संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ औपासनाख्य: सायंप्रातर्होमनिर्णय:

अथ औपासनाख्य: सायंप्रातर्होमनिर्णय:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


गृह्याग्निमत: सायंप्रातरुपासनहोमप्रयोगोत्रापेक्षित: ॥ कृतदारो न तिष्ठेत क्षणमप्यग्निनाविना ॥ तिष्ठेत च द्विजो व्रात्यस्तथा च पतितो भवेत् ॥१॥ श्रौते कर्मणिनो शक्तो ज्ञानद्रव्याद्यभावत: ॥ स्मार्तंकुर्याद्यथाशक्तोत्राप्याचारंलभेत्सदा ॥२॥ नावसथ्यात्परो धर्मो नावसथ्यात्परंतप: ॥ नावसथ्यात्परंदानं नावसथ्यात्परंधनं ॥३॥ नावसथात्परं श्रेयो नावसथात्परं यश: ॥ नावसथ्यात्परा सिद्धिर्नावसथ्यात्परा गति: ॥४॥
नावसथ्यात्परं स्थानं नावसथ्यात्परं व्रतं ॥ ( गृह्यकांड ) स्मृतिकार: ॥ वैवाहिकेग्नौ कुर्वीत यथाविधि ॥ पंचयज्ञविधानंहि पंक्तिं चान्वाहिकी गृही ॥ मनु. अ. ३ श्लो. ६७.
गृह्यकारिकायां - सतु यस्मिन्विवाहाग्निरुत्पन्नोहनितस्यतु ॥ यत्सायं तत आरभ्य गृह्यं परिचरेत्स्वयम् ॥ आत्मनोsसंभवेपत्नीपुत्रादयइति स्थिति: ॥ अन्यस्तुमन्यतेपत्नी कुमार्योस्तदहोमकम् ॥२॥
हवनद्रव्याणि - व्रीहिश्यमाकयवानां तंडुला: पयोदधिसर्पिर्यवव्रीहिगोधूम प्रियगंव: स्वरूपेणापि होम्या: तिलास्तुस्वरूपेणैव ॥ शतंचतु:षष्ठिर्वाहुतिंर्व्रीहितुल्यानां ॥ द्रवंहवि:स्रुवेणैव पाणिना कठिणं हवि: ॥ कर्षप्रमाणमान्यंस्यान्मधु क्षीरंच तत्समं इति सिद्धांतशेखरे ॥ प्रादेशमात्रा: समिध: अन्नं ग्राससमं ग्राह्यं ॥ उत्तानेनैवहस्तेन ह्यंगुष्ठाग्रेणपीडितं ॥ संहतांगुलिपाणिस्तु वाग्यतोजुहुयाद्धविरिति ॥ गो. गृ. सू. ८१ ॥
होमे अग्निस्वरूपं - बहुशुष्केन्धनेचाग्नौ सुसमिद्धे हुताशने ॥ विधूमे लेलिहानेच होतव्यं कर्मसिद्धये ॥ दिपिकायामपि - यत:काष्ठंतत:श्रोत्रं यतो धूमोsथनासिका ॥ यतोsल्पज्वलनं नेत्रं यतोभस्म तत: शिर: ॥ यत: प्रज्वलितो वह्निस्तन्मुखं जातवेदस: ॥ अतो मुखातिरिक्तेषु होमेsनिष्टमुक्तम् ॥ अत: वन्हेर्मुखसंज्ञेप्रज्वलितांगे जुहुयात् ॥
गृह्याग्निमुहूर्त - भद्राव्यतिपाताद्यसंभवे - प्राज्यापत्ये पूषभेसिद्धिदैवेपुष्यज्येष्ठा स्वैन्दवे कृत्तिकासु ॥ अग्न्याधानमुत्तराणां त्रयेपि श्रेष्ठं प्रोक्तं प्राक्तनैर्विप्रमुख्यै: ॥
प्रादुष्करण कालात्यये - समस्तव्याहृतिभिरेका आन्याहुति: कार्या ॥ तथाच गृह्यकारिका - प्रायश्चित्तविशेषेण यत्रनोक्तोभवेद्विधि: ॥ होतव्याज्याहुतिस्तत्र भूर्भुव: स्वरितीति च ॥ इति ॥
समम्यहोम: - कालद्वयेप्यशक्तश्चेदेकस्मिन्कालएववा ॥ प्रागेवोक्तोविधिना समस्यं सायमाचरेदिति शाकल: ॥ सायंप्रातर्होमौ समस्यं करिष्ये इतिसंकल्प्य एकतंत्रेणकुर्यात्
दर्शपौर्णमासस्थालीपाक: - अत्रापेक्षित: स पूर्वप्रसंगमनुसृत्यग्रहयज्ञारंभेगतएव ॥ नोपलिप्य गंधादिभिरलंकृत्य ॥ यज्ञियशकलमूलेनोल्लिख्य लेखासु शकलं प्रागग्रंनिधाय आयतनं स्थंडिलंवा अंबुभिरभ्युक्ष्य ॥ शकलमाग्नेय्यांदिशिनिरस्य अपउपस्पृशेत् ॥ इत्यायतनसंस्कार: ॥
नष्टाग्ने: पुन: संधानम् - “विच्छिन्नस्य गृज्याग्ने: पुन:संधानप्रयोगो ” प्रसंगमनुसृत्य गर्भाधानप्रयोगारंभे संगृहीतोस्ति ॥
होमकाल: - सायं सूर्यास्तानंतरं नवनाडिकापर्यंतं मुख्य: ॥ तत:आप्रातर्गौण: प्रात:सूर्योदयोत्तरं दशधटिकापर्यंतं मुख्य: ॥ ततआसायं गौण: ॥ इतिधर्माब्धि:
एतद्विषयस्य विस्तारेणवर्णनं गृह्याग्निसागरे धर्मसिंधौच द्रष्टव्यं ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP