मराठी मुख्य सूची|मराठी साहित्य|पोथी आणि पुराण|श्रीचित्रापुरगुरुपरंपराचरित्र|
श्रीशंकरनारायणगीतम्

चित्रापुरगुरुपरंपरा - श्रीशंकरनारायणगीतम्

सुबोधाचा भाग तर अमोल आहे. तशीच प्रश्नोत्तरी ही ह्या गुरुचरित्राचें अपूर्व वैशिष्ट्य होय.


श्रीगणपती गौरीकुमारक भोगिभूषणबालक । योगिसंकुलवरद करुणासागर सुमतिदायक ॥ नागवाहनविनुतपदयुग नासूत्रालंकृत । नागवदन सुभक्तवत्सल नागवंदित ते नम: ॥१॥
शंकरा नारायणा शिव शंकरा नारायणा शिव शंकरा नारायणा ॥ ध्रुवम् ॥
वारिजांबके वरसरस्वति वारिजासनमोहिनि । वारिधरनिभवसने मन्मुखवारिजांतर्वासनं कुरु ॥ शारदांबिके सकलशास्त्रविशारदेऽम्बुजनिभकरे । शारदामृतकरवदने परशारदे त्वं पाहि माम् ॥२॥
श्रीविनायकजनकसंचितत्या विनायकवाह कमला-देविनायक सुजनजनवरदा विनायकवंदित ॥ देव देवाधीश वर वसुदेवनंदन शुभकर । देवकीसुत विहतपूर्वसुपर्ववृंद दयां कुरु ॥३॥
कमलसंभवे कमललोचने कमलनाभार्धांगिनि । कमलजातनवाम्बरे धृतकमले कमलोपमकरे ॥
कमलसंभवजननि मुनिहृतत्कमलवासिनि मंगले । कमलमित्रसुहास्ये मृदुपदकमले मां परिपाहि जननि ॥४॥
पंकजाक्ष शशांकमौलित्रिलोचन स्तुतशुभकर कुंकुमांकित पार्वतीतनुकुंकुमार्द्रशरीर भो ॥ शंकर सकलपासंहर किंकरारि भयंकर । शंकराश्रमनुत भवानीशंकराय नमो नम: ॥५॥
सर्वमंगले सर्वसाक्षिणि सर्वमातृसदाशिवसे । सर्वरूपिणि सर्व;रक्षिणि दर्विकरवेणि मृडानि ॥ शर्वमोहिनि पर्वतात्मजे स्वर्वधूवरवन्दिते । शर्वरीपतिवदने शाश्र्वते शर्वे सर्वात्मिके भवानि ॥६॥
स्नानजपनिगमादिसंस्तुतमौनयमनियमादिसकल- ॥ ध्यान-धारणवर समाधिज्ञानयोगदृढव्रत ॥ ज्ञानवारिधिसकलशास्त्रविशारदाद्वयविषयका । ज्ञानतिमिरादित्यसुपरिज्ञानवरगुरवे नम: ॥७॥
नित्यतृप्त निराहार नित्यशुद्ध निराकार । सत्य नित्यानित्य मामव नित्यसच्चिद्रूपक ॥ तत्त्वनिधितत्त्वार्थ नुतजनमुक्तिदायक वन्दित स्तुत्य गुरु शंकराश्रम परतत्त्वमूर्ते रक्षमाम् ॥८॥
स्वानुभवसुखरसभरित विश्र्वानुरंजितपदयुग । मौनिजनमातंग परमनिधान सद्‌गुणवारिधे ॥ दीनजनकृतकलुषघनसंदोहनाशकपदयुगा-। ज्ञानतिमिरदिवाकरपरिज्ञानवरगुरवे नम: ॥९॥
ईश मदनविनाश वरदाधीश त्रैगुणरूपक । दोषरहित विशेषयोग्याभ्यास कुमतिविनाशक ॥ केशवाश्रमपूजितांघ्रिविरोषमोहविदारिताशा-। पाश हर शंकराश्रमसुविलाससद्गुरवे नम: ॥१०॥
सुरुचिभस्मविलिप्तभाल शरणजनवत्सल सुशील । दुरितगजमृगराज करुणाकर शुभंकरपूजक ॥ हरनयनमालासुशोभित तरुणतुलसीदामभूषित । परमपूरुष केशवाश्रम गुरुवरोत्तम पाहि माम् ॥११॥
वयामनयनसरोजसुरुचिकामदहननिरामये । रामनामध्यान भूषितकामरोषविवर्जिते ॥ वामभाग उमासुशोभितश्यामकंधरशंकरे । प्रेमरसविश्राममानस वामनाश्रम पाहि माम् ॥१२॥
क्लिष्टजनसंकष्टनाशक इष्टवर्गप्रदायक । अष्टयोगसुतुष्टमानस श्रेष्ठमुनिजनपूजित ॥ अष्टभावाक्लिष्टवृत्तिविशिष्टजनपरिपालक । शिष्टजनसंतुष्टिद श्रीकृष्णगुरुवर पाहि माम् ॥१३॥
पाण्डुराद्रिनिवासकरब्रह्माण्डपालकशैलजा-। मंडिताङ्गनादिशतमार्तंडछविपदसेवक ॥ मंडलेश्र्वर निजपदजुषाखंडलश्रीदातृसद्भू - । मंडलस्थित गुरुवर श्रीपांडुरंग नमोऽस्तु ते ॥१४॥
सोमशेखरललितपदयुगतामरसरतमानसम् । प्रेमिजनमानस-कुमुदिनीसोममिन्दुसमाननम् ॥ काममोहमदादिषडरिस्तोमगिरिसुपविं कविम् । श्रीमदानन्दाश्रमश्रीस्वामिनाथमुपास्महे ॥१५॥
शिष्यवृंदाज्ञानतिमिरविनाशनोद्यद्रविवरम् । शिष्यजनसंघातवारिधिशारदेन्दुनिभं गुरुम् । धर्मरक्षणसिद्धये वरचरममाश्रममाश्रितम् । ब्रह्संस्थितमानसं प्रणुम: परिज्ञानाश्रमम् ॥१६॥
सुरविनुतचरणांबुजाय शरजनिभरुचिशरीराय । परममंगल-पवित्राय दुरितसंहारचरित्राय ॥ तरणिशशिशिखिनेत्राय सुरनरोरगस्तोत्राय । निरतकेशवगुरुवराय वरभवानीशंकराय ॥१७॥
मंगलं मुरमर्दनाय मंगलं बुधवर्धनाय । मंगलं त्रिपुरांतकाय ॥ मंगलं नरकांतकाय मंगलं वृषभध्वजाय मंगलं गरुडध्वजाय । मंगलं लक्ष्मीवराय मंगलं गंगाधराय ॥१८॥
शंकरा नारायणा शिव शंकरा नारायणा । शंकरा नारायणा शिव शंकरा नारायणा ॥

N/A

References : N/A
Last Updated : January 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP