संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ३५

कौमारिकाखण्डः - अध्यायः ३५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
कुमारेण स्थापितोऽत्र कुमारेशस्ततः सुराः ॥
प्रणम्य गुहमूचुश्च प्रबद्धकरसंपुटाः ॥१॥

किंचिद्विज्ञापयष्यामो वयं त्वां श्रृणु तत्त्वतः ॥
पूर्वप्रसिद्ध आचारः प्रोच्यते जयिनामयम् ॥२॥

जयंति ये रणे शत्रूंस्तैः कार्यः स्तंभचिह्नकः ॥
तस्मात्तव जयोद्द्योतनिमित्तं स्तंममुत्तमम् ॥३॥

नक्षिपाम वयं यावत्त्मनुज्ञातुमर्हसि ॥
विश्वकर्मकृतं यच्च तृतीयं लिंगमुत्तमम् ॥४॥

तस्य स्तंभाग्रतसतं च संस्थापय शिवात्मज ॥
एवमुक्ते सुरैः स्कन्दस्ततेत्याह महामनाः ॥५॥

ततो हृष्टाः सुरगणाः शक्राद्याः स्तंभमुत्तमम् ॥
जांबूनदमयं शुभ्रं रणभूमौ विनिक्षिपुः ॥६॥

परितः स्थंडिलं दिक्षु सर्वरत्नमयं तु ते ॥
तत्र हृष्टाश्चाप्सरसो ननृतुर्दशधा शुभाः ॥७॥

मातरो मंगलान्यस्य जगुः स्कन्दस्य नंदिताः ॥
इंद्राद्या ननृतुस्तत्र स्वयं विष्णुश्च वादकः ॥८॥

पेतुः खात्पुष्पवर्षाणि देववाद्यानि सस्वनुः ॥
एवं स्तंभं समारोप्य जयाख्यं विश्वनंदकः ॥९॥

स्तम्भेश्वरस्ततो देवः स्थापितस्त्र्यक्षसूनुना ॥
विरिंचिप्रमुखैर्देवैर्जातानन्दैः समं तदा ॥१०॥

हरिहरादित्युक्तैस्तैः सेन्द्रैर्मुनिगणैरपि ॥
तस्यैव पश्चिमे भागे शक्त्यग्रेण महात्मना ॥११॥

गुहेन निर्मितः कूपो गंगा तत्र तलोद्भवा ॥
माघस्य च चतुर्दश्यां कृष्णायां पितृतर्पणम् ॥१२॥

कूपे स्नानं नरः कृत्वा भक्त्या यः पांडुनंदन ॥
गयाश्राद्धेन यत्पुण्यं तत्फलं लभते स्फुटम् ॥१३॥

स्तंभेश्वरं ततो देवं गन्धपुष्पैः प्रपूजयेत् ॥
वाजपेयफलं प्राप्य मोदते रुद्रसद्मानि ॥१४॥

पौर्णमास्याममावास्यां महीसागरसंगमे ॥
श्राद्धं कृत्वा च योऽभ्यर्च्चेंत्स्तंभेश्वरमकल्मषः ॥१५॥

पितरस्तस्य तृप्यंति तृप्ता यच्छंति चाशिषः ॥
स भित्त्वा सर्वपापानि रुद्रलोके महीयते ॥१६॥

इत्याह भगवान्रुद्रः स्कन्दस्य प्रीतये पुरा ॥
एवमेव चतुर्थं च स्थापितं लिंगमुत्तमम् ॥१७॥

प्रणेमुर्देवताः सर्वे साधुसाध्विति ते जगुः ॥१८॥

इति स्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तंभेश्वरमाहात्म्यवर्णन नाम पंचत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP