संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९७

बृहत्संहिताः - अध्याय ९७

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


शिखिगुणरसेन्द्रियानलशशिविषयगुणऋतुपंचवसुपक्षाः । विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः ॥१॥

भूतशतपक्षवसवो द्वात्रिंशगेति तारकामानम् । क्रमशोऽश्विन्यादीनां कालः ताराप्रमाणेन ॥२॥

नक्षत्रजमुद्वाहे फलमब्दैः तारकामितैः सदसत् । दिवसैः ज्वरस्य नाशो व्याधेः अन्यस्य वा वाच्यः ॥३॥( नक्षत्रदेवता)

अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः । योन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च ॥४॥

शक्रो निरृतिः तोयं विश्वे ब्रह्मा हरिः वसुः वरुणः । अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ॥५॥

त्रीणि उत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् । अभिषेकशान्तितरुनगरधर्मबीजध्रुवारंभान् ॥६॥

मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति । अभिघातमन्त्रवेतालबन्धवधभेदसंबन्धाः ॥७॥

उग्राणि पूर्वभरणीपित्र्याणि उत्सादनाशशाठ्येषु । योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥८॥

लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु । शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥९॥

मृदुवर्गो ( मृदुवर्गः त्व्) ऽनूराधाचित्रापौष्णेन्दवानि मित्रार्थे । सुरतविधिवस्त्रभूषणमंगलगीतेषु च हितानि ॥१०॥

हौतभुजं सविशाखं मृदुतीक्ष्णम् तद्विमिश्रफलकारि । श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥११॥

हस्तत्रयं मृगशिरः श्रवणत्रयं ( श्रवनात्त्रयं) च पूषाश्विशक्रगुरुभानि पुनर्वसुश्च । क्षौरे तु कर्मणि हितानि उदये क्षणे वा युक्तानि चौडुपतिना शुभतारया च ॥१२॥

न स्नातमात्रगमनौन्मुख ( उत्सुक) भूषितानाम् अभ्यक्तभुक्तरणकालनिरासनानाम् । सन्ध्य्निशाशनिकुजार्कतिथौ ( निशोः कुजयमार्कदिने) च रिक्ते क्षौरं हितं न नवमेऽह्नि न चापि विष्ट्याम् ॥१३॥

नृपाज्ञया ब्राह्मणसम्मते च विवाहकाले मृतसूतके च । बद्धस्य मोक्षे क्रतुदीक्षणासु सर्वेषु शस्तं क्षुरकर्म भेषु ॥१४॥

हस्तो मूलं श्रवणा पुनर्वसुः मृगशिरः तथा पुष्यः । पुंसञ्ज्ञितेषु कार्येष्वेतानि शुभानि धिष्ण्यानि ॥१५॥

सावित्रपौष्णानिलमैत्रतिष्यत्वाष्ट्रे तथा चौडुगणाधिपऋक्षे । संस्कारदीक्षाव्रतमेखलादि कुर्याद् गुरौ शुक्रबुधेन्दुयुक्ते ॥१६॥

लाभे तृतीये च शुभैः समेते पापैः विहीने शुभराशिलग्ने । वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दुचित्राहरिरेवतीषु ॥१७॥

शुद्धैः द्वादशकेन्द्रनैधनगृहैः पापैः त्रिषष्ठायगैः । लग्ने केन्द्रगतेऽथवा सुरगुरौ दैत्येन्द्रपूज्येऽपि वा ॥१८॥

सर्वारंभफलप्रसिद्धिरुदये राशौ च कर्तुः शुभे सग्राम्यस्थिरभोदये च भवनं कार्यं प्रवेशोऽपि वा ॥१९॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP