संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः २२

कौमारिकाखण्डः - अध्यायः २२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
एवं विप्रकृता देवा महेंद्रसहितास्तदा ॥
ययुः स्वायंभुवं दाम मर्करूपमुपाश्रिताः ॥१॥

ततश्च विस्मितो ब्रह्मा प्राह तान्सुरपुंगवान् ॥
स्वरूपेणेह तिष्ठध्वं नात्र वस्तारकाद्भयम् ॥२॥

ततो देवाः स्वरूपस्थाः प्रम्लानवदनांबुजाः ॥
तुष्टुवुः प्रणताः सर्वे पितरं पुत्रका यथा ॥३॥

नमो जगत्प्रसूत्यै ते हेतवे पालकाय च ॥
संहर्त्रे च नमस्तुभ्यं तिस्रोऽवस्थास्तव प्रभो ॥४॥

त्वमपः प्रथमं सृष्ट्वा तासु वीर्यमवासृजः ॥
तदण्डमभवद्धैमं यस्मिल्लोकाश्चराचराः ॥५॥

वेदेष्वाहुर्विराड्‌रूपं त्वामेकरूपमीदृशम् ॥
पातालं पादमूलं च पार्ष्णिपादे रसातलम् ॥६॥

महातलं चास्य गुल्फौ जंघे चापि तलातलम् ॥
सुतलं जानुनी चास्य ऊरू च वितलातले ॥७॥

महीतलं च जघनं नाभिश्चास्य नभस्तलम् ॥
ज्योतिः पदमुरः स्थानं स्वर्लोको बाहुरुच्यते ॥८॥

ग्रीवा महश्चवदनं जनलोकः प्रकीर्त्यते ॥
ललाटं च तपोलोकः शीर्ष सत्यमुदाहृतम् ॥९॥

चन्द्रसूर्यौ च नयने दिशः श्रोत्रे नासिकाश्विनौ ॥
आत्मानं ब्रह्मरंध्रस्थमाहुस्त्वां वेदवादिनः ॥१०॥

एवं ये ते विराड्‌रूपं संस्मरंत उपासते ॥
जन्मबन्धविनिर्मुक्ता यांति त्वां परमं पदम् ॥११॥

एवं स्थूलं प्राणिमध्यं च शूक्ष्मं भावेभावे भावितं त्वां गृणंति ॥
सर्वत्रस्थं त्वामतः प्राहुर्वेदास्तस्मै तुभ्यं पदम्ज इद्विधेम ॥१२॥

एवं स्तुतो विरंचिस्तु कृपयाभिपरिप्लुतः ॥
जानन्नपि तदा प्राह तेषामाश्वासहेतवे ॥१३॥

सर्वे भवन्तो दुःखार्ताः परिम्लानमुखांबुजाः ॥
भ्रष्टायुदास्तथाऽकस्माद्भ्रष्टा भरणवाससः ॥१४॥

ममैवयं कृतिर्देवा भवतां यद्वडम्बना ॥
यद्वैराजशरीरे मे भवन्तो बाहुसंज्ञकाः ॥१५॥

यद्यद्विभूतिमत्सत्त्वं धार्मिकं चोर्जितं महत् ॥
तत्रासीद्बाहुनाशो मे बाहुस्थाने च ते मम ॥१६॥

तन्नूनं मम भग्नौ च बाहू तेन दुरात्मना ॥
येन चोपहृतं देवास्तन्ममाख्यातु मर्हथ ॥१७॥

 ॥देवा ऊचुः ॥
योऽसौ वज्रांगतनयस्त्वया दत्तवरः प्रभो ॥
भृशं विप्रकृतास्तेन तत्त्वं जानासि तत्त्वतः ॥१८॥

यत्तन्महीसमुद्रस्य तटं शार्विकतीर्थकम् ॥
तदाक्रम्य कृतं तेन मरुभूमिसमं प्रभोः ॥१९॥

ऋद्धयः सर्वदेवानां गृहीतास्तेन सर्वतः ॥
महाभूतस्वरूपेण स एव च जगत्पतिः ॥२०॥

चंद्रसूर्यौ ग्रहास्तारा यच्चान्यद्देवपक्षतः ॥
तच्च सर्वं निराकृत्य स्थापितो दैत्यपक्षकः ॥२१॥

वयं च विधृता स्तेन बहूपहसितास्तथा ॥
प्रसादान्मुक्ताश्च कथंचिदिव कष्टतः ॥२२॥

तद्वयं शरणं प्राप्ताः पीडिताः क्षुत्तृषार्दिताः ॥
धर्मरक्षा कराश्चेति संचिंत्य त्रातुमर्हसि ॥२३॥

इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम् ॥
सुरानुवाच भगवानतः संचिंत्य तत्त्वतः ॥२४॥

अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः ॥
यस्य वध्यश्च नाद्यापि स जातो भगवान्पुनः ॥२५॥

मया च वरदानेन च्छन्दयित्वा निवारितः ॥२६॥

तपसा स हिदीप्तोऽभूत्त्रैलोक्यदहनात्मकः ॥
स च वव्रे वधं दैत्यः शिशतः सप्तवासरात् ॥२७॥

स च सप्तदिनो बालः शंकराद्यो भविष्यति ॥
तारकस्य च वीरस्य वधकर्ता भविष्यति ॥२८॥

सतीनामा तु या देवी विनष्टा दक्षहेलया ॥
सा भविष्यति कल्याणी हिमाचलशरीरजा ॥२९॥

शंकरस्य च तस्याश्च यत्नः कार्यः समागमे ॥
अहमप्यस्य कार्यस्य शेषं कर्ता न संशयः ॥३०॥

इत्युक्तास्त्रिदशास्तेन साक्षात्कलयोनिना ॥
जग्मुर्मेरुं प्रणम्येशं मर्करूपेण संवृताः ॥३१॥

ततो गतेषु देवेषु ब्रह्मा लोकपितामहः ॥
निशां सस्मार भगवान्स्वां तनुं पूर्वसंभवाम् ॥३२॥

ततो भगवती रात्रिरुपतस्थे पितामहम् ॥
तां विविक्ते समालोक्य तथोवाच विभावरीम् ॥३३॥

विभावरि महाकार्यं विबुधानामुपस्थितम् ॥
तत्कर्तव्यं त्वया देवि श्रृणु कार्यस्य निश्चयम् ॥३४॥

तारकोनाम दैत्येंद्रः सुरकेतुरनिर्ज्जितः ॥
तस्याभावाय भगवाञ्जनयिष्यति यं शिवः ॥३५॥

सुतः स भविता तस्य तारकस्यांतकारकः ॥
अहं त्वादौ यदा जातस्तदापश्यं पुरःस्थितम् ॥३६॥

अर्धनारीश्वरं देवं व्याप्य विश्वमवस्थितम् ॥
दृष्ट्वा तमब्रुवं देवं भजस्वेति च भक्तितः ॥३७॥

ततो नारी पृथग्जाता पुरुषश्च तथा पृथक् ॥
तस्याश्चैवांशजाः सर्वाः स्त्रियस्त्रिभुवने स्मृताः ॥३८॥

एकादश च रुद्राश्च पुरुषास्तस्य चांशजाः ॥
तां नारीमहामालोक्य पुत्रं दक्षमथा ब्रवम् ॥३९॥

भजस्व पुत्रीं जगती ममापि च तवापि च ॥
पुंदुःखनकात्त्रात्री पुत्री ते भाविनी त्वियम् ॥४०॥

एवमुक्तो मया दक्षः पुत्रीत्वे परि कल्पिताम् ॥
रुद्राय दत्तवान्भक्त्या नाम दत्त्वा सतीति यत् ॥४१॥

ततः काले चँ कस्मिंश्चिदवमेने च तां पिता ॥
मुमूर्षुः पापसंकल्पो दुरात्मा कुलकज्जलः ॥४२॥

ये रुद्रं नैव मन्यंते ते स्फुटं कुलकज्जलाः ॥
पिशाचास्ते दुरात्मानो भवंति ब्रह्मराक्षसाः ॥४३॥

अवमानेन तस्यापि यथा देवी जहौ तनुम् ॥
यथा यज्ञः स च ध्वस्तो भवेन विदितं हि ते' ॥४४॥

अधुना हिमशैलस्य भवित्री दुहिता च सा ॥
महेश्वरं पतिं सा च पुनः प्राप्स्यति निश्चितम् ॥४५॥

तदिदं च त्वया कार्यं मेनागर्भे प्रविश्य च ॥
तस्याश्छविं कुरु कृष्णां यथा काली भवेत्तु सा ॥४६॥

यदा रुद्रोपहसिता तपस्तप्स्यति सा महत् ॥
समाप्तनियमा देवी यदा चोग्रा भविष्यति ॥४७॥

स्वयमेव यदा रूपं सुगौरं प्रतिपत्स्यते ॥
विरहेण हरश्चास्या मत्वा शून्यं जगत्त्रयम् ॥४८॥

तस्यैव हिमशैलस्य कंदरे सिद्धसेविते ॥
प्रतीक्षमाणस्तां देवीमुग्रं संतप्स्यते तपः ॥४९॥

तयोः सुतप्ततपसोर्भविता यो महान्सुतः ॥
भविष्यति स दैत्यस्य तारकस्य निवारकः ॥५०॥

तपसो हि विना नास्ति सिद्धिः कुत्रापि शोभने ॥
सर्वासां कर्मसिद्धीनां मूलं हि तप उच्यते ॥५१॥

त्वयापि दानवो देवि देहनिर्गतया तदा ॥
चंडमुंडपुरोगाश्च हंतव्या लोकदुर्जयाः ॥५२॥

यस्माच्चंडं च मुंडं च त्वं देवि निहनिष्यसि ॥
चामुंडेति ततो लोके ख्याता देवि भविष्यसि ॥५३॥

ततस्त्वां वरदे देवी लोकः संपूजयिष्यति ॥
भेदेर्बहुविधाकारैः सर्वगां कामसाधनीम् ॥५४॥
ॐकारवक्त्रां गायत्रीं त्वामर्चंति द्विजोत्तमाः ॥
ऊर्जितां बलदां पापि राजानः सुमहाबलाः ॥५५॥

वैश्याश्च भूतिमित्येव शिवां शूद्रास्तथा शुभे ॥
क्षांतिर्मुनीनामक्षोभ्या दया नियमिनामपि ॥५६॥

त्वं महोपाय सन्दोहा नीतिर्नयविसर्पिणाम् ॥
परिस्थितिस्त्वमर्थानां त्वमहो प्राणिका मता ॥५७॥

त्वं युक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम् ॥
रतिस्त्वं रतिचित्तानां प्रीतिस्त्वं हृद्यदर्शिनाम् ॥५८॥

त्वं कांतिः शुभरूपाणां त्वं शांति शुभकर्मिणाम् ॥
त्वं भ्रांतिर्मूढचित्तानां त्वं फलं क्रतुयाजिनाम् ॥५९॥

जलधीनां महावेला त्वं च लीला विलासिनाम् ॥
संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी ॥६०॥

त्वं कालरात्रिर्निःशेष भुवनावलिनाशिनी ॥
प्रियकंठग्रहानन्ददायिनी त्वं विभावरी ॥६१॥

प्रसीद प्रणतानस्मान्सौम्यदृष्ट्या विलोकय ॥६२॥

इति स्तुवंतो ये देवि पूजयिष्यंति त्वां शुभे ॥
ते सर्वकामानाप्स्यंति नियता नात्र संशयः ॥६३॥

इत्युक्ता तु निशादेवी तथेत्युक्त्वा कृताञ्जलिः ॥
जगाम त्वरिता पूर्वं गृहं हिमगिरेर्महत् ॥६४॥

तत्राऽऽसीनां महाहर्म्ये रत्नभित्तिसमाश्रये ॥
ददर्श मेनामापांडुच्छविवक्त्रसरोरुहाम् ॥६५॥

किंचिच्छयाममुखोदग्रस्तनभागावनामिताम् ॥
महौषधिगणबद्धमंत्रराजनिषेविताम् ॥६६॥

ततः किंचित्प्रमिलिते मेनानेत्रांबुजद्वये ॥
आविवेशमुखं रात्रिर्ब्रह्मणो वचनात्तदा ॥६७॥

जन्मदाया जगन्मातुः क्रमेण जठरांतरम् ॥
अरंजयच्छविं देव्या गुहमातुर्विभावरी ॥६८॥

ततो जगन्मं गलदा मेना हिमगिरेः प्रिया ॥
ब्राह्मे मुहूर्ते सुभगे प्रासूयत शुभाननाम् ॥६९॥

तस्यां तु जायमानायां जंतवः स्थाणुजंगमाः ॥
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः ॥७०॥

अभवत्क्रूरसत्त्वानां चेतः शांतं च देहिनाम् ॥
ज्योतिषामपि तेजस्त्वमभवत्सुतरां तदा ॥७१॥

वनाश्रिताश्चौषधयः स्वादवंति फलानि च ॥
गंधवंति च माल्यानि विमलं च नभोऽभवत् ॥७२॥

मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः ॥
विस्मृता नि च शास्त्राणि प्रादुर्भावं प्रपेदिरे ॥७३॥

प्रभावस्तीर्थमुख्यानां तदा पुण्यतमोऽभवत् ॥
सत्ये धर्मे चाध्ययने यज्ञे दाने तपस्यपि ॥७४॥

सर्वेषामभवच्छ्रद्धा जन्मकाले गुहारणेः ॥
अंतरिक्षेमराश्चापि प्रहर्षोत्फुल्ललोचनाः ॥७५॥

हरिब्रह्ममहेंद्रार्कवायुवह्निपुरोगमाः ॥
पुष्पवृष्टिं प्रमुमुचुस्तस्मिन्मेनागृहे शुभे ॥७६॥

मेरुप्रभृतयश्चापि मूर्तिमंतो महानगाः ॥
तस्मिन्महोत्सवे प्राप्ता वीरकांस्योपशोभिताः ॥७७॥

सागराः सरितश्चैव समाजग्मुश्च सर्वशः ॥७८॥

हिमशैलोऽभवल्लोके तदा सर्वैश्चराचरैः ॥
सेव्यश्चाप्यभिगम्यश्च पूजनीयश्च भारत ॥७९॥

अनुभूयोत्सवं ते च जग्मुः स्वानालयांस्तदा ॥८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कुमारेश माहात्म्ये पार्वतीजन्मवर्णनंनाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP