संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ७७

बृहत्संहिताः - अध्याय ७७

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


शस्त्रेन वेणीविनिगूहितेन विदूरथं स्वा महिषी जघान । विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥१॥

एवं विरक्ता जनयन्ति दोषान् प्राणच्छिदोऽन्यैः अनुकीर्तितैः किम् । रक्ताविरक्ताः पुरुषैः अतोऽर्थात् परीक्षितव्याः प्रमदाः प्रयत्नात् ॥२॥

स्नेहं मनोभवकृतं कथयन्ति भावा नाभीभुजस्तनविभूषणदर्शनानि । वस्त्राभिसंयमनकेशविमोक्षणानि भ्रूक्षेपकंपितकटाक्षनिरीक्षणानि ॥३॥

उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं गात्रास्फोटनजृंभणानि सुलभद्रव्याल्पसंप्रार्थना । बालालिंगनचुंबनानि अभिमुखे सख्याः समालोकनं दृक्पातश्च परान्मुखे गुणकथा कर्णस्य कण्डूयनम् ॥४॥

इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति । विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान् गुणकीर्तनेन ॥५॥

तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिः प्रोषितदौर्मनस्यम् । स्तनौष्ठदानानि उपगूहनं च । स्वेदोऽथ चुंबाप्रथमाभियोगः ॥६॥

विरक्तचेष्टा भ्रुकुटी ( भृकुटी) मुखत्वं परान्मुखत्वं कृतविस्मृतिश्च । असंभ्रमो दुष्परितोषता च तद्द्विष्टमैत्री परुषं च वाक्यम् ॥७॥

स्पृष्ट्वा अथवालोक्य धुनोति गात्रं करोति गर्वं न रुणद्धि यान्तम् । चुंबाविरामे वदनं प्रमार्ष्टि पश्चात् समुत्तिष्ठति पूर्वसुप्ता ॥८॥

भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका । मालाकारी दुष्टांगना सखी नापिती दूत्यः ॥९॥

कुलजनविनाशहेतुः दूत्यो यस्मादतः प्रयत्नेन । ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्ध्यर्थम् ॥११०॥

रात्रीविहारजागररोगव्यपदेशपरगृहेक्षणिकाः । व्यसनौत्सवाश्च संकेतहेतवः तेषु रक्ष्याश्च ॥११॥

आदौ नैच्छति नौज्झति स्मरकथां व्रीडाविमिश्रालसा मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना । भावैः नैकविधैः करोत्यभिनयं भूयश्च या सादरा बुद्ध्वा पुंप्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः ॥१२॥

स्त्रीणां गुणा यौवनरूपवेष- दाक्षिण्यविज्ञानविलासपूर्वाः । स्त्री रत्नसंज्ञा च गुणान्वितासु स्त्रीव्याधयोऽन्याश्चतुरस्य पुंसः ॥१३॥

न ग्राम्यवर्णैः मलदिग्धकाया निन्द्यांगसंबन्धिकथां च कुर्यात् । न चान्यकार्यस्मरणं रहःस्था मनो हि मूलं हरदग्धमूर्तेः ॥१४॥

श्वासं मनुष्येण समं त्यजन्ती बाहूपधानस्तनदानदक्षा । सुगन्धकेशा सुसमीपरागा सुप्तेऽनुसुप्ता प्रथमं विबुद्धा ॥१५॥

दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु च न क्षमा याः । यासामसृग्वासितनीलपीतमाताम्रवर्णं च न ताः प्रशस्ताः ॥१६॥

या स्वप्नशीला बहुरक्तपित्ता प्रवाहिनी वातकफातिरक्ता ( अतिरिक्ता) । महाशना स्वेदयुतांगदुष्ठा या ह्रस्वकेशी पलितान्विता वा ( च) ॥१७॥

मांसानि यस्याश्च चलन्ति नार्या महोदरा खिक्खिमिनी च या स्यात् ॥॥स्त्रीलक्षणे याः कथिताश्च पापाः ताभिः न कुर्यात् सह कामधर्मम् ॥१८॥

शशशोणितसंकाशं लाक्षारससन्निकाशमथवा यत् । प्रक्षालितं विरज्यति यगासृक् तद्भवेत्शुद्धम् ॥१९॥

यच्छब्दवेदनावर्जितं त्र्यहात् सन्निवर्तते रक्तम् । तत्पुरुषसंप्रयोगादविचारं गर्भतां याति ॥२०॥

न दिनत्रयं निषेव्यं ( निषेवेत्) स्नानं माल्यानुलेपनं स्त्रीभिः ( च स्त्री) । स्नायागतुर्थदिवसे शास्त्रौक्तेनौपदेशेन ॥२१॥

पुष्यस्नानौषधयो याः कथिताः ताभिः अंबुमिश्राभिः । स्नायात् तथात्र मन्त्रः स एव यः तत्र निर्दिष्टः ॥२२॥

युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु । दीर्घायुषः सुरूपाः सुखिनश्च विकृष्टयुग्मासु ॥२३॥

दक्षिणपार्श्वे पुरुषो वामे नारी यमावुभयसंस्थौ ॥॥यदुदरमध्यौपगतं नपुंसकं तन्निबोद्धव्यम् ॥२४॥

केन्द्रत्रिकोणेषु शुभस्थितेषु लग्ने शशांके च शुभैः समेते । पापैः त्रिलाभारिगतैश्च यायात् पुंजन्मयोगेषु च संप्रयोगम् ॥२५॥

न नखदशनविक्षतानि कुर्याद् ऋतुसमये पुरुषः स्त्रियाः कथंचित् । ऋतुः अपि दश षट् च वासराणि प्रथमनिशात्रितयं न तत्र गम्यम् ॥२६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP