संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ चौलसंस्कार प्रयोग:

अथ चौलसंस्कार प्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ यजमान:कृतमंगलस्नानंकुमारमलंकृत्यस्वदक्षिणस्थितमात्रंके उपवेश्यदेशकालौस्मृत्वा अस्यकुमारस्यबीजगर्भसमुद्भवैनोनिबर्हणे नबलायुर्वर्चोभिवृद्धिद्वाराश्रीपरमेशवरप्रीत्यर्थंचौलाख्यंकर्मकरिष्ये ॥ तदंग तया गणपतिपूजनपुण्याहवाचनमातृकापूजनांदीश्राद्धानिकरिष्ये इतिसंकल्प्य तानिकृत्वा ॥
चौलहोमंकर्तुंस्थंडिलादिकर्मरिष्ये इत्यादिसभ्यनामाग्निप्रतिष्ठांतंकृत्वा पुनर्देशकालौनिर्दिश्यक्रियमाणेचौलकर्महोमेदेवतापरिग्रहार्थ्मन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नौजातवेदसमग्निमिध्मेनप्रजापतिं प्रजापतिं चाघारावाज्येनेत्यंमुक्त्वा ॥ त्रिरग्निंपवमानंप्रजापतिंचैता:प्रधानदेवता आज्येन शेषेणस्विष्टकृतामित्याद्युक्त्वा समिद्द्वयमग्नावाधाय पूर्णपात्रनिधा नांतं षट्पात्रप्रयोगादितंत्रं कृत्वा ॥
अग्नेरुदगास्तीर्णेषु दर्भेषु व्रीहियवमाषतिलै:पृथक्पृथक्पूरितानिनवशरावाणिचत्वारिक्रमेणैकैकश: प्राक्संस्थान्यासादयेत् ॥ माताप्रत्यगग्नेरासीनस्यकर्तुर्दक्षिणत:कुमारमुत्संगेकृत्वासीत ॥ तत:कर्तामातु:पुरस्तात्पश्चाच्चाग्नेरानडुहगोमययुतंशरावंशमीपर्णयुतंशरावंचनिदध्यात् ॥ ततोब्रह्मा एकविंशतिकुशपिंजूलान्यादायमातुर्दक्षिणतस्तिष्ठेत् ॥ पिताव तथातिष्ठेत् ॥ अस्मिन्पक्षेsन्यएवचौलकर्ता ॥
तत: कुमारेणान्वारब्ध:कर्ता पुरस्तनमाघारांतंकर्म कृत्वा ॥ अग्न आयूंषीतितिसृणांशतंवैखानसाऋषय: ॥ अग्नि:पवमानोदेवता ॥ गायत्री छंद: ॥ चूडाकर्म प्रधानाज्यहोमेविनियोग: ॥ ॐ अग्नआयूंषिपवसआसुवोर्जमिषंचन: ॥ आरेबाधस्वदुच्छुनांस्वाहा ॥ (१) अग्नयेपवनमानायेदंनममेतित्याग: ॥ एवमग्रेपि ॥ ॐ अग्निरृषि:पवमान:पांचनन्य:पुरोहित: ॥ तमीमहेमहागयंस्वाहा ॥ (२) अग्नयेपवमानायेदंनमम ॥ ॐ अग्नेपवस्वस्वपाअस्मेवर्च:सुवीर्यं ॥ दधद्रयिंमयिपोषंस्वाहा ॥ (३) अग्नयेपवमानायेदंनमम ॥ प्रजापतेहिरण्यगर्भ:प्रजाप्तिस्त्रिष्तुप् ॥ चूडाकर्मप्रधानाज्यहोमेविनियोग: ॥ ॐ प्रजापतेन० ॥ प्रजापतयइदं० ॥  
तत:शीतमुष्णंचोभेजलेदक्षिणवामकराभ्यांक्रमेणपात्रयो:पृथग्गृहीत्वाशिशो:पश्चिमदेशेस्थित्वातदुदकद्वयमन्यास्मिन्पात्रेपाणिभ्यां ॥ ॐउष्णेनवायउदकेनेहि (४) इतिमंत्रेणयुगपन्निनीय तदेकदेशंगृहीत्वानवनीतेनदधिद्रप्सेनवामिश्रयित्वाकुमारस्यवामकर्णमारभ्यप्रदक्षिणं ॥ ॐ अदिति:केशान्वपत्वापउंदंतुवर्चसे (५) इतिमंत्रवृत्त्याशिरस्त्रिआरंक्लेदयेत् ॥ ततोब्रह्माहस्तस्थितैकविंशतिकुशपिंजूलमध्येत्रीणि कुशपिंजूलान्यादाय ॥ ॐ ओषधेत्रयस्वैनं (६) इतिकुमाराभिमुखंपश्चिमग्राणितस्यदक्षिणेकेशभागेनिधाय ॥ ॐ स्वधितेमैनंहिंसी: (७) इतितेषुताम्रमयंक्षुरंनिधाय ॥ ॐ येनावपत्सविताक्षुरेणसोमस्यराज्ञोवरुणस्यविद्वान ॥ तेनब्रह्माणोवपतेदमस्यायुष्मानजरदष्टिर्यथासत् (८) इतिमंत्रेणसकेशानिकुशपिंजूलानिछित्वाप्रागग्राणिकृत्वाशरावस्थशमीपर्णैंरेकीकृत्यमातु:करेदद्यात् ॥ साचतानिसकेशान्यानडुहेगोमयेप्तागग्राणिनिदध्यात् ॥ एबंद्वितीयादिछेदनेषुकुशपिंजूलनिधनादिसमंत्रकंकार्यम् ॥ छेदनमंत्रेतुविशेष: ॥ ॐ येनधाता बृहस्पतेरग्नेरिंद्रस्यचायुषेवपत् ॥ तेनतआयुषेवपामिसुश्लोक्यायस्वस्तये ॥ इति द्वितीये ॥ ॐ येनभूयश्चरात्र्यांज्योक्चपश्यातिसूर्यं ॥ तेनताअयुषे० इतितृतीये ॥ चतुर्थेतु येनावषत्० येनधाता० येनभूयश्चेतित्रयोपिमंत्रा: ॥ एवमेवोत्तरेभागेपिआद्यानित्रीणिछेदनानिकुर्यात् ॥ नतुसर्वमंत्रैश्चतुर्थं ॥
॥ तत: ॥ ॐ यत्क्षुरेणमर्चयतासुपेशसावप्तावपसिकेशान् ॥ शुंधिशिरोमास्यायु:प्रमोषी: ॥९॥ इतिमंत्रेणाग्रतआरभ्यामूलंक्षुरधारांनिमृज्यनापितमाहूय शीतोष्णाभिरद्भिरभर्थंकुर्वाणोsक्षिण्वन्कुशलीकुरु इतिप्रैषेणानुशास्यतंप्रैषार्थं चावबोध्य नापितेनपूर्वावशेषितशीतोष्णांबुभिराद्रींकृतं कुमारशिरोयथाकुलाचारं कल्पितशिखं वापरित्वा कुमारंस्नापायित्वा भूषयित्वा पूर्ववन्मातुरुत्संगेsव्स्थाप्य ॥
स्विष्टिकृदादिहोमशेषंसमाप्य व्रीह्यादिपूर्णशरावचष्टयं नापिताय दद्यात् ॥ भूयसींदक्षिणांदत्वाब्राह्मणेभ्योदशसंख्याकेभ्योभोजनंचसंकल्प्यकर्मसंपूर्णतांवाचयित्वा यस्यस्मृत्येत्युक्त्वाविष्णुनमस्कृत्याशिषोब्राम्हणोक्ता:स्वयंकुमारश्चगृह्णीयात् ॥ एतत्सर्वंकुमार्याअप्यमंत्रकं ॥ होमस्तुसमंत्रक: ॥ इति चूडाकर्मसंस्कारप्रयोग: ॥     ॥     ॥     ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP