संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ नामकरणसंस्कार:

अथ नामकरणसंस्कार:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ यजमान: आचम्यप्राणानायम्यदेशकालौसंकीर्त्यममास्यशिशो: बीजगर्भसमुद्भवैनोनिबर्हणायुरभिवृद्धिव्यवहारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थंनामकरणंकरिष्ये ॥ तदंगतयागणपतिपूजनपूर्वकंस्वस्ति पुण्याहत्रयमुक्त्वा करिष्यमाणं नाम चतुर्थ्यंतमुक्त्वात्रिरेतन्नाम्नेस्वस्तिभवत्वित्युक्तं विप्रैरेतन्नाम्नेस्वस्तिइतित्रि:प्रत्युक्तेशेषंस्वस्तिवाचनंसमाप्य ॥
इदमार्या:कुमारस्यनामाहंविदधामीतिविप्राननुज्ञाप्य तैर्विधीयतामि त्यनुमोदित:सन्तंडुलान्कांस्यपात्रेप्रसार्यतदुपरिसुवर्णशलाकया अमुककुलदेवताभक्तइतिनामलेख्यं ॥ततोजन्मकालीनं मासनाम ॥ कृष्णोनंतोच्युतश्चक्री वैकुठोsथजनार्दन: ॥ उपेंद्रोयज्ञपुरुषोवासुदेवस्तथाहरि: ॥ योगीश:पुंडरीकाक्षोमासनामान्यनुक्रमात् ॥ अत्रचैत्रादिर्मार्गशीर्षादिर्वाक्रम: ॥ ततोभिवादनीयंनामउपांशुकुर्यात् ॥ तच्चामौंजीबंधनान्मातापितरावेवजानीयातां ॥ उपनयनकालेचानेननाम्नाभिवादयेतिकुमारंप्रतिवाच्यं ॥ ततस्त्रिपुरुषवाचिदेवतावाचिवानामस्वेष्टं वा युग्माक्षरंद्वयक्षरंप्रतिष्ठाकामश्चरुरक्षरंब्रह्मवर्चसकामो विप्रादिवर्ण्क्रमेणशर्मवर्मगुप्तदासान्यतमपदांतंकुर्यात् ॥ ततोsवकहडाचक्राख्यज्योति:शास्त्रोक्तचक्रानुसोरण जन्मनक्षत्रपादप्रयुक्ताक्षरादिनाम ॥ ततोव्यावहारिकंस्वेष्टंनामेतिनामचतुष्टयंलिखित्वा ॥
नामदेवताभ्योनम:इतिसंपूज्यामुकनाम्नात्वममुकोसिइतिस्वदक्षिण स्थमातुरुत्संगस्थस्य शिशोर्दक्षिणकर्णेकथयित्वा ॥ तदस्तुमित्रावरुणा० गृ हावैप्रतिष्ठा० इत्यादिमंत्रपाठांतेविप्रैर्नामसुप्रतिष्ठितमस्त्वित्युक्तेअमुकनाम्ना अमुकनामायंभवतोsभिवादयतेइत्युक्त्वाविप्रानभिवादयेत् ॥ तेचायुष्मान्भवत्वमुकशर्मा ३ इतिवदेयु: ॥ तत:कर्तादेवताभ्योब्राह्मणेभ्य:पित्रादिभश्चनत्वा यथाविभवंविप्रान्भोजयेद्दक्षिणांचदद्यात् ॥
( कुमार्या अपि नामकरणममंत्रकं कार्यं ॥ विषमाक्षरतुतन्नाम ) ॥
होमकरणपक्षेतुपार्थिवाग्नौजातकर्मवदेवप्रधानाहुतीर्हुत्वानामयथोक्तंकृत्वा स्विष्टकृदादिहोमशेषतंत्रं कुर्यात् ॥ इति नामकरणसंस्कार: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP