संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः २५

कौमारिकाखण्डः - अध्यायः २५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥अर्जुन उवाच ॥
देवर्षे वर्ण्यते चेयं कथा पीयूषसोदरा ॥
पुनरेतन्मुने ब्रूहि यदा वेत्ति महेश्वरः ॥१॥

भगवान्स्वां सतीं भार्यां वधार्थं चापि तारकम् ॥
सत्याश्च विरहात्तप्यन्ददाह किमसौ स्मरम् ॥२॥

त्वयैवोक्तं स विरहात्सत्यास्तप्यति वै तपः ॥
हिमाद्रिमास्थितो देवस्तस्याः संगमवांछया ॥३॥

॥ नारद उवाच ॥
सत्यमेतत्पुरा पार्थ भवस्येदं मनीषितम् ॥
अतप्ततपसा योगो न कर्तव्यो मयाऽनया ॥४॥

तपो विना शुद्धदेहो न कथंचन जायते ॥
असुद्धदेहेन समं संयोगो नैव दैहिकः ॥५॥

महत्कर्माणि यानीह तेषां मूलं सदा तपः ॥
नातप्ततपसां सिद्धिर्महत्कर्माणि यांति वै ॥६॥

एतस्मात्कारणाद्देवो दर्पितं तं ददाह तु ॥
ततो दग्धे स्मरे चापि पार्वतीमपि व्रीतिताम् ॥७॥

विहाय सगणो देवः कैलासं समपद्यत ॥
देवी च परमोद्विग्ना प्रस्खलंती पदेपदे ॥८॥

जीवितं स्वं विनिंदंती बभ्रामेतस्ततश्चसा ॥
हिमाद्रिरपि स्वे श्रृंगे रुदतीं पृष्टवान्रतिम् ॥९॥

कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि ॥
पृष्टा सा च रतिः सर्वं यथावृत्तं न्यवेदयत् ॥१०॥

निवेदिते तथा रत्या शैलः संभ्रांतमानसः ॥
प्राप्य स्वां तनयां पाणावादायागात्स्वकं पुरम् ॥११॥

सा तत्र पितरौ प्राह सखीनां वदनेन च ॥
दुर्भगेन शरीरेण किमनेन हि कारणम् ॥१२॥

देहवासं परित्यक्ष्ये प्राप्स्ये वाभिमतं पतिम् ॥
असाध्यं चाप्यभीष्टं च कथं प्राप्यं तपो विना ॥१३॥

नियमैर्विविधैस्तस्माच्छोषयिष्ये कलेवरम् ॥
अनुजानीत मां तत्र यदि वः करुणा मयि ॥१४॥

श्रुत्वेति वचनं माता पिता च प्राह तां शुभाम् ॥
उ मेति चपले पुत्रि न क्षमं तावकं वपुः ॥१५॥

सोढुं क्लेशात्मरूपस्य तपसः सौम्यदर्शने ॥
भावीन्यप्यनि वार्याणि वस्तूनि च सदैव तु ॥१६॥

भाविनोर्था भवंत्येव नरस्यानिच्छतोपि हि ॥
तस्मान्न तपसा तेऽस्ति बाले किंचित्प्रयोजनम् ॥१७॥

 ॥श्रीदेव्युवाच ॥
यदिदं भवतो वाक्यं न सम्यगिति मे मतिः ॥
केवलं न हि दैवेन प्राप्तुमर्थो हि शक्यते ॥१८॥

त्किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वभावतः ॥
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ॥१९॥

ब्रह्मणा चापि ब्रह्मत्वं प्राप्तं किलतपोबलात् ॥
अन्यैरपि च यल्लब्धं तन्नसंख्यातुमुत्सहे ॥२०॥

अध्रुवेण शरीरेण यद्यभीष्टं न साध्यते ॥
पश्चात्स शोच्यते मंदः पतितेऽस्मिञ्छरीरके ॥२१॥

यस्य देहस्य धर्मोऽयं क्वचिज्जायेत्क्वचिन्म्रियेत् ॥
क्वचिद्गर्भगतं नश्येज्जातमात्रं क्वचित्तथा ॥२२॥

बाल्ये च यौवने चापि वार्धक्येपि विनश्यति ॥
तेन चंचलदेहेन कोऽर्थः स्वार्थो न चेद्भवेत् ॥२३॥

इत्युक्त्वा स्वसखीयुक्ता पितृभ्यां साश्रु वीक्षिता ॥
श्रृंगं हिमवतः पुण्यं नानाश्चर्यं जगाम सा ॥२४॥

तत्रां बराणि संत्यज्य भूषणानि च शैलजा ॥
संवीता वल्कलैर्दिव्यैस्तपोऽतप्यत संयता ॥२५॥

ईश्वरं हृदि संस्थाप्य प्रणवाभ्यसनादृता ॥
मुनीनामप्य भून्मान्या तदानीं पार्थ पार्वती ॥२६॥

त्रिस्नाता पाटलापत्रभक्षकाभूच्छतं समाः ॥
शंत च बिल्वपत्रेण शीर्णोन कृतभोजना ॥२७॥

जलभक्षा शतं चाभूच्छतं वै वायुभोजना ॥
ततो नियममादाय पादांगुष्ठस्थिताभवत् ॥२८॥

निराहारा ततस्तापं प्रापुस्तत्तपसो जनाः ॥
ततो जगत्समालोक्य तदीयतपसोर्जितम् ॥२९॥

हरस्तत्राययौ साक्षाद्ब्रह्मचारिवपुर्द्धरः ॥
वसानो वल्कलं दिव्यं रौरवाजिनसंवृतः ॥३०॥

सुलक्षणाषाढधरः सद्वृत्तः प्रति भानवान् ॥
ततस्तं पूजयामासुस्तत्सख्यो बहुमानतः ॥३१॥

वक्तुमिच्छुः शैलपुत्रीं सखीभिरिति चोदितः ॥
ब्रह्मन्नियं महाभागा गृहीतनियमा शुभा ॥३२॥

मुहूर्तपंचमात्रेण नियमोऽस्याः समाप्यते ॥
तत्प्रतीक्षस्व तं कालं पश्चादस्मत्सखीसमम् ॥३३॥

नानाविदा धर्मवार्ताः प्रकरिष्यसि ब्राह्मण ॥
इत्युक्त्वा विजयाद्यास्ता देवीचरितवर्णनैः ॥३४॥

अश्रुमुख्यो द्विजस्याग्रे निन्युः कालं च तं तदा ॥
ततः काले किंचिदूने ब्रह्मचारी महामतिः ॥३५॥

विलोकनमिषेणागादाश्रमोपस्थितं ह्रदम् ॥
निपपात च तत्रासौ चुक्रोशातितरां ततः ॥३६॥

अहमत्र निमज्जामि कोऽपि मामुद्धरेत भोः ॥
इति तारेण क्रोशंतं श्रुत्वा तं विजयादिकाः ॥३७॥

आजग्मुस्त्वरया युक्ता ददुस्तस्मै करं च ताः ॥
स चुक्रोश ततो गाढं दूरेदूरे पुनःपुनः ॥३८॥

नाहं स्पृशाम्यसंसिद्धां म्रिये वा नानृतं त्विदम् ॥
ततः समाप्तनियमा पार्वती स्वयमाययौ ॥३९॥

सव्यं करं ददावस्य तं चासौ नाभ्यनन्दत ॥
भद्रे यच्छुचि नैव स्याद्यच्चैवावज्ञया कृतम् ॥४०॥

सदोषेण कृतं यच्च तदादद्यान्न कर्हिचित् ॥
सव्यं चाशुचि ते हस्तं नावलंबामि कर्हिचित् ॥४१॥

इत्युक्ता पार्वती प्राह नाहं दत्तं च दक्षिणम् ॥
ददामि कस्यचिद्विप्र देवदेवाय कल्पितम् ॥४२॥

दक्षिणं मे करं देवो ग्रहीता भव एव च ॥
शीर्यते चोग्रतपसा सत्यमेतन्मयोदितम् ॥४३॥

 ॥विप्र उवाच ॥
यद्येवमवलेपस्ते गमनं केन वार्यते ॥
यथा तव प्रतिज्ञेयं ममापीयं तथाचला ॥४४॥

रुद्रस्यापि वयं मान्याः कीदृशं ते तपो वद ॥
विषमस्थं यत्र विप्रं म्रियमाणमुपेक्षसि ॥४५॥

अवजा नासि विप्रांस्त्वं तच्छीघ्रं व्रज दर्शनात् ॥
यदि वा मन्यसे पूज्यांस्ततोऽभ्युद्धर नान्यथा ॥४६॥

ततो विचार्य बहुधा इति चेति च सा शुभा ॥
विप्रस्योद्धरणं सर्वधर्मेभ्योऽमन्यताधिकम् ॥४७॥

ततः सा दक्षिणं दत्त्वा करं तं प्रोज्जहार च ॥
नरं नारी प्रोद्धरति सज्जन्तं भववारिधौ ॥
एतत्सन्दर्शनार्थाय तथा चक्रे भवोद्भवः ॥४८॥

प्रोद्धृत्य च ततः स्नात्वा बद्ध्व योगासनं स्थिता ॥४९॥

ब्रह्मचारी ततः प्राह प्रहसन्किमिदं शुभे ॥
कर्तुकामासि तन्वंगि दृढयोगासनस्थिता ॥५०॥

देवी प्राह ज्वालयिष्ये शरीरं योगवह्निना ॥
महादेवकृतमतिरुच्छिष्टाहं यतोऽभवम् ॥५१॥

ब्रह्मचारी ततः प्राह काश्चिद्ब्राह्मणकाम्यया ॥
कृत्वा वार्तास्ततः स्वीयमभीष्टं कुरु पार्वति ॥५२॥

नोपहन्यां कदाचिद्वि साधुभिर्विप्रकामना ॥
धर्ममेनं मन्यसे चेन्मुहूर्तं ब्रूहि पार्वति ॥५३॥

देवी प्राह ब्रूहि विप्र मुहूर्तं संस्थिता त्वहम् ॥
ततः स्वयं व्रती प्राह देवीं तां स्वसखीयुताम् ॥५४॥

किमर्थमिति रम्भोरु नवे वयसि दुश्चरम् ॥
तपस्त्वया समारब्धं नानुरूपं विभाति मे ॥५५॥

दुर्लभं प्राप्य मानुष्यं गिरिराजगृहेऽधुना ॥
भोगांश्च दुर्लभान्देवि त्यक्त्वा किं क्लिश्यते वपुः ॥५६॥

अतीव दूये वीक्ष्य त्वां सुकुमारतराकृतिम् ॥
अत्युग्रतपसा क्लिष्टा पद्मिनीव हिमर्दिता ॥५७॥

इदं चान्यत्त्व शुभे शिरसो रोगदं मम ॥
यद्देहं त्यक्तुकामा त्वं प्रबुद्धा नासि बालिके ॥५८॥

वामः कामो मनुष्येषु सत्यमेतद्वचो यतः ॥
स्पृहणीयासि सर्वेषामेवं पीडयसे वपुः ॥५९॥

अविज्ञातान्वयो नग्नः शूली भूतगणाधिपः ॥
श्मशाननिलयो भस्मोद्धूलनो वृषवाहनः ॥६०॥

गजाजिनो द्विजिह्वाद्यलंकृतांगो जटाधरः ॥
विरूपाक्षः कथंकारं निर्गुणः स्यात्तवोचितः ॥६१॥

गुणा ये कुलशीलाद्य वराणामुदिता बुधैः ॥
तेषामेकोऽपि नैवास्ति तस्मिंस्तन्नोचितः स ते ॥६२॥

शोचनीयतमा पूर्वमासीत्पार्वति कौमुदी ॥
त्वं संवृत्ता द्वितीयासि तस्यास्तत्संगमाशया ॥६३॥

तपोधनाः सर्वसमा वयं यद्यपि पार्वति ॥
दुनोत्येव तवारंभः शूलायां यूपसत्क्रिया ॥६४॥

वृषभारोहणं वासः श्मशाने पाणिसंग्रहः ॥
सव्यालपाणिना क्षौमगजत्वग्बंधनः कथम् ॥६५॥

जनहास्यकरं सर्वं त्वयारब्धमसांप्रतम् ॥
स्त्रीभावाद्भूतिसंपर्क्कः कथं चाभिमतस्तव ॥६६॥

निवर्तय मनस्तस्मादस्मात्सर्वविरोधिनः ॥
मृगाक्षि मदनारातेर्मर्कटाक्षस्य प्रार्थनात् ॥६७॥

विरुद्धवादिनं चैवं ब्रह्मचारिणमीश्वरम् ॥
निशम्य कुपिता देवी प्राह वाचा सगद्गदम् ॥६८॥

मा मा ब्राह्मण भाषिष्ठा विरुद्धमिति शंकरे ॥
महत्तमो याति पुमान्देवदेवस्य निंदया ॥६९॥

न सम्यगभिजानासि तस्य देवस्य चेष्टितम् ॥
श्रृणु ब्राह्मण त्वं पापाद्यथास्मात्परिमुच्यसे ॥७०॥

स आदिः सर्वजगतां कोस्य वेदान्वयं ततः ॥
सर्वं जगद्यस्य रूपं दिग्वासाः कीर्त्यते ततः ॥७१॥

गुणत्रयमयं शूलं शूली यस्माद्बिभार्ते सः ॥
अबद्धाः सर्वतो मुक्ता भूता एव च तत्पतिः ॥७२॥

श्मशानं चापि संसारस्तद्वासी कृपयार्थिनाम् ॥
भूतयः कथिता भूतिस्तां बिभर्ति स भूतिभृत् ॥७३॥

वृषो धर्म इति प्रोक्तस्तमारूढस्ततो वृषी ॥
सर्पाश्च दोषाः क्रोधाद्यास्तान्बिभर्ति जगन्मयः ॥७४॥

नानाविधाः कर्मयोगा जटारूपा बिभर्ति सः ॥
वेदत्रयी त्रिनेत्राणि त्रिपुरं त्रिगुणं वपुः ॥७५॥

भस्मीकरोति तद्देवस्त्रिपुरध्नस्ततः स्मृतः ॥
एवंविध महादेवं विदुर्ये सूक्ष्मदर्शिनः ॥७६॥

कथंकारं हि ते नाम भजंते नैव तं हरम् ॥
अथ वा भीतसंसाराः सर्वे विप्र यतो जनाः ॥७७॥

विमृश्य कुर्वते सर्वं विमृश्यैतन्मया कृतम् ॥
शुभं वाप्यशुभं वास्तु त्वमप्येनं प्रपूजय ॥७८॥

इति ब्रुवंत्यां तस्यां तु किंचित्प्रस्फुरिताधरम् ॥
विज्ञाय तां सखीमाह किमप्येष विवक्षुकः ॥७९॥

वार्यतामिति विप्रोऽयं महद्दूषणबाषकः ॥
न केवलं पापभागी श्रोता वै स्यान्न संशयः ॥८०॥

अथ वा किं च नः कार्यं वादेन सह ब्राह्मणैः ॥
कर्णौ पिधाय यास्यामो यथा यः स्यात्ततास्तु सः ॥८१॥

इत्युक्त्वोत्थाय गच्छंत्यां पिधाय श्रवणावुभौ ॥
स्वरूपं समुपाश्रित्य जगृहे वसनं हरः ॥८२॥

ततो निरीक्ष्य तं देवं संभ्रांता परमेश्वरी ॥
प्रणिपत्य महेशानं तुष्टावावनता उमा ॥८३॥

प्राह तां च महादेवो दासोऽस्मि तव शोभने ॥
तपोद्रव्येण क्रीतश्च समादिश यथेप्सितम् ॥८४॥

 ॥देव्युवाच ॥
मनसस्त्वं प्रभुः शंभो दत्तं तच्च मया तव ॥
वपुषः पितरावीशौ तौ सम्मानयितुमर्हसि ॥८५॥

॥ महादेव उवाच ॥
पित्रा हि ते परिज्ञातं दृष्ट्वा त्वां रूपशालिनीम् ॥
बालां स्वयंवरं पुत्री महं दास्यामि नान्यथा ॥८६॥

तत्तस्य सर्वमेवास्तु वचनं त्वं हिमाचलम् ॥
स्वयंवरार्थं सुश्रोणि प्रेरय त्वां वृणे ततः ॥८७॥

इत्युक्त्वा तां महादेवः शुचिः शुचिषदो विभुः ॥
जगामेष्टं तदा देशं स्वपुरं प्रययौ च सा ॥८८॥

दृष्ट्वा देवीं तदा हृष्टो मेनया सहितोऽचलः ॥८९॥

आलिंग्याघ्राय पप्रच्छ सर्वं सा च न्यवेदयत् ॥
दुहितुर्देवदेवेन आज्ञप्तं तु हिमाचलः ॥९०॥

स्वयंवरं प्रमुदितः सर्वलोकेष्वघोषयत् ॥
अश्विनो द्वादशादित्या गन्धर्वरुडोरगाः ॥९१॥

यक्षाः सिद्धास्तथा साध्या दैत्याः किंपुरुषा नगाः ॥
समुद्राद्याश्च ये केचित्त्रैलोक्यप्रवरास्च ये ॥९२॥

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ॥
त्रयस्त्रिंशच्च ये देवास्त्रयस्त्रिंशच्च कोटयः ॥९३॥

जग्मुर्गिरीन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम् ॥
आमंत्रितस्तथा विष्णुर्मेरुमाह हसन्निव ॥९४॥

तातास्माकं च सा देवी मेरो गच्छ नमामि ताम् ॥
अथ शैलसुता देवी हैममारुह्य शोभनम् ॥९५॥

विमानं सर्वतोभद्रं सर्वरत्नैरलंकृतम् ॥
अप्सरोभिः प्रनृत्यद्भिः सर्वाभरणभूषिता ॥९६॥

गंधर्वसंघैर्विविधैः किंनरैश्च सुशोभनैः ॥
बंदिभिः स्तूयमाना च वीरकांस्यधरा स्थिता ॥९७॥

सितातपत्ररत्नांशुमिश्रितं चावहत्तदा ॥
शालिनी नाम पार्वत्याः संध्यापूर्णेदुमंडला ॥९८॥

चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च संवृता ॥
मालां प्रगृह्य सा तस्थौ सुरद्रुमसमुद्भवाम् ॥९९॥

एवं तस्यां स्थितायां तु स्थिते लोकत्रये तदा ॥
शिशुर्भूत्वा महादेवः क्रीडार्थं वृषभध्वजः ॥१००॥

उत्संगतलसंगुप्तो बभूव भगवान्भवः ॥
जयेति यत्पदं ख्यातं तस्य सत्यार्थमीश्वरम् ॥१०१॥

अथ दृष्ट्वा शिशुं देवास्तस्य उत्संगवर्तिनः ॥
कोयमत्रेति संमंत्र्य चुक्रुशुर्भृशरोषिताः ॥१०२॥

वज्रमाहारयत्तस्य बाहुमुद्यम्य वृत्रहा ॥
स बाहुरुद्यतस्तस्य तथैव समतिष्ठत ॥१०३॥

स्तंभितः शिशुरूपेण देवदेवेन लीलया ॥
वज्रं क्षेप्तुं न शक्नोति बाहुं चालयितुं तदा ॥१०४॥

वह्निः शक्तिं तदा क्षेप्तुं न शशाक तथोत्थितः ॥
यमोऽपि दंडं खड्गं च निर्ऋतिस्तं शिशुं प्रति ॥१०५॥

पाशं च वरुणो राजा ध्वजयष्टिं समीरणः ॥
सोमो गुडं धनेशश्च गदां सुमहतीं दृढाम् ॥१०६॥

नानायुधानि चादित्या मुसलं वसवस्तथा ॥
महाघोराणि शस्त्राणि तारकाद्याश्च दानवाः ॥१०७॥

स्तंभिता देवदेवेन तथान्ये भुवनेषु ये ॥
पूषा दंतान्दशन्दंर्बालमैक्षत मोहितः ॥१०८॥

तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शंभुना ॥
भगश्च नेत्रे विकृते चकार स्फुटिते च ते ॥१०९॥

बलं तेजश्च योगांश्च सर्वेषां जगृहे प्रभुः ॥
अथ तेषु स्थितेष्वेव मन्युमत्सु सुरेष्वपि ॥११०॥

ब्रह्मा ध्यानमुपाश्रित्य बुबोध हरचेष्टितम् ॥
सोऽभिगम्य महादेवं तुष्टाव प्रयतो विधिः ॥१११॥

पौराणैः सामसंगीतैर्वेदिकैर्गुह्यनामभिः ॥
नमस्तुभ्यं महादेव महादेव्यै नमोनमः ॥११२॥

प्रसादात्तव बुद्ध्यादिर्जगदेतत्प्रवर्तते ॥
मूढाश्च देवताः सर्वा नैनं बुध्यत शंकरम् ॥११३॥

महादेवमिहायातं सर्वदेवनमस्कृतम् ॥
गच्छध्वं शरणं शीघ्रं यदि जीवितुमिच्छत ॥११४॥

ततः संभ्रम संपन्नास्तुष्टुवुः प्रणताः सुराः ॥
नमोनमो महादेव पाहिपाहि जगत्पते ॥११५॥

दुराचारान्भवानस्मानात्मद्रोहपरायणान् ॥
अहो पश्यत नो मौढ्यं जानंतस्तव भाविनीम् ॥११६॥

भार्यामुमां महादेवीं तथाप्यत्र समागताः ॥
युक्तमेतद्यदस्माकं राज्यं गृह्येत चासुरैः ॥११७॥

येषामेवंविधाबुद्धिरस्माभिः किं कृतं त्विदम् ॥
अथ वा नो न दोषोऽस्ति पशवो हि वयं यतः ॥११८॥

त्वयैव पतिना सर्वे प्रेरिताः कुर्महे विभो ॥
ईश्वरः सर्व भूतानां पतिस्त्वं परमेश्वरः ॥११९॥

भ्रामयस्यखिलं विश्वं यन्त्रारूढं स्वमायया ॥
येन विभ्रामिता मूढाः समायाताः स्वयंवरम् ॥१२०॥

तस्मै पशुनां पतये नमस्तुभ्यं प्रसीद नः ॥
अथ तेषां प्रसन्नऽभूद्देवदेवास्त्रियंबकः ॥१२१॥

यथापूर्वं चकारैतान्संस्तवाद्ब्रह्मणः प्रभुः ॥
तारकप्रमुखा दैत्याः संक्रुद्धास्तत्र प्रोचिरे ॥१२२॥

कोयमंग महादेवो न मन्यामो वयं च तम् ॥
ततः प्रहस्य बालोऽसौ हुंकारं लीलया व्यधात् ॥१२३॥

हुंकारेणैव ते दैत्याः स्वमेव नगरं गताः ॥
विस्मृतं सकलं तेषां स्वयंवरमुखं च तत् ॥१२४॥

महादेवप्रभावेन दैत्यानां घोरकर्मणाम् ॥
एवं यस्य प्रभावो हि देवदैत्येषु फाल्गुन ॥१२५॥

कथमीश्वरवाक्यार्थस्तस्मादन्यत्र मुच्यते ॥
असंशयं विमुढास्ते पश्चात्तापः पुरा महान् ॥१२६॥

ईश्वरं भुवनस्यास्य ये भजंते न त्र्यंबकम् ॥
ततः संस्तूयमानः स सुरैः पद्मभुवादिभिः ॥१२७॥

वपुश्चकार देवेशस्त्र्यंबकः परमाद्भुतम् ॥
तेजसा तस्य देवास्ते सेंद्रचंद्रदिवाकराः ॥१२८॥

सब्रह्मकाः ससाध्याश्च वसुर्विश्वे च देवताः ॥
सयमाश्च सरुद्राश्च चक्षुरप्रार्थयन्प्रभुम् ॥१२९॥

तेभ्यः परतमं चक्षुः स्ववपुर्द्रष्टुमुत्तमम् ॥
ददावम्बापतिः शर्वो भवान्याश्चालस्य च ॥१३०॥

लब्ध्वा रुद्रप्रसादेन दिव्यं चक्षुरनुत्तमम् ॥
सब्रह्यकास्तदा देवास्तमपश्यन्महेश्वरम् ॥१३१॥

ततो जगुश्च मुनयः पुष्पवृष्टिं च खेचराः ॥
मुमुचुश्च तदा नेदुर्देवदुंदुभयो भृशम् ॥१३२॥

जगुगधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥
मुमुदुर्गणपाः सर्वे मुमोदांबा च पार्वती ॥१३३॥

ब्रह्माद्या मेनिरे पूर्णां भवानीं च गिरीश्वरम् ॥
तस्य देवी ततो हृष्टा समक्षं त्रिदिवौकसाम् ॥१३४॥

पादयोः स्थापयामास मालां दिव्यां सुगंधिनीम् ॥
सादुसाध्विति संप्रोच्य तया तं तत्र चर्चितम् ॥१३५॥

सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ॥
सर्वे सब्रह्मका देवा जयेति च मुदा जगुः ॥१३६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये श्रीमहादेववैवाहिकोत्सावर्णनंनाम पञ्चविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP