संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः २३

कौमारिकाखण्डः - अध्यायः २३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
ततश्च शैलजा देवी चिक्रीड सुभगा तदा ॥
देवगंधर्वकन्याभिर्नगकिंनरसंभवाः ॥
मुनीनां चापि याः कन्यास्ताभिः सार्धं च शोभना ॥१॥

कदाचिदथ मेरुस्थो वासवः पांडुनंदन ॥
सस्मारा मां ययौ चाहं संस्मृतो वासवं तदा ॥२॥

मां दृष्ट्वा च सहस्राक्षः समुत्थायातिहर्षितः ॥
पूजयामास तां पूजां प्रतिगृह्याहमब्रुवम् ॥३॥

महासुर महोन्मादकालानल दिवस्पते ॥
कुशलं विद्यते कच्चिच्च नंदसि ॥४॥

पृष्टस्त्वेवं मया शक्रः प्रोवाच वचनं स्मयन् ॥
कुशलस्यांकुरस्तावत्संभूतो भुवनत्रये ॥५॥

तत्फलोदयसंपत्तौ तद्भवान्संस्मृतो मुने ॥
वेत्सि सर्वमतं त्वं वै तथापि परिनोदकः ॥६॥

निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने ॥७॥

तद्भवाञ्छैलजां देवीं शैलंद्रं शैलवल्लभाम् ॥
हरं संभावय वरं यन्नान्यं रोचयंति ते ॥८॥

ततस्तद्वाक्यमाकर्ण्य गतोऽहं शैलसत्तमम् ॥
ओषधिप्रस्थनिलयं साक्षादिव दिवस्पतिम् ॥९॥

तत्र हैमे स्वयं तेन महाभक्त्या निवेदिते ॥
महासने पूजितोहमुपविष्टो महासुखम् ॥१०॥

गृहीतार्घ्यं ततो मां च पप्रच्छ श्लक्ष्णया गिरा ॥
कुशलं तपसः शैलः शनैः फुल्लाननांबुजः ॥११॥

अहमप्यस्य तत्प्रोच्य प्रत्यवोचं गिरीश्वरम् ॥
त्वया शैलेंद्र पूर्वां वाप्यपरां च दिशं तथा ॥१२॥

अवगाह्य स्थितवता क्रियते प्राणिपालना ॥
अहो धन्योसि विप्रेंद्राः साहाय्येन तवाचल ॥१३॥

तपोजपव्रतस्नानौः साध्यंत्यात्मनः परम् ॥
यज्ञांगसाधनैः कांश्चित्कंदादिफलदानतः ॥१४॥

त्वं समुद्धरसि विप्रान्किमतः प्रोच्यते तव ॥
अन्येऽपि जीव बहुधात्वामुपाश्रित्य भूधर ॥१५॥

मुदिताः प्रतिवर्तंते गृहस्थमिव प्राणिनः ॥
शीतमातपवर्षांश्च क्लेशान्नानाविधान्सहन् ॥१६॥

उपाकरोषि जंतूनामेवंरूपा हि साधवः ॥
किमतः प्रोच्यते तुभ्यं धन्यस्त्वं पृथिवीधर ॥१७॥

कंदरं यस्य चाध्यास्ते स्वयं तव महेश्वरः ॥
इत्युक्तवति वाक्यं च यथार्थं मयिफाल्गुन ॥१८॥

हिमशैलस्य महिषी मेना आगाद्दिदृक्षया ॥
अनुयाता दुहित्रा च स्वल्पाश्च परिचारिकाः ॥१९॥

लज्जयानतसर्वांगी प्रविवेश सदो महत् ॥
ततो मां शैलमहिषी ववंदे प्रणिपत्य सा ॥२०॥

वस्त्रनिर्गूढवदना पाणिपद्मकृतांजलिः ॥
तामहं सत्यरूपाभिराशीर्भिः समवर्धयम् ॥२१॥

पतिव्रता शुभाचारा सुबगा वीरसूः शुभे ॥
सदा वीरवती चापि भव वंशोन्नतिप्रद ॥२२॥

ततोऽहं विस्मिताक्षीं च हिमवद्गिरिपुत्रिकाम् ॥
मृदुवाण्या प्रत्यवोचमेहि बाले ममांतिकम् ॥२३॥

ततो देवी जगन्माता बालबावं स्वकं मयि ॥
दर्शयंती स्वपितरं कंठे गृह्यांकमावि शत् ॥२४॥

उवाच वाचं तां मंदं मुनिं वंदय पुत्रिके ॥
मुनेः प्रसादतोऽवश्यं पतिमाप्स्यसि संमतम् ॥२५॥

इत्युक्ता सा ततो बाला वस्त्रांतपि हितानना ॥
किंचित्सहुंकृतोत्कंपं प्रोच्य नोवाच किंचन ॥२६॥

ततो विस्मितचित्तोहमुपचारविदांवरः ॥
प्रत्यवोचं पुनर्देवीमेहि दास्यामि ते शुभे ॥२७॥

रत्नक्रीडनकं रम्यं स्तापितं सुचिरं मया ॥
इत्युक्ता सा तदोत्थाय पितुरंकात्सवेगतः ॥२८॥

वंदमाना च मे पादौ मया नीतांक मात्मनः ॥
मन्यता तां जगत्पूज्यामुक्तं बाले तवोचितम् ॥२९॥

न तत्पश्यामि यत्तुभ्यं दद्म्याशीः का तवोचिता ॥
इत्युक्ते मातृवात्सल्याच्छैलेन्द्र महिषी तदा ॥३०॥

नोदयामास मां मंदमानशीःशंकिता तदा ॥
भगवन्वेत्सि सर्वं त्वमतीतानागतं प्रभो ॥३१॥

तदहं ज्ञातुमिच्छामि कीदृशोऽस्याः पतिर्भवेत् ॥
श्रुत्वेति सस्मितमुखः प्रावोचं नर्मवल्लभः ॥३२॥

न जातोऽस्याः पतिर्भद्रे वर्तते च कुलक्षणः ॥
नग्नोऽतिनिर्धनः क्रोधीवृतः क्रूरैश्च सर्वदा ॥३३॥

श्रुत्वेति संभ्रमाविष्टो ध्वस्तवीर्यो हिमाचलः ॥
मां तदा प्रत्युवाचेदं साश्रुकण्ठो महागिरिः ॥३४॥

अहो विचित्रः सं सारो दुर्वेद्यो महतामपि ॥
प्रवरस्त्वपि शक्त्या यो नरेषु न कृपायते ॥३५॥

यत्नेन महता तावत्पुण्यैर्बहुविधैरपि ॥
साधयत्यात्मनो लोको मानुष्य मतिदुर्लभम् ॥३६॥

अध्रुवं तद्ध्रवत्वे च कथंचित्परिकल्प्यते ॥
तत्रापि दुर्लभानाम समानव्रतचारिणी ॥३७॥

साध्वी महाकुलोत्पन्ना भार्याया स्यात्पतिव्रता ॥
तत्रापि दुर्लभं यच्च तया धर्मनिषेवणम् ॥३८॥

सह वेदपुराणोक्तं जगत्त्रयहितावहम् ॥
एतत्सुदुर्लभं यच्च तस्यां चैव प्रजायते ॥३९॥

तदपत्यमपत्यार्थं संसारे किल नारद ॥
एतेषां दुर्लभानां हि किंचित्प्राप्नोति पुण्यवान् ॥४०॥

सर्वमेतदवाप्नोति स कोपि यदिवा न वा ॥
किंचित्केनापि हि न्यूनं संसारः कुरुते नरम् ॥४१॥

अथ संसारिको दोषः स्वकृतं यत्र भुज्यते ॥
गार्हस्थ्यं च प्रशंसंति वेदाः सर्वेऽपि नारद ॥४२॥

नेति केचित्तत्र पुनः कथं ते यदि नो गृही ॥
अतो धात्रा च शास्त्रेषु सुतलाभः प्रशंसितः ॥४३॥

पुनश्चसृष्टिवृद्ध्यर्थं नरकत्राणनाय च ॥
तत्र स्त्रीणां समुत्पत्तिं विना सृष्टिर्न जायते ॥४४॥

सा च जातिप्रकृत्यैव कृपणा दैन्यभागिनी ॥
तासामुपरि मावज्ञा भवेदिति च वेधसा ॥
शास्त्रेषूक्तमसंदिग्धं वाक्यमेतन्महात्फलम् ॥४५॥

दशपुत्रसमा कन्या दशपुत्रान्प्रवर्द्धयन् ॥
यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया ॥४६॥

तस्मात्कन्या पितुः शोच्या सदा दुःखविवर्धिनी ॥४७॥

यापि स्यात्पूर्णसर्वार्था पतिपुत्रधनान्विता ॥
त्वयोक्तं च कृते ह्यस्यास्तद्वाक्यं मम शोकदम् ॥४८॥

केन दोषेण मे पुत्री न योग्या आशिषामता ॥
न जातोऽस्याः पतिः कस्माद्वर्तते वा कुलक्षणः ॥४९॥

निर्धनश्च मुने कस्मात्सर्वेषां सर्वदः कुतः ॥
इति दुर्घटवाक्यं ते मनो मोहयतीव मे ॥५०॥

इति तं पुत्रवात्सल्यात्सभार्यं शोकसंप्लुतम् ॥
अहमाश्वासयं वाग्भिः सत्याभिः पांडुनंदन ॥५१॥

मा शुचः शैलराज त्वं हर्षस्थानेऽतिपुण्यभाक् ॥
श्रृणु तद्वचनं मह्यं यन्मयोक्तं च ह्यर्थवत् ॥५२॥

जगन्माता त्वियं बाला पुत्री ते सर्वसिद्धिदा ॥
पुरा भवेऽभवद्भार्या सतीनाम्ना भवस्य या ॥५३॥

तदस्याः किमहं दद्मि रवेर्दीपमिवाल्पकः ॥
संचिंत्येति महादेव्या नाशिषं दत्तवानहम् ॥५४॥

न जातोऽभवद्भार्या पतिश्चेति वर्तते च भवो हि सः ॥
न स जातो महादेवो भूतभव्यभवोद्भवः ॥५५॥

शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः ॥५६॥

सर्वे देवा यत्पदमामनंति वेदैश्च सर्वैरपि यो न लभ्यः ॥
ब्रह्मादिविश्वं ननु यस्य शैल बालस्य वा क्रीडनकं वदंति ॥५७॥

स चामंगल्यशीलोऽपि मंगलां यतनो हरः ॥
निर्धनः सर्वदश्चासौ वेद स्वं स्वयमेव सः ॥५८॥

स च देवोऽचलः स्थाणुर्महादेवोऽजरो हरः ॥
भविष्यति पतिः सोऽस्यास्तत्किमर्थं तु शोचसि ॥५९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेशमाहात्म्ये हिमवदाश्वासनंनाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP