संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः २८

कौमारिकाखण्डः - अध्यायः २८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम् ॥
कुसुमामोदिनींनाम तस्य शैलस्य देवताम् ॥१॥

सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा ॥
क्वपुनर्गच्छसीत्युच्चैरालिंग्योवाच देवता ॥२॥

सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् ॥
पुनश्चोवाच गिरिजा देवतां मातृसंमताम् ॥३॥

नित्यं शैलाधिराजस्य देवता त्वमनिंदिते ॥
सर्वं च सन्निधानं च मयि चातीव वत्सला ॥४॥

तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना ॥
अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः ॥५॥

त्वयाख्येयं मम शुबे युक्तं पश्चात्करोम्यहम् ॥
तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति ॥६॥

रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते ॥
विभूषणादि सन्यस्य वृक्षवल्कलधारिणी ॥७॥

तपस्तेपे गिरिसुता पुत्रेण परिपालिता ॥
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता ॥८॥

यथा न काचित्प्रविशेद्योषिदत्र हरांतिके ॥
दृष्ट्वा परां स्त्रियं चात्र वदेथा मम पुत्रक ॥९॥

शीघ्रमेव करिष्यामि ततो युक्तमनंतरम् ॥
एवमस्त्विति तां देवीं वीरकः प्राह सांप्रतम् ॥१०॥

मातुराज्ञा सुतो ह्लाद प्लावितांगो गतज्वरः ॥
जगाम त्र्यक्षं संद्रष्टुं प्रणिपत्य च मातरम् ॥११॥

गजवक्त्रं ततः प्राह प्रणम्य समवस्थितम् ॥
साश्रुकंठं प्रयाचंतं नय मामपि पार्वति ॥१२॥

गजवक्त्रं हि त्वां बाल मामिवोपहसिष्यति ॥
तदागच्छ मया सार्धं या गतिर्मे तवापि सा ॥१३॥

पराभवाद्धि धूर्तानां मरणं साधु पुत्रक ॥
एवमुक्त्वा समादाय हिमाद्रिं प्रति सा ययौ ॥१४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वत्यस्तपोर्थं गमनवर्णनंनामाष्टाविंशोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP