संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ०७

कौमारिकाखण्डः - अध्यायः ०७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ अर्जुन उवाच ॥
महीसागरमाहात्म्यमद्भुतं कीर्तितं त्वया ॥
विस्मयः परमो मह्यं प्रहर्षश्चोपजायते ॥१॥
तदहं विस्तराच्छ्रोतुमिदमिच्छामि नारद ॥
कस्य यज्ञे मही ग्लाना वह्नितापाभितापिता ॥२॥
॥ नारद उवाच ॥
महादाख्यानमाख्यास्ये यथा जाता महीनदी ॥
श्रृण्वन्नेतां कथां पुण्यां पुण्यमाप्स्यसि पांडव ॥३॥
पुराभूद्भूपतिर्भूमाविन्द्रद्युम्न इति श्रुतः ॥
वदान्यः सर्वधर्मज्ञो मान्यो मानयिता प्रभुः ॥४॥
उचितज्ञो विवेकस्य निवासो गुणसागरः ॥
न तदस्ति धरापृष्ठे नगरं ग्रामपत्तनम् ॥५॥
तदीयपूर्तधर्मस्य चिह्नेन न यदंकितम् ॥
कन्यादानानि बहुधा ब्राह्मेण विधिना व्यधात् ॥६॥
भूपालोऽसौ ददौ दानमासहस्राद्धनार्थिनाम् ॥
दशमीदिवसे रात्रौ गजपृष्ठेन दुन्दुभिः ॥७॥
ताड्यते तत्पुरे प्रातः कार्यमेकादशीव्रतम् ॥
यज्वना तेन भूपेन विच्छिन्नं सोमपायिनाम् ॥८॥
स्वरणैरास्तृता दर्भैर्द्व्यंगुलोत्सेधिता मही ॥
गंगायां सिकता धारा वर्षतो दिवि तारकाः ॥९॥
शक्या गणयितुं प्राज्ञैस्तदीयं सुकृतं न तु ॥
ईदृशैः सुकृतैरेष तेनैव वपुषा नृपः ॥१०॥
धाम प्रजापतेः प्राप्तो विमानेन कुरूद्वह ॥
बुभुजे स तदा भोगान्दुर्लभानमरैरपि ॥११॥
अथ कल्पशतस्यांते व्यतीते तं महीपतिम् ॥
प्राह प्रजापतिः सेवावसरायातमात्मनः ॥१२॥
॥ ब्रह्मोवाच ॥
इंद्रद्युम्न द्रुतं गच्छ धरापृष्ठं नृपोत्तम ॥
न स्तातव्यं मदीयेद्य लोके क्षणमपि त्वया ॥१३॥
॥ इंद्रद्युम्न उवाच ॥
कस्माद्ब्रह्मन्नितो भूमौ मां प्रेषयसि सम्प्रति ॥
सति पुण्ये मदीये तु बहुले वद कारणम् ॥१४॥
॥ ब्रह्मोवाच ॥
न पुण्यं केवलं राजन्गुप्तं स्वर्गस्य साधकम् ॥
विना निष्कल्मषां कीर्ति त्रिलोकीतलविस्तृताम् ॥१५॥
तव कीर्तिसमुच्छेदः सांप्रतं वसुधातले ॥
संजातश्चिरकालेन गत्वा तां कुरु नूतनाम् ॥१६॥
यदि वांछा महीपाल मम धामनि संस्थितौ ॥१७॥
 ॥इन्द्रद्युम्न उवाच ॥
मदीयं सुकृतं ब्रह्मन्कथं भूमौ भवेदिति ॥
किं कर्तव्यं मया नैतन्मम चेतसि तिष्ठति ॥१८॥
॥ ब्रह्मोवाच ॥
बलवानेष भूपाल कालः कलयति स्वयम् ॥१९॥
ब्रह्मांडान्यपि मां चैव गणना का भवादृशाम् ॥
तदेतदेव मन्येऽहं तव भूपाल सांप्रतम् ॥२०॥
यत्कीर्तिमात्मनो व्यक्तिं नीत्वाभ्येहि पुनर्दिवम् ॥
शुश्रुवानिति वाचं स ब्रह्मणः पृथिवीपतिः ॥२१॥
पश्यतिस्म तथात्मानं महीतलमुपागतम् ॥
कांपिल्यनगरे भूयः पप्रच्छात्मानमात्मना ॥२२॥
नगरं स तदा देशमप्राक्षीदिति विस्मितः ॥
 ॥जना ऊचुः ॥
न जानीमो वयं भूपमिंद्रद्युम्नं न तत्पुरम् ॥२३॥
यत्त्वं पृच्छसि भो भद्र कञ्चित्पृच्छ चिरायुषम् ॥
 ॥इन्द्रद्युम्न उवाच ॥
कः संप्रति धरापृष्ठे चिरायुः प्रथितो जनाः ॥२४॥
पृथिवीजयराज्येस्मिन्यत्र प्रबूत मा चिरम् ॥
 ॥जना ऊचुः ॥
श्रूयते नैमिषारण्ये सप्तकल्पस्मरो मुनिः ॥२५॥
मार्कंडेय इति ख्यातस्तं गत्वा पृच्छ संशयम् ॥
तथोपदिष्टस्तैर्गत्वा तत्र तं मुनिपुंगवम् ॥२६॥
निशम्य प्रणिपत्याह नृपः स्वहृदयस्थितम् ॥
॥ इंद्रद्युम्न उवाच ॥
चिरायुर्भगवान्भूमौ विश्रुतः सांप्रतं ततः ॥२७॥
पृच्छाम्यहं भवान्वेत्ति इंद्रद्युम्नं नृपं न वा ॥२८॥
 ॥श्रीमार्कंडेय उवाच ॥
सप्तकल्पान्तरे नाभूत्कोपींद्रद्युम्नसंज्ञितः ॥
भूपाल किमहं वच्मि तवान्यत्पृच्छ संशयम् ॥२९॥
स निराशस्तदाकर्ण्य वचो भूपोग्निसाधने ॥
समुद्योगं तदा चक्रे तं दृष्ट्वाह तदा मुनिः ॥३०॥
 ॥मार्कंडेय उवाच ॥
मा साहसमिदं कार्षीर्भद्र वाचं श्रृणुष्व मे ॥
एति जीवंतमानंदो नरं वर्षशतादपि ॥३१॥
तत्करोमि प्रतीकारं तव दुःखोपशांतये ॥
श्रृणु भद्र ममास्तीह बको मित्रं चिरंतनः ॥३२॥
नाडीजंघ इति ख्यातः स त्वा ज्ञास्यत्यसंशयम् ॥
तस्मादेहि द्रुतं यावदावां तत्र व्रजावहे ॥३३॥
परोपकारैकफलं जीवितं हि महात्मनाम् ॥
यदि ज्ञास्यत्यसंदिग्धमिंद्रद्युम्नं स वक्ष्यति ॥३४॥
तौ प्रस्थिताविति तदा विप्रेंद्रनृपपुंगवौ ॥
हिमाचलं प्रति प्रीतौ नाडीजंघालयं प्रति ॥३५॥
बकोऽथ मित्रं स्वं वीक्ष्य चिरकालादुपागतम् ॥
मार्कंडेयं ययौ प्रीत्युत्कंठितः सम्मुखं द्विजैः ॥३६॥
कृतसंविदभूत्पूर्वं कुशलस्वागतादिना ॥
पप्रच्छानंतरं कार्यं वदागमनकारणम् ॥३७॥
मार्कंडेयोथ तं प्राह बकं प्रस्तुतमीप्सितम् ॥
इंद्रद्युम्नं भवान्वेत्ति भूपालं पृथिवीतले ॥३८॥
एतस्य मम मित्रस्य तेन ज्ञातेन कारणम् ॥
नो वायं त्यजति प्राणान्पुरा वह्निप्रवेशनात् ॥३९॥
एतस्य प्राणरक्षार्थं ब्रूहि जानासि चेन्नृपम् ॥४०॥
 ॥नडीजंघ उवाच ॥
चतुर्दश स्मराम्यस्मि कल्पान्विप्रेंद्र सांप्रतम् ॥
आस्तां तद्दर्शनं वार्तामपि वा न स्मराम्यहम् ॥४१॥
इंद्रद्युम्नो महीपालः कोऽपि नासीन्महीतले ॥
एतावन्मात्रमेवाहं जानामि द्विजपुंगव ॥४२॥
॥ नारद उवाच ॥
ततः स विस्मयाविष्टस्तस्यायुरिति शुश्रुवान् ॥
पप्रच्छ राजा को हेतुर्दानस्य तपसोऽथ वा ॥
यदायुरीदृशं दीर्घं संजातमिति विस्मितः ॥४३॥
 ॥नाडीजंघ उवाच ॥
घृतकंबलमाहात्म्यान्मम देवस्य शूलिनः ॥
दीर्घमायुरिदं विप्र शापाद्बकवपुः श्रृणु ॥४४॥
पुरा जन्मन्यहं बालो ब्राह्मणस्याभवं भुवि ॥
पाराशर्यसगोत्रस्य विश्वरूपस्य सन्मुनेः ॥४५॥
बालको बक इत्येवं प्रतीतोऽतिप्रियः पितुः ॥
चपलोऽतीव बालत्वे निसर्गादेव भद्रक ॥४६॥
अथ मारकतं लिंगं देवतावसरात्पितुः ॥
चापल्याद्वालभावाच्चापहृत्य निहितं मया ॥४७॥
घृतस्य कुंभे संक्रांतौ मकरस्योत्तरायणे ॥
अथ प्रातर्व्यतीतायां निशि यावत्पिता मम ॥४८॥
निर्माल्यापनयं चक्रे तावच्छून्यं शिवालयम् ॥
निशम्य कांदिशीको मां पप्रच्छ मधुरस्वरम् ॥४९॥
वत्स क्व नु त्वया लिंगं नूनं विनिहितं वद ॥
दास्यामि वांछितं यत्ते भक्ष्यमन्यत्तवेप्सितम् ॥५०॥
ततो मया बालभावाद्भक्ष्यलुब्धेन तत्पितुः ॥
घृतकुंभांतराकृष्य भद्रलिंगं समर्पितम् ॥५१॥
अथ काले तु संप्राप्ते प्रमीतोऽहं नृपालये ॥
जातो जातिस्मारस्तावदानर्ताधिपतेः सुतः ॥५२॥
घृतकंबलमाहात्म्यान्मकरस्थे दिवाकरे ॥
अपि बाल्यादवज्ञानात्संयोगाद्‌घृतलिंगयोः ॥५३॥
ततः संस्थापितं लिंगं प्राग्जन्म स्मरता मया ॥
ततः प्रभृति लिंगानि घृतेनाच्छादयाम्यहम् ॥५४॥
पितृपैतामहं प्राप्य राज्यं शक्त्यनुरूपतः ॥
ततः प्रसन्नो भगवान्पार्वतीपतिराह माम् ॥५५॥
पूर्वजन्मनि तुष्टोऽहं घृतकंबलपूजया ॥
प्रयच्छाम्यस्मि त राज्यमधुनाभिमतं वृणु ॥५६॥
ततो मया वृतः प्रादाद्गाणपत्यं मदीप्सितम् ॥
कैलासे मां शिवो नित्यं संतुष्टः प्राह चेति च ॥५७॥
तेनैव हि शरिरेण प्रणतं पुरतः स्थितम् ॥
अद्यप्रभृति संक्रांतौ मकरस्यापरोपि यः ॥५८॥
घृतेन पूजां कर्तासौ भावी मम गणः स्फुटम् ॥
इत्युक्त्वा मां शिवो भद्र गणकोटीश्वरं व्यधात् ॥५९॥
प्रतीपपालकंनाम संस्थितं शिवशासनम् ॥
ततः कामादिभिः षड्भिः पदैश्चंक्रमणात्मिकाम् ॥६०॥
निसर्गचपलां प्राप्य भ्रमरीमिव तां श्रियम् ॥
नैवालमभवं तस्या धारणे दैवयोगतः ॥६१॥
विचचार तदा मत्तः किलाहं वारणो यथा ॥
कृत्याकृत्यविचारेण विमुक्तोऽतीव गर्वितः ॥६२॥
विद्यामभिजनं लक्ष्मीं प्राप्य नीचनरो यथा ॥
आपदां पात्रतामेति सिंधूनामिव सागरः ॥६३॥
अथ काले व्यतिक्रांते कियन्मात्रे यदृच्छया ॥
विचरन्नगमं शैलं हिमानीरुद्धकंदरम् ॥६४॥
तपस्यति मुनिस्तत्र गालवो भार्यया सह ॥
सदैव तीव्रतपसा कृशो धमनिसंततः ॥६५॥
ब्राह्मणस्य हि देहोयं नैवैहिकफलप्रियः ॥
कृच्छ्राय तपसे चेह प्रेत्यानंतसुखाय च ॥६६॥
तस्य भार्याऽतिरूपेण विजिग्ये विश्ववर्णिनी ॥
तन्वी श्यामा मृगाक्षी सा पीनोन्नतपयोधरा ॥६७॥
हंसगद्गदसंभाषा मत्तमातंगगामिनी ॥
विस्तीर्णजघना मध्ये क्षामा दीर्घशिरोरुहा ॥६८॥
निम्ननाभिर्विधात्रैषा निर्मिता संदिदृक्षुणा ॥
विकीर्णमिव सौंदर्यमेकपात्रमिव स्थितम् ॥६९॥
ततोऽविनीतस्तां वीक्ष्य भद्र गालववल्लभाम् ॥
अहमासं शरव्रातैस्ताडितः पुष्पधन्विना ॥
विवेकिनोऽपि मुनयस्तावदेव विवेकिनः ॥७०॥
यावन्न हरिणाक्षीणामपांगविवरेक्षिताः ॥
मया व्यवसितं चित्ते तदानीं तां जिहीर्षुणा ॥७१॥
इति चेति हरिष्यामि तपसा रक्षितां मुनेः ॥
अस्याः कृते यदि शपेन्मुनिस्तत्र पराभवः ॥७२॥
मम भावी भवेदेषा भार्या मृत्युरुतापि मे ॥
तस्माच्छिष्यो भवाम्यस्य शुश्रूषानिरतो मुनेः ॥७३॥
प्राप्यांतरं हरिष्यामि नास्य योग्येयमंगना ॥
इति व्यवस्य विद्यार्थिमूर्तिमास्थाय गालवम् ॥७४॥
नमस्कृत्य वचोऽवोचमिति भाव्यर्थनोदितः ॥
तथा मतिस्तथा मित्रं व्यवसायस्तथा नृणाम् ॥७५॥
भवेदवश्यं तद्भावि यथा पुंभिः पुरा कृतम् ॥
विवेकवैराग्ययुतो भगवंस्त्वासमुपस्थितः ॥७६॥
शिष्योऽहं भवता पाठ्यं कर्णधारं महामुनिम् ॥
अपारपारदं विष्णुं विप्रमूर्तिमुपाश्रितम् ॥७७॥
नमस्ये चेतनं ब्रह्मा प्रत्यक्षं गालवाख्यया ॥
अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम् ॥७८॥
उपदेशमहामंत्रैर्मां जांगुलिक जीवय ॥
महामोहमहा वृक्षो हृद्यावापसमुत्थितः ॥७९॥
त्वद्वाक्यतीक्ष्णधारेण कुठारेण क्षयं व्रजेत् ॥
अपवर्गपथव्यापी मूढसंसर्गसेचनः ॥८०॥
छिद्यतां सूत्रधारेण विद्यापरशुनाधुना ॥
भजामि तव शिष्योऽहं वरिवस्यापरश्चिरम् ॥८१॥
समिद्दर्भान्मूलफलं दारूणि जलमेव च ॥
आहरिष्येऽनुगृह्णीष्व विनीतं मामुपस्थितम् ॥८२॥
इत्थं पुरा बकाभिख्यं बकवृत्तिमुपाश्रितम् ॥
तदाऽऽर्जवे कृतमतिरनुजग्राह मां मुनिः ॥८३॥
ततोऽतीव विनीतोऽहं भूत्वा तं ब्राह्मणीयुतम् ॥
विश्वासनाय सुदृढं तोषयामि दिनेदिने ॥८४॥
स च जानन्मुनिः पत्नीं पात्रभूतामविश्वसन् ॥
स्त्रीचरित्रविदंके तां विधाय स्वपिति द्विजः ॥८५॥
अथान्यस्मिन्दिने साभूद्ब्राह्मण्यथ रजस्वला ॥
तद्दूरशायिनी रात्रौ विश्वासान्मे तपस्विनी ॥८६॥
इदमन्तरमित्यंतर्विचिंत्याहं प्रहर्षितः ॥
मलिम्लुचाकृतिर्भूत्वा निशीथे तामथाहरम् ॥८७॥
विललाप तदा बाला ह्रियमाणा मयोच्चकैः ॥
मैवं मैवमिति ज्ञात्वा मां स्वरेणाब्रवीन्मुनिम् ॥८८॥
बकवृत्तिरयं दुष्टो धर्मकंचुकमाश्रितः ॥
हरते मां दुराचारस्तस्मात्त्वं त्राहि गालव ॥८९॥
तव शिष्यः पुरा भूत्वा कोप्वेषोद्य मलिम्लुचः ॥
मां जिहीर्षति तद्रक्ष शरण्य शरणं भव ॥९०॥
तद्वाक्यसमकालं स प्रबुद्धो गालवो मुनिः ॥
तिष्ठतिष्ठेति मामुक्त्वा गतिस्तम्भं व्यधान्मम ॥९१॥
ततश्चित्राकृतिरहं स्तम्भितो मुनिनाऽभवम् ॥
व्रीडितं प्रविशामीव स्वांगानि किल लज्जया ॥९२॥
ततः प्रकुपितः प्राह मामभ्येत्याथ गालवः ॥
तद्वज्रदुःसहं वाक्यं येनाहमभवं बकः ॥९३॥
 ॥गालव उवाच ॥
बकवृत्तिमुपाश्रित्य वंचितोऽहं यतस्त्वया ॥
तस्माद्बकस्त्वं भविता चिरकालं नराधम ॥९४॥
इति शप्तोऽहमभवं मुनिनाऽधर्ममाश्रितः ॥
परदारोपसेवार्थमनर्थमिममागतः ॥९५॥
न हीदृशमनायुष्यं लोके किंचन विद्यते ॥
यादृशं पुरुषस्येह परदारोपसेवनम् ॥९६॥
ततः सती सा मत्स्पर्शदूषितांगी तपस्विनी ॥
मया विमुक्ता स्नात्वा मां तथैवानुशशाप ह ॥९७॥
एवं ताभ्यामहं शप्तो ह्यश्वत्थपर्णवद्भयात् ॥
कंपमानः प्रणम्योभाववोचं तत्र दम्पती ॥९८॥
गणोऽहमीश्वरस्यैव दुर्विनीततरो युवाम् ॥
निरोधमेवं कुरुतं भगवंतावनुग्रहम् ॥९९॥
वाचि क्षुरो नावनीतं हृदयं हि द्विजन्मनाम् ॥
प्रकुप्यंति प्रसीदंति क्षणेनापि प्रसादिताः ॥१००॥
त्वयि विप्रतिपन्नस्य त्वमेव शरणं मम ॥
भूमौ स्खलितपादानां भूमिरेवावलंबनम् ॥१०१॥
गणाधिपत्यमपि मे जातं परिभवास्पदम् ॥
विषदंता हि जायन्ते दुर्विनीतस्य सम्पदः ॥१०२॥
विदुरेष्यद्धियाऽपायं परतोऽन्ये विवेकिनः ॥
नैवोभयं विदुर्नीचा विनाऽनुभवमात्मनः ॥१०३॥
दुर्वीनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव वा ॥
न तिष्ठति चिरं स्थाने यथाहं मदगर्वितः ॥१०४॥
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ॥
एते मदा मदांधानामेत एव सतां दमाः ॥१०५॥
नोदर्कशालिनी बुद्धिर्येषामविजितात्मनाम् ॥
तैः श्रियश्चपला वाच्यं नीयंते मादृशैर्जनैः ॥१०६॥
तत्प्रसीद मुनिश्रेष्ठ शापांतं मेऽधुना कुरु ॥
दुर्विनीतेष्वपि सदा क्षमाचारा हि साधवः ॥१०७॥
इत्थं वचसि विज्ञप्ते विनीतेनापि वै मया ॥
प्रसादप्रवणो भूत्वा शापांतं मे तदा व्यधात् ॥१०८॥
 ॥गालव उवाच ॥
छन्नकीर्तिसमुद्धारसहायस्त्वं भविष्यसि ॥
यदेन्द्रद्युम्नभूपस्य तदा मोक्षमवाप्स्यसि ॥१०९॥
इत्यहं मुनिशापेन तदाप्रभृति पर्वते ॥
हिमाचले बको भूत्वा काश्यपेयो वसामि च ॥११०॥
राज्यं चिरायुरिति मे घृतकम्बलस्य जातिस्मरत्वमधुनापि तथानु भावान् ॥
शापाद्बकत्वमभवन्मुनिगालवस्य तद्भद्र सर्वमुदितं भवताद्य पृष्टम् ॥१११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीप्रादुर्भावे सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : July 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP