संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९२

बृहत्संहिताः - अध्याय ९२

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


उत्सर्गान् न शुभदमासनात् परस्थं ( आसनापरस्थं) वामे च ज्वलनमतोऽपरं प्रशस्तम् । सर्वांगज्वलनमवृद्धिदं हयानां द्वे वर्षे दहनकणाश्च धूपनं वा ॥१॥

अन्तःपुरं नाशमुपैति मेढ्रे कोशः क्षयं यात्युदरे प्रदीप्ते । पायौ च पुच्छे च पराजयः स्याद् वक्त्रौत्तमांगज्वलने जयश्च ॥२॥

स्कन्धासनांसज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम् । ललाटवक्षो ऽक्षिभुजे च ( अक्षिभुजेषु) धूमः पराभवाय ज्वलनं जयाय ॥३॥

नासापुटप्रोथशिरोऽश्रुपात- नेत्रे च ( नेत्रेषु) रात्रौ ज्वलनं जयाय । पलाशताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम् ॥४॥

प्रद्वेषो यवसांभसां प्रपतनं स्वेदो निमित्ताद् विना कंपो वा वदनाग रक्तपतनं धूमस्य वा संभवः । अस्वप्नश्च विरोधिनां ( विरोधिता) निशि दिवा निद्रालसध्यानता । सादोऽधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् ॥५॥

आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः । उपवाह्यतुरंगमस्य वा कल्पस्यैव विपन्नशोभना ॥६॥

क्रौंचवद् रिपुवधाय ह्रेषितं ( हेषितं) ग्रीवया त्वचलया च सौन्मुखम् । स्निग्धमुच्चमनुनादि हृष्टवद्- ग्रासरुद्धवदनैश्च वाजिभिः ॥७॥

पूर्णपात्रदधिविप्रदेवता गन्धपुष्पफलकांचनादि वा । द्रव्यमिष्टमथवा परं भवेद् ध्रेषतां ( धेषतां) यदि समीपतो जयः ॥८॥

भक्ष्यपानखलिनाभिनन्दिनः पत्युः औपयिकनन्दिनोऽथवा । सव्यपार्श्वगतदृष्टयोऽथवा वांछितार्थफलदाः तुरंगमाः ॥९॥

वामैश्च पादैः अभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः । सन्ध्यासु दीप्तामवलोकयन्तो ह्रेषन्ति ( हेषन्ति) चेद् बन्धपराजयाय ॥१०॥

अतीव ह्रेषन्ति ( हेषन्ति) ) किरन्ति वालान् निद्रारताश्च प्रवदन्ति यात्राम् । रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्च भयाय द्षृटाः ॥११॥

समुद्गवद् दक्षिणपार्श्वशायिनः पदं समुत्क्षिप्य च सक्षिणं स्थिताः । जयाय शेषेष्वपि वाहनेष्विदं फलं यथासंभवमादिशेद् बुधः ॥१२॥

आरोहति क्षितिपतौ विनयौपपन्नो यात्रानुगोऽन्यतुरगं प्रतिह्रेषते ( प्रतिहेषते) च । वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं योऽश्वः स भर्तुः अचिरात् प्रचिनोति लक्ष्मीम् ॥१३॥

मुहुर्मुहुः मूत्रशकृत् करोति न ताड्यमानोऽपि अनुलोमयायी । अकार्यभीतोऽश्रुविलोचनश्च शिवं ( शुभं) न भर्तुः तुरगोऽभिधत्ते ॥१५॥

उक्तमिदं हयचेष्टितमत ऊर्ध्वं दन्तिनां प्रवक्ष्यामि । तेषां तु दन्तकल्पनभंगम्लानादिचेष्टाभिः ॥१५॥seprte

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP