संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः १०

कौमारिकाखण्डः - अध्यायः १०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नारद उवाच ॥
गृध्रस्यैतद्वचः श्रुत्वा दुःखविस्मयसंयुतः ॥
इन्द्रद्युम्नस्तमा पृच्छय मरणायोपचक्रमे ॥१॥
ततस्तमालोक्य तथा मुमूर्षुं कौशिकादिभिः ॥
स संहितं विचिंत्याह दीर्घायुषमथात्मनः ॥२॥
मैवं कार्षीः श्रुणु गिरं भद्रक त्वं चिरंतनः ॥
मत्तोऽप्यस्ति स्फुटं चैव ज्ञास्यति त्वदभीप्सितम् ॥३॥
मानसे सरसि ख्यातः कूर्मोमंथरकाख्यया ॥
तस्य नाविदितं किंचिदेहि तत्र व्रजामहे ॥४॥
ततः प्रतीतास्ते भूपमुनिगृध्रबकास्तथा ॥
उलूकसहिता जग्मुः सर्वे कूर्मदिदृक्षवः ॥५॥
सरस्तीरे स्थितः कूर्मस्तान्निरीक्ष्य विदूरगान् ॥
कांदिशीको विवेशासौ जलं शीघ्रतरं तदा ॥६॥
कौशिकोऽथ तमाहेदं प्रहस्य वचनं स्वयम् ॥
कस्मात्कूर्म प्रनष्टोद्य विमुखोऽभ्यागतेष्वपि ॥७॥
अग्निर्द्विजानां विप्रश्च वर्णानां रमणः स्त्रियाम् ॥
गुरुः पिता च पुत्राणां सर्वस्याभ्यागतो गुरुः ॥८॥
विहाय तमिमं धर्ममातिथ्यविमुखः कथम् ॥
गृह्णासि पापं सर्वेषां ब्रूहि कूर्माधुनोत्तरम् ॥९॥
 ॥कूर्म उवाच ॥
चिरंतनो हि जानामि कर्त्तुमातिथ्यसत्क्रियाम् ॥
अभ्यागतेष्वपचितिं धर्मशास्त्रेषु निश्चितम् ॥१०॥
सुमहत्कारणं चात्र श्रूयतां तद्वदामि वः ॥
नाहं पराङ्मुखो जात एतावंति दिनान्यपि ॥११॥
अभ्यागतस्य कस्यापि सर्वसत्कारसद्व्रती ॥
किं त्वेष पंचमो यो वो दृश्यते सरलाकृतिः ॥१२॥
इंद्रद्युम्नो महीपालो बिभोम्यस्मादलंतराम् ॥
अमुना यजमानेन रौचकाख्ये पुरा पुरे ॥१३॥
यज्ञपावकदग्धा मे पृष्ठिर्नाद्यापि निर्व्रणा ॥
तन्मे भयं पुनर्जातं किमयं पुनरेव माम् ॥१४॥
आसुतीवलमाधाय भुवि धक्ष्यति संप्रति ॥
इति वाक्यावसाने तु कूर्मस्य कुरुसत्तम ॥१५॥
पपात पुष्पवृष्टिः खाद्विमुक्ताप्सरसां गणैः ॥
सस्वनुर्देववाद्यानि कीर्त्युद्धारे महीपतेः ॥१६॥
विस्मितास्ते च ददृशुर्विमानं पुरतः स्थितम् ॥
इंद्रद्युम्नकृते देवदूतेनाधिष्ठितं तदा ॥१७॥
अयातयामाः प्रददुराशिषोऽस्मै सुरद्विजाः ॥
साधुवादो दिवि महानासीत्तस्य महीपतेः ॥१८॥
ततो विमानमालंब्य देवदूतस्तमुच्चकैः ॥
इंद्रद्युम्नमुवाचेदं श्रृण्वतां नाकवासिनाम् ॥१९॥
 ॥देवदूत उवाच ॥
नवीकृताधुना कीर्तिस्तव भूपाल निर्मला ॥
त्रिलोक्यामपि तच्छीघ्रं विमानमिदमारुह ॥२०॥
गम्यतां ब्रह्मणो लोकमाकल्पं तपसोर्जितम् ॥
प्रेषितोऽहमनेनैव तवानयनकारणात् ॥२१॥
यावत्कीर्तिर्मनुष्यस्य पृथिव्यां प्रथिता भवेत् ॥
तावानेव भवेत्स्वर्गी सति पुण्ये ह्यनंतके ॥२२॥
सुरालयसरोवापीकूपारामादिकल्पना ॥
एतदर्थं हि पूर्ताख्या धर्मशास्त्रेषु निश्चिता ॥२३॥
॥ इंद्रद्युम्न उवाच ॥
अमी ममैव सुहृदो मार्कंडबककौशिकाः ॥
गृध्रकूर्मौ प्रभावोऽयममीषां मम वृद्धये ॥२४॥
तच्चेदमी मया साकं ब्रह्मलोकं प्रयांत्युत ॥
पुरःस्थितास्तदायास्ये ब्रह्मलोकं च नान्यथा ॥२५॥
परेषामनपेक्ष्यैव कृतप्रतिकृतं हि यः ॥
प्रवर्तते हितायैव स सुहृत्प्रोच्यते बुधैः ॥२६॥
स्वार्थोद्युक्तधियो ये स्युरन्वर्थास्तेप्यसुंधराः ॥
मरणं प्रकृतिश्चैव जीवितं विकृतिर्यदा ॥२७॥
प्राणिनां परमो लाभः केवलं प्राणिसौहृदम् ॥
दरिद्रा रागिणोऽसत्यप्रतिज्ञाता गुरुद्रुहः ॥२८॥
मित्रावसानिनः पापाः प्रायो नरकमंडनाः ॥
परार्थनष्टास्तदमी पंच संप्रति साधवः ॥२९॥
मम कीर्तिसमुद्धारः स प्रभावो महात्मनाम् ॥
अमीषां यदि ते स्वर्गं प्रयास्यन्ति मया सह ॥
तदाहमपि यास्यामि देवदूतान्यथा न हि ॥३०॥
 ॥देवदूत उवाच ॥
एते हरगणाः सर्वेशापभ्रष्टाः क्षितिं गताः ॥३१॥
शापांते हरपार्श्वे तु यास्यंति पृथिवीपते ॥
विहायेमानतो भूप त्वमागच्छ मया सह ॥३२॥
न चैषां रोचते स्वर्गो हित्वा देवं महेश्वरम् ॥
॥ इंद्रद्युम्न उवाच ॥
यद्येवं गच्छ तद्दूत नायास्येहं त्रिविष्टपम् ॥३३॥
तथा तथा यति ष्यामि भविष्यामि यथा गणः ॥
अविशुद्धिक्षयाधिक्यदूषणैरेष निंदितः ॥३४॥
स्वर्गः सदानुश्रविकस्तस्मादेनं न कामये ॥
तत्रस्थास्य पुनः पातो भयं न व्येति मानसात् ॥३५॥
पुनः पातो यतः पुंसस्तस्मात्स्वर्गं न कामये ॥
सति पुण्ये स्वयं तेन पातितो निजलोकतः ॥३६॥
चतुर्मुखेन वैलक्ष्यं गतोऽस्मि कथमेमि तम् ॥
इतीदमुक्त्वा दूतं तं श्रृण्वतोऽस्यैव विस्मयात् ॥३७॥
अप्राक्षीद्भूपतिः कूर्मं तदायुःकारणं तदा ॥
इदमायुः कथं जातं कूर्म दीर्घतमं तव ॥३८॥
सुहृन्मित्रं गुरुस्त्वं मे येन कीर्तिर्ममोद्धृता ॥३९॥
 ॥कूर्म उवाच ॥
श्रृणु भूप कथां दिव्यां श्रवणात्पापनाशिनीम् ॥
कथां सुमधुरामेतां शिवमाहात्म्यसंयुताम् ॥४०॥
श्रृण्वन्निमामपि कथां नृपते मनुष्यः सुश्रद्धया भवति पापविमुक्तदेहः ॥
शंभोः प्रसादमभिगम्य यथायुरेवमासीत्प्रसादत इयं मम कूर्मता च ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्रायां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : July 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP