संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ सत्येनोत्तभितेति विवाहसूक्तम्

अथ सत्येनोत्तभितेति विवाहसूक्तम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ ॐ सत्यनोत्तभिताभूमि:सोर्येर्णोत्तभिताद्यौ: ॥ ऋतेना दित्यास्तिष्ठंतिदिविसोमोअधिश्रित: ॥ सोमेनादित्याबलिन:सोमेनपृथिवी मही ॥ अथोनक्षत्राणामेषामुपस्थेसोमआहित: ॥ सोमंमन्यतेपपिवान्यत्सं पिंषंत्योषधिं ॥ सोमंयंब्रह्माणोविदुर्नतस्याश्नातिकश्चन ॥ आच्छद्विधानै र्गुपितोबार्हतै:सोमरक्षित: ॥ ग्राव्णामिच्छृण्वंतिष्ठसिनतेअश्नातिपार्थिव: ॥ यत्त्वादेवप्रपिबंतिततआप्यायसेपुन: ॥ वायु:सोमस्यरक्षितासमानांमास आकृति: ॥१॥ रैभ्यासीदनुदेयीनाराशंसीन्योचनी ॥ सूर्यायाभद्रमि द्वासोगार्हयैतिपरिष्कृतं ॥ चित्तिराउपवर्हणंचक्षुराअभ्यंजनं ॥ द्यौर्भूमि: कोशआसीद्यदयायात्सूर्यापति ॥ स्तोमाआसन्प्रतिधय:कुरीरंछंदओपश: ॥ सूर्यायाअश्विनावराग्निरासीत्पुरोगव: ॥ सोमोवधूयुरभवदश्विनास्तामुभा वरा ॥ सूर्यांयत्पत्येशंसंतींमनसासविताददात् ॥ मनोअस्याअनआसीद्दयौ रासीदुतच्छादि: ॥ शुक्रावनड्वाहावास्तांयदयात्सूर्यागृहं ॥२॥ ऋक्सामा भ्यामभिहितौगावौतेसामनावित: ॥ श्रोत्रंतेचक्रेआस्तांदिविपंथाश्चराचर: ॥ शुचीतेचक्रेयात्याव्यानोअक्षआहत: ॥ अनोमनस्मयंसूर्यारोहत्प्रयतीपति ॥ सूर्यायावहतु: प्रागात्सवितायमवासृजत् ॥ अघासुहन्यंतेगावोर्जुन्यो:पर्यु ह्यते ॥ यदश्विनापृच्छमानावयातंत्रिचक्रेणवहतुंसूर्याया: ॥ विश्वेदेवाअनुय तद्वामजानन्पुत्र:पितराववृणीतपूषा ॥ यदयातंशुभस्पतीवरेयंसूर्यामुप ॥ क्वैकंचक्रंवामासीत्क्वदेष्ट्रायतस्थथु: ॥३॥ द्वेतेचक्रेसूर्येब्रह्माणऋतुथाविदु: ॥ अथैकंचक्रंयद्रहातदद्धातयइद्विदु: ॥ सूर्यायैदवेभ्योमित्रायवरुनायच ॥ येभूतस्यप्रचेतसइदंतेभ्योकरंनम: ॥ पूर्वापरंचरतोमाययैतौशिशूक्रीळंतौ परियातोअध्वरं ॥ विश्वान्यन्योभुवनाभिचष्टऋतूंरन्योविदधज्जयतेपुन: ॥ नवोनवोभवतिजायमानोन्हांकेतुरुषसामेत्यग्रं ॥ भागंदेवेभ्योविदधात्याय त्प्रचंद्रमास्तिरतेदीर्घमायु: ॥ सुकिंशुकंशल्मलिंविश्वरूपंहिरण्यवर्णसुवृतं सुचक्रं ॥ आरोहसूर्येअमृतस्यलोकंस्योनंपत्येवहतुंकृणुष्व ॥४॥ उदीर्ष्वात: पतिवतीह्ये षाविश्वावसुंनमसागीर्भिरीळे ॥ अन्यामिच्छपितृषदंव्यक्तांस तेभागोजनुषातस्यविद्धि ॥ उदीर्ष्वातोविश्वावसोनमसेळामहेत्वा ॥ अन्या मिच्छप्रफ़र्व्यं संजायांपत्यासृज ॥ अनृक्षराऋजव:संतुपंथायेभि:सखायो यंतिनोवरेयं ॥ समर्यमासंभगोनोनिनीयात्संजास्पत्यंसुयममस्तुदेवा: ॥ प्रत्वामुंचामिवरुणस्यपाशाद्येनत्वाबध्नात्सवितासुशेव: ॥ ऋतस्ययोनौसुकृ त्स्यलोकेरिष्टांत्वासहपत्यादधामि ॥ प्रेतोमुंचामिनामुत:सुबद्धाममुतस्करं ॥ यथेयमिंद्रमीढ्व:सुपुत्रासुभगासति ॥५॥ पूषात्वेतोनयतुहस्तगृह्याश्विना त्वाप्रवहतांरथेन ॥ गृहान्गच्छ गृहपत्नीयथासोवशिनी त्वंविदथमावदासि ॥ इहप्रियंप्रजयातेसमृध्यतामस्मिन्गृहेगार्हपत्यायजागृहि ॥ एनापत्यातन्वं सं सृजस्वाधाजिव्रीविदथमावदाथ: ॥ नीललोहितंभवतिकृत्यासक्तिर्व्यज्यते ॥ एधंतेअस्याज्ञातय:पतिर्बंधेषुबध्यते ॥ परादेहिशामुल्यंब्रह्मभोविभजावसु ॥ कृत्यैषापद्वतीभूत्व्याजायाविशतेपति ॥ अश्रीरातनूर्भवतिरुशतीपापयामुया ॥ पतिर्यद्वध्वो वाससास्वमंगमभिधित्सते ॥६॥ येवध्वश्चंद्रंगहतुंय क्ष्मायंतिजनादनु ॥ पुनस्तान्यज्ञियादेवानयंतुयतआगता: ॥ माविदन्परिपं थिनोयआसीदंतिदंपती ॥ सुगेभिदुर्गमतीतामपद्रांत्वरातय: ॥ सुमंगलीरि यंवधूरिमांसमेतपश्यत ॥ सौभाग्यमस्यैदत्वायाथास्तंविपरेतन ॥ तृष्टमेत त्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ॥ सूर्यांयोब्रह्माविध्यात्सइद्वाधूर मर्हति ॥ आशसनंविशसनमथोअधिविकर्तनं ॥ सूर्याया:पश्यरूपा णितानिब्रह्मातु शुंधति ॥७॥ गृभ्णामितेसौभगत्वायहस्तंमयापत्याजरदष्टिर्यथास: ॥ भगोअर्यमासविता पुरंधिर्मह्यंत्वादुर्गार्हपत्यायदेवा: ॥ तांपूषंछिवतमामेर यस्वयस्यांबीजंमनुष्या वपंति ॥ यानऊरूउशतीविश्रयातेयस्यामुशंत: प्रहरामशेपं ॥ तुभ्यमग्रेपर्यवहत्सूर्यांवहतुनासह ॥ पुन:पतिभ्योजायांदा अग्नेप्रजयासह ॥ पुन:पत्नीमग्निरदादायुषासहवर्चसा ॥ दीर्घायुरस्याय: पतिर्जींवातिशरद: शतं ॥ सोम: प्रथमोविविदेगंधर्वोविविदउत्तर: ॥ तृती योअग्निष्टेपतिस्तुरीयस्तेमनुष्यजा: ॥८॥ सोमोददद्रंधर्वायगंधर्वोंदददूग्रये ॥ रयिंचपुत्रांश्चादादग्निर्मह्यमथोइमां ॥ इहैवस्तंमावियौष्टंविश्वमायुर्व्यश्नुतं ॥ क्रीळंतौपुत्रैर्नप्तृभिर्मोदमानौस्वेगृहे ॥ आन:प्रजांजनयतुप्रजापतिराजरसा यसमनक्त्वर्यमा ॥ अदुर्मंगली:पतिलोकमाविशशंनोभवद्विपदेशंचतुष्पदे ॥ अघोरचक्षुपतिघ्न्येधिशिवापशुभ्य:सुमना:सुवर्चा: ॥ वीरसूदर्वेकांमा स्योनाशंनोभवद्विपदेशंचतुष्पदे ॥ इमांत्वमिंद्रमीढ्व:सुपुत्रांसुभगांकृणु ॥ दशास्यांपुत्रनाधेहिपतिमेकादशंकृधि ॥ सम्राज्ञीश्वशुरेभवसम्राज्ञींश्वश्र्वां भव ॥ ननांदरिसम्राज्ञीं भवसम्राज्ञी अधिदेवृषु ॥ समंजंतुविश्वेदेवा:समा पोहृदयानिनौ ॥ संमातरिश्वासंधातासमुदेष्ट्रीदधातुनौ ॥९॥ इति ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP