संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ३७ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ३७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति संचिन्तयन्नेव प्रह्लादः परवीरहा ।निर्विकल्पपरानन्दसमाधिं समुपाययौ ॥१॥निर्विकल्पसमाधिस्थश्चित्रार्पित इवाचलः ।शैलादिव समुत्कीर्णो बभौ स्वपदमास्थितः ॥२॥तथानुतिष्ठतस्तस्य कालो बहुतरो ययौ ।स्वगृहे भुवनस्थस्य मेरोरिव सुरद्विषः ॥३॥बोधितोऽप्यसुराधीशैर्नाबुध्यत महामतिः ।अकाले बहुसेकोऽपि बीजकोशादिवाङ्कुरः ॥४॥एवं वर्षसहस्राणि पीनात्माऽतिष्ठदेकदृक् ।शान्त एवासुरपुरे मार्तण्ड इव चोपले ॥५॥परानन्ददशैकान्तपरिणामितया तया ।निरानन्दं पराभासमिवाभासपदं गतः ॥६॥एतावताथ कालेन तद्रसातलमण्डलम् ।बभूवाराजकं तीक्ष्णं मात्स्यन्यायकदर्थितम् ॥७॥हिरण्यकशिपौ क्षीणे समाधौ तत्सुते स्थिते ।न बभूवापरः कश्चिद्राजा दनुसुतालये ॥८॥असुरेशार्थिनां तेषां दानवानां समाधितः ।परेणापि प्रयत्नेन प्रह्लादो न व्यबुध्यत ॥९॥न प्रापुर्विकसद्रूपं पतिं तममरारयः ।लसत्पत्रलताजालं निशि पद्ममिवालयः ॥१०॥संविद्वादो न तस्यान्तरबोध्यत विचेतसः ।भुवश्चेष्टाक्रम इव पौरुषो गतभास्वतः ॥११॥अथोद्विग्नेषु दैत्येषु गतेष्वभिमतां दिशम् ।विचरत्सु यथाकाममराजनि पुरे पुरा ॥१२॥चिराय पातालमभूदभूपालतया तया ।मात्स्यन्यायविपर्यस्तमस्तंगतगुणक्रमम् ॥१३॥बलिमुक्ताबलपुरं मर्यादाक्रमवर्जितम् ।सर्वार्ताशेषवनितं परस्परहृताम्बरम् ॥१४॥प्रलापाक्रन्दपुरुषं विसंस्थानपुरान्तरम् ।लुठदुद्याननगरं व्यर्थानर्थकदर्थितम् ॥१५॥चिन्तापरासुरगणं निरन्नफलबान्धवम् ।अकाण्डोत्पातविवशं ध्वस्ताशामुखमण्डलम् ॥१६॥सुरार्भकपराभूतं भूतैराक्रान्तमन्त्यजैः ।भूतरिक्तमलक्ष्मीकमुच्छिन्नप्रायकोटरम् ॥१७॥अनियतवनितार्थमन्त्रयुद्धंहृतधनदारविरावितं समन्तात् ।कलियुगसमयोद्भटोत्कटाभंतदसुरमण्डलमाकुलं बभूव ॥१८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे असुरमण्डलव्याकुलीभवनं नाम सप्तत्रिंशः सर्गः ॥३७॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP