संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः १६

कौमारिकाखण्डः - अध्यायः १६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ तारक उवाच ॥
राज्येन बुद्‌बुदाभेन स्त्रीभिरक्षैश्च पानकैः ॥
मोहितो जन्म लब्ध्वात्र त्यजते पौरुषं नरः ॥१॥
जन्म तस्य वृथा सर्वमाकल्पांतं न संशयः ॥२॥
मातापितृभ्यां न करोति कामान्बन्धूनशोकान्न करोति यो वा ॥
कीर्तिं हि वा नार्जयते न मानं नरः स जातोऽपि मृतोऽत्र लोके ॥३॥
तस्माज्जयायामरपुंगवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम् ॥
संयोज्यतां मे रथमष्टचक्रं बलं च मे दुर्जयदैत्यचक्रम् ॥४॥
ध्वजं च मे कांचनपट्टबन्धं छत्रं च मे मौक्तिकजालबद्धम् ॥
अद्याहमासां सुरकामिनीनां धम्मील्लकांश्चाग्रथितान्करिष्ये ॥५॥
यथा पुरा मर्कटको जनन्यास्तस्याश्च सत्येन तु तारकः स्याम् ॥६॥
॥ नारद उवाच ॥
तारकस्य वचः श्रुत्वा ग्रसनोनाम दानवः ॥
सेनानीर्दैत्यराजस्य तथा चक्रेऽविलंबितम् ॥७॥
आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः ॥
सज्जं चक्रे रथं दैत्यो दैत्यराजस्य धीमतः ॥८॥
गरुडानां सहस्रेण गरुडोपमितत्विषा ॥
ते हि पुत्राः सुपर्णस्य संस्थिता मेरुकन्दरे ॥९॥
विजित्य दैत्यराजेन वाहनत्वे प्रकल्पिताः ॥
अष्टाष्टचक्रः सरथश्चतुर्योजनविस्तृतः ॥१०॥
नानाक्रीडागृहयुतो गीतवाद्यमनोहरः ॥
गंधर्वनगराकारः संयुक्तः प्रत्यदृस्यत ॥११॥
आजग्मुस्तत्र दैत्याश्च दशा चंडपराक्रमाः ॥
कोटिकोटिपरिवारा अन्ये च बहवो रणे ॥१२॥
तेषामग्रेसरो जम्भः कुजम्भोनंतरस्तथा ॥
महिषः कुञ्जरो मेषः कालनेमिर्निमिस्तथा ॥१३॥
मथनो जंभकः शुम्भो दैत्येंद्रा दश नायकाः ॥
दैत्येंद्रा गिरिवर्ष्माणः संति चंडपराक्रमाः ॥१४॥
नानाविधप्रहरणा नानाशस्त्रास्त्रपारगाः ॥
तारकस्याभवत्केतुर्बहूरूपो महाभयः ॥१५॥
क्वचिच्च राक्षसो घोरः पिशाचध्वांक्षगृध्रकः ॥
एवं बहुविधाकारः स केतुः प्रत्यदृश्यत ॥१६॥
केतुना मकरेणापि सेनानीर्ग्रसनो बभौ ॥
पैशाचं यत्र वदनं जंभस्यासीदयस्मयम् ॥१७॥
खरो विधुतलांगूलः कुजम्भस्याभवद्ध्वजे ॥
महिषस्य च गोमायुः कांतो हैमस्तथां बभौ ॥१८॥
गृध्रो वै कुंजरस्यासीन्मेषस्याभूच्च राक्षसः ॥
कालनेमेर्महाकालो निमेरासीन्महातिमिः ॥१९॥
राक्षसी मथनस्यापि ध्वांक्षोऽभूज्जंभकस्य च ॥
महावृकश्च शुम्भस्य ध्वजा एवंविधा बभुः ॥२०॥
अनेकाकारविन्यासादन्येषां च ध्वजा भवन् ॥
शतेन शीघ्रवेगानां व्याघ्राणां हेममालिनाम् ॥२१॥
ग्रसनस्य रथो युक्तो महामेघरवो बभौ ॥
शतेन चापि सिंहानां रथो जंभस्य योजितः ॥२२॥
कुजंभस्य रथो युक्तः पिशाचवदनैः खरैः ॥
तावद्भिर्महिषस्योष्टैर्गजस्य च हयैर्युतः ॥२३॥
मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः ॥
पर्वतं वै समारूढो निश्चित्य विधृतं गजैः ॥२४॥
चतुर्दंष्ट्रैर्गंधवद्भिश्चर्भिर्मेघसन्निभैः ॥
शतहस्तायते कृष्णे तुरंगे हेमभूषणे ॥२५॥
सितचामरजालेन शोभिते पुष्पदामनि ॥
मथनोनाम दैत्येन्द्रः पाशहस्तो व्यराजत ॥२६॥
किंकिणीमालिनं चोष्ट्रमारूढोऽभूच्च जंभकः ॥
कालमुंचं महामेघमारूढः शुम्भदानवः ॥२७॥
अन्ये च दानवा वीरा नानावाहनहेतयः ॥
प्रचण्डचित्रवर्माणः कुण्डलोष्णीषभूषिताः ॥२८॥
नानाविधोत्तरासंगा नानामाल्यविभूषणाः ॥
नानासुगंधगंधाढ्या नानाबंधिशतस्तुताः ॥२९॥
नानावाद्यपरिस्यंदसाग्रेसरमहारथाः ॥
नानाशौर्यकथासक्तास्तस्मिन्सैन्ये महारथाः ॥३०॥
तद्बलं दैत्यसिंहस्य भीमरूपं व्यदृश्यत ॥
भूमिरेणुसमालिंगत्तुरंगरथपत्तिकम् ॥३१॥
स च दैत्येश्वरः क्रुद्धः समारूढो महारथम् ॥
दशभिः शुशुबे दैत्यैर्दशबाहुरिवेश्वरः ॥
जगद्धंतुं प्रवृत्तो वा प्रतस्थेऽसौ सुरान्प्रति ॥३२॥
एतस्मिन्नंतरे वायुर्देवदूतः सुरालयम् ॥
दृष्ट्वा तद्दानव बलं जगामेंद्रस्य शंसितुम् ॥३३॥
स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः ॥
शशंस मध्ये देवानामिदं कार्यमुपस्थितम् ॥३४॥
तच्छ्रुत्वा देवराजः स निमीलितविलोचनः ॥
बृहस्पतिमुवाचेदं वाक्यं काले महामतिः ॥३५॥
 ॥इन्द्र उवाच ॥
संप्राप्तोऽतिविमर्दोऽयं देवानां दानवैः सह ॥
कार्यं किमत्र तद्ब्रुहि नीत्युपायोपबृंहितम् ॥३६॥
एतच्छ्रुत्वा च वचनं महेंद्रस्य गिरांपतिः ॥
प्रत्युवाच महाभागो बॉहस्पति रुदारधीः ॥३७॥
 ॥बृहस्पतिरुवाच ॥
सामपूर्वं स्मृता नीतिश्चतुरंगामनीकिनीम् ॥
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी ॥३८॥
साम दानं च भेदश्च चतुर्थो दंड एव च ॥
नीतौ क्रमात्प्रयोज्याश्च देशकालविशेषतः ॥३९॥
तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च ॥
दानं लुब्धेषु भेदश्च शंकितोष्वितो निश्चयः ॥४०॥
दण्डश्चापि प्रयोक्तव्यो नित्यकालं दुरात्मसु ॥
साम दैत्येषु नैवास्ति निर्गुणत्वाद्दुरात्मसु।.४१॥
श्रिया तेषां च किं कार्यं समृद्धानां तथापि यत् ॥
जातिधर्मेण चाभेद्या विधातुरपि ते मताः ॥४२॥
एको ह्युपायो दंडोऽत्र भवतां यदि रोचते ॥
दुर्जनः सुजनत्वाय कल्पते न कदाचन ॥४३॥
लालितः पालितो वापि स्वस्वभावं न मुंचति ॥
एवं मे मन्यते बुद्धिर्भवंतो यद्व्यवस्यताम् ॥४४॥
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच ह ॥
कर्तव्यतां च संचिंत्य प्रोवाचामरसंसदि ॥४५॥
बहुमानेन मे वाचं श्रृणुध्वं नाकवासिनः ॥४६॥
भवंतो यज्ञभोक्तारः सतामिष्टाश्च सात्त्विकाः ॥
स्वेस्वे पदे स्थिता नित्यं जगतः पालने रताः ॥४७॥
भवतां च निमित्तेन बाधंते दानवेश्वराः ॥
तेषां समादि नैवास्ति दंड एव विधीयताम् ॥४८॥
क्रियतां समरे बुद्धिः सैन्यं संयोज्यतामिति ॥
आवाद्यंतां च शस्त्राणि पूज्यं तां शस्त्रदेवताः ॥४९॥
इत्युक्ताः समनह्यंत देवानां ये प्रधानतः ॥
वाजिनामयुतेनाजौ हेमपट्टपरिष्कृताः ॥५०॥
वाहनानि विमानानि योजयंतु ममामराः ॥
यमं सेनापतिं कृत्वा शीघ्रं निर्यात देवताः ॥५१॥
नानाश्चर्यगुणोपेता दुर्जया देवदानवैः ॥
रथो मातलिना युक्तो महेंद्रस्याप्यदृश्यत ॥५२॥
यमो महिषमास्थाय सेनाग्रे समवर्तत ॥
चंडकिंकिणिवृंदेन सर्वतः परिवारितः ॥५३॥
कल्पकालोज्जवालापूरितांबरगोचरः ॥
हुताश उरणारूढः शक्तिहस्तो व्यवस्थितः ॥५४॥
पवनोंऽकुशपाणिस्तु विस्तारितमहाजवः ॥
महाऋक्षं समारूढं सेनाग्रे समदृश्यत ॥५५॥
भुजगेन्द्रं समारूढो जलेशो भगवान्स्वयम् ॥
महापाशधरो वीरः सेनायां समवर्तत ॥५६॥
नरयुक्ते रथे दिव्ये धनाध्यक्षो व्यचीचरत् ॥
महासिंहरवो युद्धे गदाहस्तो व्यवस्थितः ॥५७॥
राक्षसेशोऽथ निर्ऋती रथे रक्षोमुखैर्हयैः ॥
धन्वी रक्षोगणवृतो महारावो व्यदृश्यत ॥५८॥
चंद्रादित्यावश्विनौ च वसवः साध्यदेवताः ॥
विश्वेदेवाश्च रुद्राश्च सन्नद्धास्तस्थुराहवे ॥५९॥
हेमपीठत्तरासंगाश्चित्रवर्मायुधध्वजाः ॥
गंधर्वाः प्रत्यदृश्यन्त कृत्वा विश्वावसुं मुखे ॥६०॥
तथा रक्तोत्तरासंगा निर्मलायोविभूषणाः ॥
गृध्रध्वजा अदृश्यंत राक्षसा रक्तमूर्धजाः ॥६१॥
तथा भीमाशनिकराः कृष्णवस्त्रा महारथाः ॥
यक्षास्तत्र व्यदृश्यंत मणिभद्रादिकोटिशः ॥६२॥
ताम्रोलूकध्वजा रौद्रा द्वीपिचर्मांबरास्तथा ॥
पिशाचास्तत्र राजंते महावेगपुरःसराः ॥६३॥
तथैव श्वेतवसनाः सितपट्टपताकिनः ॥
मत्तेभवाहनप्रायाः किंनरास्तस्थुराहवे ॥६४॥
मुक्ताजाल पिरष्कारो हंसो हारसमप्रभः ॥
केतुर्जलधिनाथस्य सौम्यरूपो व्यराजत ॥६५॥
पंचरागमहारत्नविटंको धनदस्य च ॥
ध्वजः समुत्थितो भाति यातुकाम इवांबरम् ॥६६॥
कार्ष्णलोहमयो ध्वांक्षो यमस्याभून्महाध्वजः ॥
राक्षसेशस्य वदनं प्रेतस्य ध्वज आबभौ ॥६७॥
हेमसिंहध्वजौ देवौ चन्द्रार्कवमितद्युति ॥
कुंभेन चित्रवर्णेन केतुराश्विनयोरभूत् ॥६८॥
मातंगो हेमरचितश्चित्ररत्नपरिष्कृतः ॥
ध्वजः शतक्रतोरासीत्सितचा मरसंस्थितः ॥६९॥
अन्येषां च ध्वजास्तत्र नानारूपा बभू रणे ॥
सनागयक्षगंधर्वमहोरगनिशाचरा ॥७०॥
सेना सा देवराजस्य दुर्जया प्रत्यदृश्यत ॥
कोटयस्तास्त्रयस्त्रिंशन्नानादेवकायिनाम् ॥७१॥
हैमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुंदरस्रजि ॥
कृताभिरामोज्ज्वलकुंकुमांकुरे कपोललीताविविमुक्तरावे ॥७२॥
श्रितस्तदैरावणनामकुंजरे महाबलश्चित्रविशेषितांबरः ॥
विशालवज्रांगवितानभूषितः प्रकीर्णकेयूरभुजाग्रमंडलः ॥७३॥
सहस्रदृग्बंदिसहस्रसंस्तुतस्त्रिविष्टपेऽशोभत पाकशासनः ॥७४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारीकाखण्डे तारकासुरदेवेन्द्रयुद्धोपक्रमवर्णनंनाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP