संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९३

बृहत्संहिताः - अध्याय ९३

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम् । अधिकमनूपचराणां न्यूनं गिरिचारिणां किंचित् ॥१॥

श्रीवृक्ष ( श्रीवत्स) वर्धमानच्छत्रध्वजचामरानुरूपेषु । छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि ॥२॥

प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः । लोष्ठे तु लब्धपूर्वस्य भवति देशस्य संप्राप्तिः ॥३॥

स्त्रीरूपेऽश्वविनाशो भृंगारेऽभ्युत्थिते सुतौत्पत्तिः । कुंभेन निधिप्राप्तिः यात्राविघ्नं च दण्डेन ॥४॥

कृकलासकपिभुजंगेष्वसुभिक्षव्याधयो रिपुवशित्वं ( रिपुवशत्वं) । गृध्रौलूकध्वांक्षश्येनाकारेषु जनमरकः ॥५॥

पाशेऽथवा कबन्धे नृपमृत्युः जनविपत् स्रुते रक्ते । कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ॥६॥

शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेघेदः । गलनम्लानफलानि च दन्तस्य समानि भंगेन ॥७॥

मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः । स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसंभवम् ॥८॥

दन्तभंगफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम् । वामतः सुतपुरोहिते भयान् ( भपान्) हन्ति साटविकदारनायकान् ॥९॥

आदिशेदुभयभंगदर्शनात् पार्थिवस्य सकलं कुलक्षयम् । सौम्यलग्नतिथिभादिभिः शुभं वर्धतेऽशुभमतोऽन्यथा वदेत् ( भवेत्) ॥१०॥

क्षीरमृष्ट ( क्षीरवृक्ष) फलपुष्पपादपेष्वापगातटविघट्टितेन वा । वाममध्यरदभंगखण्डने ( खण्डनं) शत्रुनाशकृदतोऽन्यथा परम् ॥११॥

स्खलितगतिः अकस्मात् त्रस्तकर्णोऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम् । द्रुतमुक्लितदृष्टिः स्वप्नशीलो विलोमो भयकृदहितभक्षी नैकशो ऽसृक्षकृत्कृत् ( ऽसृक् छकृत् च) ॥१२॥

वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया हृष्टदृष्टिः यायाद् यात्रानुलोमं त्वरितपदगतिः वक्त्रमुन्नाम्य चौच्चैः । कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा तत्काले ( तत्कालं) वा मदाप्तिः जयकृदथ रदं वेष्टयन् दक्षिणं च ॥१३॥

प्रवेशनं वारिणि वारणस्य ग्रहणे नाशाय भवेन् नृपस्य । ग्राहं गृहीत्वा उत्तरणं नृपस्य ( द्विपस्य) तोयात् स्थलं वृद्धिकरं नृभर्तुः ॥१४॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP