संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय २३

बृहत्संहिताः - अध्याय २३

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसंप्रवृष्टेन । शुभमशुभं वा वाच्यं परिमाणं चांभसः तज्ञैः ॥१॥

हस्तविशालं कुण्डकमधिकृत्यांबुप्रमाणनिर्देशः । पंचाशत् पलमाढकमनेन मिनुयाज्जलं पतितम् ॥२॥

येन धरित्री मुद्रा जनिता वा बिन्दवः त्र्णाग्रेषु । वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ॥३॥

केचिद् यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये । गर्गवसिष्ठपराशरमतमेतद् द्वादशान् न परम् ॥४॥

येषु च भेष्वभिवृष्टं भूयः तेष्वेव वर्षति प्रायः । यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ॥५॥

हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः । शतभिषगेन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥६॥

श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः । फल्गुन्यां पंचकृतिः पुनर्वसौ विंशतिः द्रोणाः ॥७॥

एन्द्राग्न्याख्ये वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः । आहिर्बुध्न्यार्यम्णप्रजापत्येषु पंचकृतिः ॥८॥ ( एन्द्राग्नाख्ये)

पंचदशाजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च । रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेते ॥।९॥ ( एषु)

रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद् भूताहते च । भवति च न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवे शिवं च ॥१०॥ ( हि)

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP