संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
पूर्णाहुति:

पूर्णाहुति:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ ततोयजमान: ॥ सर्वकर्मप्रपूरणींभद्रद्रव्यदांपूर्णाहूतिमाज्येनहोष्यामि इति संकल्प्य ॥ स्रुवेणाज्यंगृहेत्वा स्रुचंसमबिलांपूरयित्वातस्यांस्रुवमूर्ध्वबिलंनिधाय पुनरधोबिलंनिक्षिप्य स्रुवाग्रे कुसुमाक्षतंनिधाय सव्यपाणिनास्रुक्स्रुवमूले धृत्वा दक्षिणपाणिनास्रुक्स्रुवंशंखमुद्रयागृहीत्वा तिष्ठन्समपादऋजुकाय: स्रुवाग्रन्यस्तदृष्टि: प्रसन्नात्मा ॥
समुद्रादूर्मिरित्येकादशर्चस्यसूक्तस्यगौतमोवामदेवआपस्त्रिष्टुप् अंत्याजगतीपूर्णाहुतौविनियोग: ॥ ॐ समुद्रादूर्मिर्मधुमांउदारदुपांशुनासममृतत्वमानट् ॥ घृतस्यनामगुह्यंयदस्तिजिव्हादेवानाममृतस्यनाभि: ॥१॥ वय्म्न्नामप्रब्रवामाघृतस्यास्मिन्यज्ञेधारयामानमोभि: ॥ उपब्रह्माश्रृणवच्छस्यमानंचतु:श्रृंगोवमीदूगौरsएतत् ॥२॥ चत्वारिश्रृंगात्रयोsअस्यपादाद्वेशीर्षेसप्तहस्तासोsअस्य ॥ त्रिधाबद्धोवृषभोरोरवीतिमहोदेवोमर्त्याsआविवेश ॥३॥ त्रिधाहितंपणिभिर्गुह्यमानंगविदेवासोघृतमन्वविंदन् ॥ इंद्रएकंसूर्यएकंजजानवेनादेकंस्वधयानिष्टतक्षु: ॥४। एताsअर्षंतिहृद्यात्समुद्राछातव्रजारिपुणानावचक्षे ॥ घृतस्यधाराsअभिचाकशीमिहिरण्ययोवेतसोमध्यsआसां ॥५॥ सम्यकस्त्र्वंतिसरितोनधेनाsअंतर्हृदामनसापूयमाना: ॥ एतेsअर्षंत्यूर्मयोघृतस्यमृगाsइवक्षिपणोरीषमाणा: ॥६॥ सिंधोरिवप्रवाध्वनेशूघनासोवातप्रमीय:पतचंतियव्हा: ॥ घृतस्यधाराsअरुषोनवाजीकाष्ठाभिंदंन्नूर्मिभि:पिन्वमान: ॥७॥ अभिप्रवंतसमनेवयोषा:कल्याण्य: १ स्मयमानासोsअग्निं ॥ घृतस्यधारा:समिधोंनसंतताजुषा णोहर्यतिजातवेदा: ॥८॥ कन्याsइववहतुमेतवाउsअंज्यंजानाsअभिचाकशीमि ॥ यत्रसोम:सूयतेयत्रयज्ञोघ्रुतस्यधाराsअभितत्पवंते ॥९॥ अभ्यर्षतसुष्टुतिंगव्यमाजिमस्मासुभद्राद्रविणानिधत्त ॥ इमंयज्ञंनयतदेवतानोघृतस्यधारामधुमत्पवंते ॥१०॥ धामंतेविश्वंभुवनमधिश्रितमंत:समुद्रेहृद्यं१तरायुषि ॥ अपामनेकेसमिथेयsआभृतस्यमश्याममधुमंतंतsऊर्मिं स्वाहा ॥११॥ इतिपठन्यवपरिमितांधारांसंततांस्रुगग्रेणसशेषंहुत्वा अद्भ्यइदंनममेत्युद्दिश्य त्यक्त्वा ॥ विज्योतिषेत्यस्यजारोवृषोग्निस्त्रिष्टुप् ॥ पूर्णाहुतिशेषाज्यहोमेविनियोग: ॥ ॐ विज्योतिषाबृहताभात्यग्निराविर्विश्वानिकृणुतेमहित्वा ॥ प्रादेवीर्माया:सहतेदरेवा:शिशीतेशृंगेरक्षसेविनिक्षेस्वाहा ॥ इत्यनेनच तथैवावशेष्वंहुत्वाsग्नयइदंनममेतित्यक्त्वा ॥ तत: संस्त्रावहोमादिकर्मशेषंअसमापयेत् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP