संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ०९

कौमारिकाखण्डः - अध्यायः ०९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ उलूक उवाच ॥
इतिदमुक्तमखिलं पूर्वजन्मसमुद्भवम् ॥
स्वरूपमायुषो हेतुः कौशिकत्वस्य चेति मे ॥१॥
इत्युक्त्वा विरते तस्मिन्पुरूहूतसनामनि ॥
नाडीजंघो बको मित्रमाह तं दुःखितो वचः ॥२॥
 ॥नाडीजंघ उवाच ॥
यदर्थं वयमायातास्तन्न सिद्धं महामते ॥
कार्यं तन्मरणं नूनं त्रयाणामप्युपागतम् ॥३॥
इंद्रद्युम्नापरिज्ञाने भद्रकोऽयं मुमूर्षति ॥
तस्यानु मित्रं मार्कंडस्तं चान्वहमपि स्फुटम् ॥४॥
मित्रकार्ये विनिर्वृत्ते म्रियमाणं निरीक्षते ॥
यो मित्रं जीवितं तस्य धिगस्निग्धं दुरात्मनः ॥५॥
तदेतावनुयास्यामि म्रियमाणावहं द्विज ॥
आपृच्छे त्वां नमस्कार आश्लेषश्चाथपश्चिमः ॥६॥
प्रतिज्ञातमनिष्पाद्य मित्रस्याभ्यागतस्य च ॥
कथंकारं न लज्जंते हताशा जीवितेप्सवः ॥७॥
तस्माद्वह्निं प्रवेक्ष्यामि सार्धमाभ्यामसंशयम् ॥
आपृष्टोऽस्यधुना स्नेहान्मम देहि जलांजलिम् ॥८॥
इत्युक्तवत्युलूकोऽसौ नाडीजंघे सगद्गदम् ॥
साश्रुनेत्रं स्थिरीभूय प्राह वाचं सुधासमुचम् ॥९॥
 ॥उलूक उवाच ॥
मयि जीवति मित्रे मे भवान्मरणमेति च ॥
अद्यप्रभृति कस्तर्हि हृदा मम लभिष्यति ॥१०॥
अस्त्युपायो महानत्र गन्धमादनपर्वते ॥
मत्तश्चिरायुर्मित्रोस्ति गृध्रः प्राणसमः सुहृत् ॥११॥
स विज्ञास्यति वोऽभीष्टमिंद्रद्युम्नं महीपतिम् ॥
इत्युक्त्वा पुरतस्तस्थावुलूकः स च भूपतिः ॥१२॥
मार्कंडेयो बकश्चैव प्रययुर्गंधमादनम् ॥
तमायांतमथालोक्य वयस्यं पुरतः स्थितम् ॥१३॥
स्वकुलायात्प्रहृष्टोऽसौ गृध्रः संमुखमाययौ ॥
कृतसंविदसौ पूर्वं स्वागतासनभोजनैः ॥१४॥
उलूकं गृध्रराजश्च कार्यं पप्रच्छ तं तथा ॥
म चाचख्यावयं मित्रं बको मेऽस्य मुनिः किल ॥१५॥
मुनेरपि तृतीयोऽयं मित्रं चार्थोयमुद्यतः ॥
इंद्रद्युम्नपरिज्ञाने स्वयं जीवति नान्यथा ॥१६॥
वह्निं प्रवेक्ष्यते व्यक्तमयं तदनु वै वयम् ॥
मया निषिद्धोऽयं ज्ञात्वा त्वां चिरंतनमात्मना ॥१७॥
तच्चेज्जानासि तं ब्रूहि चतुर्णां देहि जीवितम् ॥
सरं क्ष्याप्नुहि सत्कीर्तिं क्षयं चाखिलपाप्मनः ॥१८॥
 ॥गृध्र उवाच ॥
षट्‌पंचाशद्व्यतीता मे कल्पा जातस्य कौशिक ॥
न दृष्टो न श्रुतोऽस्माभिरिंद्रद्युम्नो महीपतिः ॥१९॥
तच्छ्रुत्वा विस्मयाविष्ट इंद्रद्युम्नोऽपि दुःखितः ॥
पप्रचछ जीविते हेतुमतिमात्रे विहंगमम् ॥२०॥
 ॥गृध्र उवाच ॥
श्रृणु भद्रै पुरा जातो मर्कटोऽहं च चापलः ॥
आसं कदाचिदभवद्वसंतोऽथ ऋतुः क्रमात् ॥२१॥
तत्राग्रे देवदेवस्य वनमध्ये शिवालये ॥
भवोद्भवस्य पुरतो जगद्योगेश्वराभिधे ॥२२॥
चतुर्दशीदिने हस्तनक्षत्रे हर्षणाभिधे ॥
योगे चैत्रे सिते पक्ष आसीद्दमनकोत्सवः ॥२३॥
अत्र सौवर्ण्यदोलायां लिंग आरोपिते जनैः ॥
निशायामधिरूह्याऽहं दोलां तां च व्यचालयम् ॥२४॥
निसर्गाज्जतिचापल्याच्चिरकालं पुनःपुनः ॥
अथ प्रभात आयाता जनाः पूजाकृते कपिम् ॥२५॥
दोलाधिरूढमालोक्य लकुटैर्मां व्यताडयन् ॥
दोलासंस्थित एवाहं प्रमीतः शिवमंदिरे ॥२६॥
तेषां प्रहारैः सुदृढैर्बहुभिर्वज्रदुःसहैः ॥
शिवांदोलनमाहात्म्याज्जातोऽहं नृपमंदिरे ॥२७॥
काशीश्वरस्य तनयः प्रतीतोऽस्मि कुशध्वजः ॥
जाति स्मरस्ततो राज्ये क्रमात्प्राप्याहमैश्वरम् ॥२८॥
कारयामि धरापृष्ठे चैत्रे दमनकोत्सवम् ॥
यता यथा दोलयति शिवं दोलास्थितं नरः ॥२९॥
तथा तथाऽशुभं याति पुण्यमायाति भद्रक ॥
शिवदीक्षामुपागम्याखिलसंस्कारसंस्कृतः ॥३०॥
शिवाचार्यैर्विमुक्तोऽहं पशुपाशैस्तदागमात् ॥
निर्वाहदीक्षापर्यंतान्संस्कारान्प्राप्य सर्वतः ॥३१॥
आराधयामि देवेशं प्रत्यक्चित्तमुमापतिम् ॥
समस्तक्लेशविच्छेदकारणं जगतां गुरुम् ॥३२॥
चित्तवृत्तिनिरोधेन वैराग्याभ्यासयोगतः ॥
जपन्नुद्गीतमस्यार्थं भावयन्नष्टमं रसम् ॥३३॥
ततो मां प्रणिधानेनाभ्यासेन दृढभूमिना ॥
अन्तरायानुपहतं ज्ञात्वा तुष्टोऽब्रवीद्धरः ॥३४॥
 ॥ईश्वर उवाच ॥
कुशध्वजाहं तुष्टोद्य वरं वरय वांछितम् ॥
न हीदृशमनुष्ठानं कस्याप्यस्ति महीतले ॥३५॥
श्रुत्वेत्युक्तो मया शम्भुर्भूयासं ते गंणो ह्यहम् ॥
अनेनैव शरीरेण तथेत्येवाह गां प्रभुः ॥३६॥
ततः कैलासमानीय विमानं मम चादिशत् ॥
सर्वरत्नमयं दिव्यं दिव्याश्चर्यसमावृतम् ॥३७॥
विचरामि प्रतीतोऽहं तदारूढो यदृच्छया ॥
अथ काले कियन्मात्रे व्यतीतेऽत्रैवं पर्वते ॥३८॥
गवाक्षाधिष्ठितोऽपश्यं वसंते मुनिकन्यकाम् ॥
प्रवाति दक्षिणे वायौ मदनाग्निप्रदीपितः ॥३९॥
अग्निवेश्यसुतां भद्र विवस्त्रां जलमध्यगाम् ॥
उद्भिन्नयौवनां श्यामां मध्यक्षामां मृगेक्षणाम् ॥४०॥
विस्तीर्णजघनाभोगां रंभोरुं संहतस्तनीम् ॥
तामंकुरितलावण्यां जलसेका दिवाग्रतः ॥४१॥
प्रोन्निद्रपंकजमुखीं वर्णनीयतमाकृतिम् ॥
यथाप्रज्ञानयाथात्म्याद्विद्विद्भिरपि वर्णिनीम् ॥४२॥
प्रोद्यत्कटाक्षविक्षेपैः शरव्रातैरिव स्मरः ॥
स्वयं तदंगमास्थाय ताडयामास मां दृढम् ॥४३॥
वयस्यासंवृचामेवं खेलमानां यदृच्छया ॥
अवतीर्याहमहरं विमानान्मदनातुरः ॥४४॥
सा गृहीता मया दीर्घं प्रकुर्वाणा महास्वनम् ॥
तातेति च विमानस्था रुरोदातीव भद्रक ॥४५॥
ततो वयस्यास्ता दीना मुनिमाहुः प्रधाविताः ॥
वैमानिकेन केनापि ह्रियते तव पुत्रिका ॥४६॥
रुदन्तीं भगवन्नेतां त्राह्युत्तिष्ठेति सर्वतः ॥
तासां तदाकर्ण्य वचो मुनिर्भद्रतपोनिधिः ॥४७॥
अग्निवेश्योऽभ्यगात्तस्या व्योमन्युपपदं त्वरन् ॥
तिष्ठतिष्ठेति मामुक्त्वा संस्तभ्य तपसा गतिम् ॥४८॥
ततः प्रकुपितः प्राह मुनिमामति दुःसहम् ॥
 ॥अग्निवेश्य उवाच ॥
यस्मान्मदीया तनया मांसपेशीव ते हृता ॥४९॥
गृध्रेणेवाऽधुना व्योम्नि तस्माद्गध्रो भव द्रुतम् ॥
अनिच्छंती मदीयेयं सुता बाला तपस्विनी ॥५०॥
त्वया हृताधुनास्यैतत्फलमाप्नुहि दुर्मते ॥
इत्याकर्ण्य भयाविष्टो लज्जयाधोमुखो मुनेः ॥५१॥
पादौ प्रगृह्य न्यपतं रुदन्नतितरां तदा ॥
न मयेयं परिज्ञाय हृता नाद्यापि धर्षिता ॥५२॥
प्रसादं कुरु ते शापं व्यावर्तय तपोनिधे ॥
प्रणतेषु क्षमावन्तो निसर्गेण तपोधनाः ॥५३॥
भवंति संतस्तद्गृध्रो मा भवेयं प्रसीद मे ॥
इति प्रपन्नेन मया प्रणतोऽसौ महामुनिः ॥५४॥
प्रसन्नः प्राह नो मिथ्या मम वाक्यं भवेत्क्वचित् ॥
किं त्विंद्रद्युम्नभूपालपरिज्ञाने सहायताम् ॥५५॥
यदा यास्यसि शापस्य तदा मुक्तिमवाप्स्यसि ॥५६॥
इत्युक्त्वा स मुनिः प्रायाद्गृहीत्वा निजकन्यकाम् ॥
अखण्डशीलां स्वावासमहं गृध्रोऽभवं तदा ॥५७॥
एवं तदा दमनकोत्सव ईश्वरस्य आंदोलनेन नृपवेश्मनि मेऽवतारः ॥
शम्भोर्गणत्वमभवच्च तथाग्निवेश्यशापेन गृध्र इह भद्र तवेदमुक्तम् ॥५८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीप्रादुर्भावे दमनकमाहात्म्यंनाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : July 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP