संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः १४

कौमारिकाखण्डः - अध्यायः १४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥अर्जुन उवाच ॥
कुमारनाथमाहात्म्यं यत्त्वयोक्तं कथांतरे ॥
तदहं श्रोतुमिच्छामि विस्तरेण महामुने ॥१॥

॥ नारद उवाच ॥
तारकं विनिहत्यैव वज्रांगतनयं प्रभुः ॥
गुहः संस्थापयामास लिंगमेतच्च फाल्गुन ॥२॥

दर्शनाच्छ्रवणाद्ध्यानात्पूजया श्रुतिवंदनैः ॥
सर्वपापापहः पार्थ कुमारेशो न संशयः ॥३॥

 ॥अर्जुन उवाच ॥
अत्याश्चर्यमयी रम्या कथेयं पापनाशिनी ॥
विस्तरेण च मे ब्रूहि याथातथ्येन नारद ॥४॥

वज्रांगः कोप्यसौ दैत्यः किंप्रभावश्च तारकः ॥
कथं स निहतश्चैव जातश्चैव कथं गुहः ॥५॥

कथं संस्थापितं लिंगं कुमारेश्वरसंज्ञितम् ॥
किं फलं चास्य लिंगस्य ब्रूहि तद्विस्तरान्मम ॥६॥

॥ नारद उवाच ॥
प्रणिपत्य कुमाराय सेनान्ये चेश्वराय च ॥
श्रृणु चैकमनाः पार्थ कुमारचरितं महत् ॥७॥

मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः ॥
षष्टिं सोऽजनयत्कन्या वीरिण्यां नाम फाल्गुन ॥८॥

ददो स दश धर्माय कश्यपाय त्रयोदश ॥
सप्तविंशतिं सोमाय चतस्रोरिष्टनेमिने ॥९॥

भूतांगिरः कृशाश्वेभ्यो द्वेद्वे चैव ददौ प्रभुः ॥
नामधेयान्यमूषां च सपत्नीनां च मे श्रृणु ॥१०॥

यासां प्रसूतिप्रभवा लोका आपूरितास्त्रयः ॥
भानुर्लम्बा ककुद्भूमिर्विश्वा साध्या मरुत्वती ॥११॥

वसुर्सुहूर्ता संकल्पा धर्मपत्न्यः सुताञ्छृणु ॥
भानोस्तु देवऋषभ सुतोऽभवत् ॥१२॥

विद्योत आसील्लंबायां ततश्च स्तनयित्नवः ॥
ककुदः शकटः पुत्रः कीकटस्तनयो यतः ॥१३॥

भुवो दुर्गस्तथा स्वर्गो नंदश्चैव ततोऽभवत् ॥
विश्वेदेवाश्च विश्वाया अप्रजांस्तान्प्रचक्षते ॥१४॥

साध्या द्वादश साध्याया अर्थसिद्धिस्तु तत्सुतः ॥
मरुत्वान्सुजयंतश्च मरुत्वत्या बभूवतुः ॥१५॥

नरनारायणौ प्राहुर्यौ तौ ज्ञानविदो जनाः ॥
वसोश्च वसवश्चाष्टौ मुहूर्तायां मुहूर्तकाः ॥१६॥

ये वै फलं प्रयच्छंति भूतानां स्वं स्वकालजम् ॥
संकल्पायाश्च संकल्पः कामः संकल्पजः सुतः ॥१७॥

सुरूपासूत तनयान्रुद्रानेकादशैव तु ॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः ॥१८॥

अजकः शासनः शास्ता शंभुश्चांत्यो भवस्तथा ॥
रुद्रस्य पार्षदाश्चान्ये विरूपायाः सुताः स्मृताः ॥१९॥

प्रजापतेरंगिरसः स्वधा पत्नी पितॄनथ ॥
जज्ञे सनी(ची?)तथा पुत्रमथर्वागिरसं प्रभुम् ॥२०॥

कृशाश्वस्य च द्वे भार्ये अर्चिश्च दिषणा तथा ॥
अस्त्रगामो ययोः पुत्रः ससंहारः प्रकीर्तितः ॥२१॥

पतंगी यामिनी ताम्रा तिमिश्चारिष्टनेमिनः ॥
पतंग्यसूत पतगान्यामिनी शलभानथ ॥२२॥

ताम्रायाः श्येनगृध्राद्यास्तिमेर्यादोगणास्तथा ॥
अथ कश्यपपत्नीनां यत्प्रसूदमिदं जगत् ॥२३॥

श्रृणु नामानि लोकानां मातॄणां शंकराणि च ॥
अदितिर्दितिर्दनुः सिंही दनायुः सुरभिस्तथा ॥२४॥

अरिष्टा विनता ग्रावा दया क्रोधवशा इरा ॥
कद्रुर्मुनिश्च ते चोभे मातरस्ताः प्रकीर्तिताः ॥२५॥

आदित्याश्चादितेः पुत्रा दितेर्दैत्याः प्रकीर्तिताः ॥
दनोश्च दानवाः प्रोक्ता राहुः सिंहीसुतो ग्रहः ॥२६॥

दनायुषस्तथा जातो दनायुश्च गणो बली ॥
गावश्च सुरभेर्जातारिष्टापुत्रा युगंधराः ॥२७॥

विनतासूत अरुणं गरुडं च महाबलम् ॥
ग्रावायाः श्वापदाः पुत्रा गणः क्रोधवशस्तथा ॥२८॥

जातः क्रोधवशायाश्च इराया भूरुहाः स्मृताः ॥
कद्रूसुताः स्मृता नागा मुनेरप्सरसां गणाः ॥२९॥

तत्र द्वौ तनयौ यौ च दितेस्तौ विष्णुना हतौ ॥
हिरण्यकशिपुर्वीरो हिरण्याक्षस्तथाऽपरः ॥३०॥

ततो निहतपुत्रा सा दितिराराध्य कश्यपम् ॥
अयाचत वरं देवी पुत्रमन्यं महाबलम् ॥३१॥

समरे शक्रहंतारं स तस्या अददात्प्रभुः ॥
नियमे चापि वर्तस्व वर्षाणां च सहस्रकम् ॥३२॥

इत्युक्ता सा तथा चक्रे पुष्करस्था समाहिता ॥
वर्तंत्या नियमे तस्याः सहस्राक्षः समाहितः ॥३३॥

उपासामाचरद्भक्त्या सा चैनमन्वमन्यत ॥
दशवत्सरशेषस्य सहस्रस्य तदा दितिः ॥३४॥

उवाच शक्रं सुप्रीता भक्त्या शक्रस्य तोषिता ॥
 ॥दितिरुवाच ॥
अत्रोत्तीर्णव्रतप्रायां विद्धि देवसत्तम ॥३५॥

भविष्यति तव भ्राता तेन सार्धमिमां श्रियम् ॥
भोक्ष्यसे त्वं यथानयायं त्रैलोक्यं हतकंटकम् ॥३६॥

इत्युक्त्वा निद्रयाविष्टा चरणाक्रांतमूर्धजा ॥
दिवा सुप्ता दितिर्देवी भाव्यर्थबलनोदिता ॥३७॥

तत्तु रंध्रमवेक्ष्यैव योगमूर्तिस्तदाविशत् ॥
जठरस्थं दितेर्गर्भं चक्रे वज्रेण सप्तधा ॥३८॥

एकैकं च पुनः खण्डं चकार मघवा ततः ॥
सप्तधा सप्तधा कोपादुद्बुध्य च ततो दितिः ॥३९॥

न हंतव्यो न हंतव्य इति सा शक्रमब्रवीत् ॥
वज्रेण कृत्त्यमानानां बुद्धा सा रोदनेन च ॥४०॥

ततः शक्रश्च मा रोदीरिति तांस्तान्यथाऽवदत् ॥
निर्गत्य जठरात्तस्मात्ततः प्रांजलिरग्रतः ॥४१॥

उवाच वाक्यं चात्रस्तो मातरं रिषपूरिताम् ॥
दिवास्वापं कृथा मातः पादाक्रांतशिरोरुहा ॥४२॥

सुप्ताथ सुचिरं वाते धिन्नो गर्भो मया तव ॥
कृता एकोनपंचाशद्भागा वज्रेण ते सुताः ॥४३॥

सत्यं भवतु ते वाक्यं सार्धं भोक्ष्यामि तैः श्रियम् ॥
दास्यामि तेषां स्थानानि दिवि यावदहं दिते ॥४४॥

मा रोदीरिति मे प्रोक्ताः ख्याताश्च मरुतस्त्विति ॥
इत्युक्ता सा च सव्रीडा दितिर्जाता निरुत्तरा ॥४५॥

सार्धं तैर्गतवानिंद्रो दिगंते वायवः स्मृताः ॥
ततः पुनश्च भर्तारं दितिः प्रोवाच दुःखिता ॥४६॥

पुत्रं मे भगवन्देहि शक्रहंतारमूर्जितम् ॥
यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम् ॥४७॥

न ददास्युत्तरं विद्धि मृतामेव प्रजापते ॥
इत्युक्तः स तदोवाच तां पत्नीमतिदुःखिताम् ॥४८॥

दशवर्षसहस्राणि तपोनिष्ठा तु तप्स्यसे ॥
वज्रसारमयैरंगैरच्छेद्यैरायसैर्दृढैः ॥४९॥

वज्रांगोनाम पुत्रस्ते भविता धर्मवत्सलः ॥
सा तु लब्धवरा देवी जगाम तपसे वनम् ॥५०॥

दशवर्षसहस्राणि तपो घोरं समाचरत् ॥
तपसोंऽते भगवती जनयामास दुर्जयम् ॥५१॥

पुत्रमप्रतिकर्माणमजेयं वज्रदुश्छिदम् ॥
स जातामात्र एवाभूत्सर्वशा स्त्रार्थपारगः ॥५२॥
उवाच मातरं भक्त्या मातः किं करवाण्यहम् ॥
तमुवाच ततो हृष्टा दितिर्दैत्याधिपं सुतम् ॥५३॥

बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक ॥
तेषआमपचितिं कर्तुमिच्छे शक्रवधादहम् ॥५४॥

बाढमित्येव सं प्रोच्य जगाम त्रिदिवं बली ॥
ससैन्यं समरे शक्रं स च बाह्वायुधोऽजयत् ॥५५॥

पादेनाकृष्य देवेंद्रं सिंहः क्षुद्रमृगं यथा ॥
मातुरंतिकमागच्छद्याचमानं भयातुरम् ॥५६॥

एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः ॥
आगता तत्र संत्रस्तावथो ब्रह्मा जगाद तम् ॥५७॥

मुंचामुं पुत्र याचंतं किमनेन प्रयोजनम् ॥
अवमानो वधः प्रोक्तो वीरसंभावितस्य च ॥५८॥

अस्मद्वाक्येन यो मुक्तो जीवन्नपि मृतो हि सः ॥
शत्रुं ये घ्नंति समरे न ते वीराः प्रकीर्तिताः ॥५९॥

कृत्वा मानपरिग्लनिं ये मुंचंति वरा हि ते ॥
यतामान्यतमं मत्वा त्वया मातुर्वचः कृतम् ॥६०॥

तथा पितुर्वचः कार्यं मुंचामुं पुत्र वासवम् ॥
एतच्छ्रुत्वा तु वज्रांगः प्रणतो वाक्यमब्रवीत् ॥६१॥

न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया ॥
त्वं सुरासुरनाथो वै मम च प्रपितामहः ॥६२॥

करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः ॥
न च कांक्षे शक्रभुक्तामिमां त्रैलोक्यराजताम् ॥६३॥

परभुक्ता यथा नारी परभुक्तामिवस्रजम् ॥
यच्च त्रिभुवनेष्वस्ति सारं तन्मम कथ्यताम् ॥६४॥

॥ ब्रह्मोवाच ॥
तपसो न परं किंचित्तपो हि महतां धनम् ॥
तपसा प्राप्यते सर्वं तपोयोग्योऽसि पुत्रक ॥६५॥

 ॥वज्रांग उवाच ॥
तपसे मे रतिर्देव न विघ्नं तत्र मे भवेत् ॥
त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम सः ॥६६॥

॥ ब्रह्मोवाच ॥
क्रूरभावं परित्यज्य यदीच्छसि तपः सुत ॥
अनया चित्तबुद्ध्या तत्त्वयाप्तं जन्मनः फलम् ॥६७॥

इत्युक्त्वा पद्मजः कन्यां ससर्ज्जयतलोचनाम् ॥
तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसंभवः ॥६८॥

वरांगीति च नामास्याः कृतवांश्च पितामहः ॥
जगाम च ततो ब्रह्मा कश्यपेन समं दिवम् ॥६९॥

वज्रांगोऽपि तया सार्धं जगाम तपसे वनम् ॥
ऊर्द्धूबाहुः स दैत्येंद्रोऽतिष्ठदब्दसहस्रकम् ॥७०॥

कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः ॥
तावानधोमुखः कालं तावत्पंचाग्निसाधकः ॥७१॥

निराहारो घोरतपास्तपोराशिरजायत ॥
ततः सोंऽतर्जले चक्रे कालं वर्षसहस्रकम् ॥७२॥

जलांतरप्रविष्टस्य तस्य पत्नी महाव्रता ॥
तस्यैव तीरे सरसस्तत्परा मौनमाश्रिता ॥७३॥

निराहारं पतिं मत्वा तपस्तेपे पतिव्रता ॥
तस्यास्तपसि वर्तंत्या इंद्रश्चक्रे विभीषिकाम् ॥७४॥

भूत्वा तु मर्कटाकारस्तस्याअभ्याशमागतः ॥
अपविध्य दृशं तस्या मूत्रविष्ठे चकार सः ॥७५॥

तथा विलोलवसनां विलोलवदनां तथा ॥
विलोलकेशां तां चक्रे विधित्सुस्तपसः क्षतिम् ॥७६॥

ततश्च मेषरूपेण क्लेशं तस्याश्चकार सः ॥
ततो भुजंगरूपेण बद्धा चरणयोर्द्वयोः ॥७७॥

अपाकर्षत दूरं स तस्माद्देवभृतस्तथा ॥
तपोबालाच्च सा तस्य न वध्यत्वं जगाम ह ॥७८॥

क्षमया च महाभागा क्रोधमण्वपि नाकरोत् ॥
ततो गोमायुरूपेण तमदूषयदाश्रमम् ॥७९॥

अग्निरूपेण तस्याश्च स ददाह महाश्रमम् ॥
चकर्ष वायुरूपेण महोग्रेण च तां शुभाम् ॥
एवं सिहवृकाद्याभिर्भीषिकाभिः पुनःपुनः ॥८०॥

विरराम यदा नैव वज्रांगमहिषी तदा ॥
शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्यत ॥८१॥

तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषाविग्रहः ॥
उवाच तां वरारोहां त्वरयाथ सुलोचनाम् ॥८२॥

 ॥शैल उवाच ॥
नाहं महाव्रते दुष्टः सेव्योऽहं सर्वदेहिनाम् ॥
अतिखेदं करोत्येष ततः क्रुद्धस्तु वृत्रहा ॥८३॥

एतस्मिन्नंतरे जातः कालो वर्षसहस्रिकः ॥
तस्मिन्याते स भगवान्काले कमलसंभवः ॥८४॥

तुष्टः प्रोवाच वज्रांगं तमागम्य जलाशये ॥८५॥

॥ ब्रह्मोवाच ॥
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन ॥
एवमुक्तस्तदोत्थाय दैत्येंद्रस्तपसो निधिः ॥
उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम् ॥८६॥

 ॥वज्रांग उवाच ॥
आसुरो मेऽस्तु मा भावः शक्रराज्ये च मा रतिः ॥
तपोधर्मरतिश्चास्तु वृणोम्येतत्पितामह ॥८७॥

एवमस्त्विति तं ब्रह्मा प्राह विस्मितमानसः ॥
उपेक्षते च शक्रं स भाव्यर्थं कोऽतिवर्तते ॥८८॥

ऋषयो मनुजा देवाः शिवब्रह्ममुखा अपि ॥
भाव्यर्थं नाति वर्तंते वेलामिव महोदधिः ॥८९॥

इति चिंत्य विरिंचोऽपि तत्रैवांतरधीयत ॥
वज्रांगोऽपि समाप्ते तु तपसि स्थिरसंयमः ॥९०॥

आहारमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके ॥
भार्याहीनोऽफलश्चेति स संचिंत्य इतस्ततः ॥९१॥

विलोकयन्स्वकां भार्यां विधित्सुः कर्म नैत्यकम् ॥
विलोकयन्ददर्शाथ इहामुत्र सहयिनीम् ॥९२॥

रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम् ॥
तां विलोक्य ततो दैत्यः प्रोवाच परिसांत्वयन् ॥९३॥

 ॥वज्रांग उवाच ॥
केन तेऽपकृतं भीरु वर्तंत्यास्तपसि स्वके ॥
कथं रोदिषि वा बाले मयि जीवति भर्तरि ॥
कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि भामिनि ॥९४॥

गृहेश्वरीं सद्गुणभूषितां शुभां पंग्वंधयोगेन पतिं समेताम् ॥
न लालयेत्पूरयेन्नैव कामं स किं पुमान्न पुमान्मे मतोस्ति ॥९५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये वज्रांगेतिहासवर्णनं नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP