संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ दुष्टरजोदर्शने भुवनेश्वरीशांति:

अथ दुष्टरजोदर्शने भुवनेश्वरीशांति:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ रजोदर्शनानंतरपंचमादिदिनेचंद्रताराद्यानुकूल्येशुचिदेशेसुस्नातयपत्न्यायुत:प्ति:प्राङमुखउपविध्याचम्यप्राणानायम्यदेशकालौस्मृत्वा ममप त्न्या: प्रथमरजोदर्शनेsमुकदुष्टमासादिसूचितसकलारिष्ठ्निरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखांशौनकोक्तांशींतिंकरिष्यइतिसंकल्प्यगणेशपूजनपुण्याहवचनमातृकापूजननांदीश्राद्धानिकृत्वा शांतंदांतंकुटुंबिनंमंत्रतंत्रज्ञपहोमार्थमष्टौषट्चतुरोवाऋतिजोवृत्वागंधादिनापू० ॥
ततआचार्यआचम्यप्राणानायम्यदेशाद्युचार्ययजमानानुज्ञयाआचार्यकर्मकरिष्य इतिसंकल्प्य यदत्रेतिगौरसर्षपविकितणाद्याचार्यकर्मकृत्वा ततोगृहैशानदेशेशुचौ ॐ महीद्यौरितिभूमिंस्पृष्ट्वातद्दक्षिणोत्तरयोश्चतथैवभूमिंस्पृष्ट्वाओषधय:संवदंतइति द्रोणप्रमाणव्रीहिभिर्मध्येतद्दक्षिणोत्तरतश्चस्पृष्टदेशेमंत्रावृत्त्यराशित्रयं कृत्वातेनैवक्रमेणराशित्रयेनवमकालकमभग्नंकुंभत्रयमाकलशेष्विति मंत्रावृत्त्यास्थापयेत् ॥
तत: प्रसुवआपइतिनवर्चस्यसूक्तस्यसिंध्युक्षित्प्रैयमिधोनद्योजगती ॥ कलशेषूदकपूरणेविनियोग: ॥ ॐ प्रसुवआपोमहिमानमुत्तमंकारुर्वेचातिसदनेविवस्वत: ॥ प्रसप्तसप्तत्रेधाहिचक्रमु:प्रसृत्वरीणामतिसिंधुरोजसा ॥ प्रतेरदद्वरुणोयातवेपथ:सिंधोयद्वाजॉंsअभ्यद्रवस्त्वं ॥ भूम्याअधिप्रवतायासिसानुनायदेषामग्रजगंतामिरज्यसि ॥ दिविस्वनोयततेभूम्योपर्यंनंतंशुष्ममुदियर्तिभानुना ॥ अभ्रादिवप्रस्तनयंतिवृष्टय:सिंधुर्यदेतिवृषभोनरोरुवत् ॥ अभित्वासिंधोशिशुमिन्नमातरोवाश्राअर्षंतिपयसेवधेनव: ॥ राजेवयुध्वानयसित्वमित्सिचौयदेषामग्रंप्रवतामिनक्षसि ॥ इमंमेगंगेयमुनेसरस्वतिशुतुद्रिस्तोमंसचतापरुष्ण्या ॥ असिक्न्यामरुदवृधेवितस्तयर्जि कीयेशृणुह्यासुषोमया ॥ तृष्टामयाप्रथमंयातवेसजू:सुसर्त्त्वारसयास्वेत्यात्या त्वंसिंधोकुभयागोमतींक्रुमंमेहत्न्वासरथंयाभिरीयसे ॥ ऋजीत्येनीरुशती महित्वापरिज्रयांसिभरतेरजांसि ॥ अदब्धासिंधुरपसामपस्तमाश्वानाचित्रावपुषीवदर्शता ॥ स्वश्वासिंधु:सुरथा: सुवासाहिरण्ययीसुकृतावाजिनीवती ॥ ऊर्णांवतीयुवति: सीलमावत्युताधिवस्तेसुभगामधुवृधं ॥ सुखंरधंयुयुजेसिंधुरश्विनंतेनवाज्म्सनिषदस्मिन्नाजौ ॥ महान्ह्यस्यमहिमापनस्यतेदब्धस्वस्वयशसोविरप्शिन: ॥
या:प्रवतइत्यस्यवासिष्ठोनद्य:शकरी ॥ अभिमंत्रणेविनि० ॥ ॐ या:प्रवतोनिवतउद्वतउद्वतीरनुदकाश्चया: ॥ ताअस्मभ्यंपयसापिन्वमाना:शिवादेवीरशिपदाभवंतुसर्वानद्योअशिमिदाभवंतु ॥ इत्युदकेनापूर्य ॥
गंधद्वारामिति त्रिष्वपिगंधंप्रक्षिप्य ॥ ॐ याsओषधी:पूर्वाजातादेवेभ्यस्त्रियुगंपुरा ॥ मनैनुबभ्रुणामहंशतंधामानिसप्तच ॥ इतिसर्वौषधी: ओषधय:समिति यवान्क्षिपेत् ॥
ततोमध्यकुभे यवव्रीहितिलमाषकंगुश्यामाकमुद्नान्क्षित्वा गायत्र्योदुंबरकुशदूर्वारक्तोत्पलचंपकबिल्वविष्णुक्रांता तुलसीबर्हिषशंखपुष्पीशतावर्यश्वगंधानिर्गुंडीरक्तपीतसर्षपापामार्गपलाशपनसजीवकप्रियंगुगोधूमव्रीहयश्वत्थदधिदुग्धघृतपद्मपत्रनीलोत्पल सितरक्तपीतकुरंटकगुंजावचाभफ़्रमुस्तकाख्यानि द्वात्रिंशदौषधानिसर्वाणि यथासंभवंवाक्षिपेत् ॥
ततस्त्रिषुकलशेषु कांडात्कांडादिति दूर्वा: ॥ अश्वत्थेवइति अश्वत्थोदुंबरप्लक्षचूतन्यग्रोधपंचपल्लवान् ॥ स्थोनापृथिवीति गजाश्वस्थानरथ्यावल्मीकसंगमह्रदगोष्ठस्थामृद:क्षिप्त्वा ॥ या:फ़लिनीरिति पूगीफ़लानि ॥ सहिरत्नानीति कनककुलिशनीलपद्मरागमौक्तिकानिपंचरत्नानि ॥ हिरण्यरूपइति हिरण्यंचक्षिपेत् ॥ युवासुवासाइति सूत्रेणवाससाचकलशकंठान्वेष्टयित्वा गंधाक्षतपुष्पमालाभि:कलशानभूषयेत् ॥
तत:कलशत्रयोपरि तेनैवक्रमेण सौवर्णंराजतंकांस्यमयंताम्रमयंवैणवंमृन्मयंवायवादिपूरितंपात्रत्रयं पूर्णादर्वीति निधाय तदुपरिश्वेतंवस्त्रत्रयंन्यस्य तत्रचंदनादिनाष्टदलानिकुर्यात् ॥
॥ भुवनेश्वर्यादि प्रतिमात्रयस्यादावग्न्युत्तारणकृत्वायथाक्रमंस्थापनं कुर्यात् ॥ तत्रमध्यमे ॥ गायत्र्याविश्वामित्रोभुवनेश्वरीगायत्री ॥ भुवनेश्वर्यावाहनादौविनियोग: ॥ ॐ तत्सवितुवरेण्यंभर्गोदेवस्यधीमहि ॥ धइयोयोन:प्रचोदयात् ॥ भुवनेश्वरीमावाहयामीतियथाशक्तिसुवर्णनिर्मितांभुवनेश्वरीप्रतिमांस्थापयेत् ॥ तद्दक्षिणकुंभोपरिवस्त्रे ॥ इंद्राणीमास्वित्यस्यवृषाकपिरिद्राणीपंक्ति: ॥ इंद्राण्यावाहनादौविनि० ॥ ॐ इंद्राणीमासुनारिषु० ॥ इंद्राणीमावाहयामीतितथैवसौवर्णीमिंद्राणीप्रतिमांसंस्थापयेत् ॥ ततउत्तरकलशोपरि ॥ इंद्रत्वाविश्वामित्राइंद्रोगायत्री ॥ इंद्रावाहनेविनियोग: ॥ ॐ इंद्रत्वावृषभंवयंसुतेसोमेहवामहे ॥ सपाहिमध्वोअंधस: ॥ इंद्रमावाहयामीतिसौवर्णीमिंद्रप्रतिमांसंस्थापयेत् ॥ ततउक्तमंत्रैरुक्तक्रमेणदेवतात्रयस्यकांडानुसमयेनपदार्थनुसमयेनवाषोडशोपचारै:पूजांकुर्यात् ॥
ततोमध्यकुंभेआचार्योष्टसहस्रमष्टशतंवागायत्रींजप्त्वाश्रीसूक्तंजपेत् ॥
ततएकऋत्विग्दक्षिणकुंभेरुद्रसूक्तानिजपेत् ॥ यथा ॥
कद्रुद्रायेतिनवर्चस्यसूक्तस्यघौर:कण्वोरुद्रोगायत्रीअंत्यानुष्टुप्‍तृतीयामैत्रावरुणीजपेविनियोग: ॥ ॐ कद्रुद्रायप्रचेतसेमीळ्हुष्टमायतव्यसे ॥ वोचेमशंतमंहृदे ॥ यथानोअदिति:क्ररत्पश्वेनृभ्योयथागवे ॥ यथातोकायरुद्रियं ॥ यथानोमित्रोवरुणोयथारुद्रश्चिकेतति ॥ यथाविश्वेसजोषस: ॥ गाथपतिंमेधपतिंरुद्रंजलाषभेषजं ॥ तच्छंयो:सुम्नमीमहे ॥ य: शुक्रइवसूर्योहिरण्यमिवरोचते ॥ श्रेष्ठोदेवानांवसु: ॥१॥ शंन:करत्यर्वंतेसुगंमेषायमेष्ये ॥ नृभ्योनारिभ्योगवे ॥ अस्मेसोमश्रियमधिनिधेहिशतस्यनृणां ॥ महिश्रवस्तुविम्नृणं ॥ मान:सोमपरिबाधोमारतयोजुहुरंत ॥ आनइंदोवाजेभज ॥ यास्तेप्रजाअमृतस्यपरस्मिन्धामन्नृतस्य ॥ मूर्धानाभासोमवेनआभूषंती:सोमवेद: ॥२॥
इमारुद्रायतवसइत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्राअद्यानवजगत्योंत्येद्वेत्रिष्टुभौ ॥ जपेविनियोग: ॥ ॐ इमारुद्राय० ॥
आतेपितरितिपंचदशर्चस्यसूक्तस्यगृत्समदोरुद्रस्त्रिष्टुप् ॥ जपेविनियोग: ॥ ॐ आतेपित० ॥
इमारुद्राय स्थिरधन्वन इतिचतसृणांवसिष्ठोरुद्रस्तिस्त्रोजगत्योंत्यात्रिष्टुप् जपेविनियोग: ॥ ॐ मारुद्रायस्थिरधन्वने० ॥
आवोराजानंवामदेवोरुद्रस्त्रिष्टुप् ॥ जपेविनियोग: ॥ ॐ आवोराजानमध्वरस्यरुद्रंहोतारंसत्ययजंरोदस्यो: ॥ अग्निंपुरातनयित्नोरचित्ताद्धिरण्यरूपमवसेकृणुध्वं ॥ तमुष्टुहिभौमोत्रीरुद्रस्त्रिष्टुप् ॥ जपेविनियोग: ॥ ॐ तमुष्टुहिय:स्विसुधन्वायोविश्वस्यक्षयतिभेषजस्य ॥ यक्ष्वामहेसौमनसायरुद्रंनमोभिर्देवमसुरंदुवस्य ॥ भुवनस्य पितरमृजिश्वारुद्रस्त्रिष्टुप् ॥ जपेविनियोग: ॥ ॐ भुवनस्यपितरंगीर्भिराभीरुद्रंदिवावर्धयारुद्रमक्तौ ॥ बृहंतमृप्वमजंरसुषुम्नधग्घुवेमकविनेषितास: ॥ त्र्यंबकंमैत्रावरुणिर्वसिष्ठोरुद्रोनुष्टुप् ॥ जपेविनियोग: ॥ ॐ त्र्यंबकंयजा० ॥
अथान्यऋत्विगुत्तरकुंभेएकादशावृत्तिभीरुद्रंन्यासर्ष्यादिस्मरणपूर्वकंजप्त्वा ॥ नमकानुवाकानामग्नेरुद्रोमहाविराट् ॥ जपेविनियोग: ॥
शंनइंद्राग्नीइतिसूक्तंजपेत् ॥ शंनइंद्राग्नीतिपंचदशर्चस्यसूक्तस्यवसिष्ठोविश्वेदेवास्त्रिष्टुप् जपेविनियोग: ॥
तत:कुंभपश्चिमदेशेस्थंडिलेवरदनामानमग्निंप्रतिष्ठाप्य तदीशान्यांवेद्यादौनवग्रहादींस्तत्तन्मंत्रैरावाह्यषोडशोपचारै:संपूज्य तदीशान्यांप्राग्वत्कुंभंसंस्थाप्यतत्रवरुणमावाह्याग्निसमीपमेत्यान्वाधानंकुर्यात् ॥ यथा ॥
क्रियमाणेसग्रहमखदुष्टरजोदर्शनशांतिहोमे देवतापरिग्रहार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नावित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा नवग्रहान्प्रत्येकममुकसंख्याभि:समित्तिलाज्याहुतिभि: ॥ अधिदेवताप्रत्यधिदेवताश्चप्रत्येकममुकसंख्याभि;समि० ॥ क्रतुसाद्गुण्यदेवता:क्रतुसंरक्षकदेवताश्चअमुकसंख्याकाभि:समि० ॥ भुवनेश्वरींप्रतिद्रव्यंअमुकसंख्याभिर्दूर्वातिलमिश्रगोधूमपायसाज्याहुतिभिरिंद्राणीमिंद्रंचप्रत्येकं अमुकसंख्याभिर्दूर्वातिलमिश्रगोधूमपायसाज्याहुतिभि:
शेषेणस्विष्टकृतमित्यादिसद्योयक्ष्यइत्युक्त्वा ॥ तत:परिसमूहनपरिस्तरणादिपूर्णपात्रनिधानांतंकृत्वा भुवनेश्वरींद्राणींद्रेभ्योमुष्मैत्वेतिमनसाध्यायन् ॥ तूष्णींचतुरश्चतुरोमुष्टीन्निरुप्याहुतिबहुत्वाच्चानिरुप्यगोदुग्धेपायसं श्रपयित्वाज्यसंस्काराद्याज्यभागांतंकुर्यात् ॥
ततोयजमानोदक्षिणउपविश्यअंगप्रधानदेवताउद्दिश्यएताभ्यइदंनममेतित्यजेत् ॥
तत: सर्त्विगाचार्य:नवग्रहेभ्योsष्टशताष्टाविंशत्यष्टान्यतमसंख्याका घृताक्ता अर्कादिसमिधस्तिलाज्याहुतीश्चहुत्वाधिदेवता प्रत्यधिदेवता विनायकांदिपंचलोकपालेभ्यस्तन्न्यूनसंख्ययाजुहुयात् ॥ ग्रहाणांयदाष्टौ तदान्येभ्यश्चतस्त्रइतिसंप्रदाय: ॥ ततोभुवनेश्वर्यैंगायत्र्या दिमधुघृताक्ताभिस्तिसृभिर्दूर्वाभिरेकाहुतिरित्येवमष्टसहस्रमष्टशतंवा दूर्वाहुतीर्घृताक्ततिलमिश्रगोधूमाहुती:पायसाहुतीर्घृताहुतीश्चजुहुयात् ॥ एवमिंद्राणींद्रयो: प्रामुक्तमंत्राभ्यांऋमेणतदेवहविश्चतुष्टयंप्रत्येकमष्टशतसंख्यं भुवनेश्वर्याअष्टसहजपक्षेजुहुयात्॥ तस्याअष्टशतषक्षेतुतयोरष्टाविंशतिरितिसंप्रदाय: ॥
तत:स्विष्टकृदादिप्रायश्चित्तहोमांतंकृत्वा
यजमान:इंद्रादिदिक्पालेभ्योनवग्रहेभ्योभुवनेश्वरींद्राणींद्रेभ्य:क्षेत्रपालायचसदीपान्माषभक्तबलींस्तत्तन्मंतरैर्दत्वा
अग्नेरंतिकमागत्य पूर्णाहुतिं समुद्रादूर्मिरितितृचेनजुहुयात ॥
तत:प्रणीताविमोकंकृत्वा
भुवनेश्वर्यादिकलशोदकंग्रहकलशोदकंचपात्रांतरेगृहीत्वातेनतत्स्थपंचपल्लवै: सकुशदूर्वैर्धृतनववस्त्रंयजमानंधृतनववस्त्रकंचुकींचतद्वामस्थांऋतुमतींपत्नीं सर्त्विगुदङमुखआचार्योभिषिचेदेभिर्मंत्रै: ॥
आपोहिष्ठेतिनवर्चस्यांबरीष:सिंधुद्वीपआपोगायत्री पंचमीवर्धमानासप्तमीप्रतिष्ठा अंत्येद्वेअनुष्टुभौ ॥ अभिषेकेविनियोग: ॥ आपोहिष्ठा० ऋ० ९ ॥ यएकद्विदयतइतिगोतमोराहूगणइंद्रउष्णिक् ॥ यएकइद्विदयतेवसुमर्तायदाशुषे ॥ ईशानौप्रतिषुतइंद्रउष्णिक् ॥ त्रिभिष्ट्वंदेवेतिसप्तर्चस्यवसिष्ठआद्यानांत्रयाणामग्निस्ततस्चतुर्णांविश्वेदेवाआद्यागायत्री द्वितीयानुष्टुप् ॥ ततस्तिस्त्रोगायत्र्य: अंत्येद्वेअनुष्टुभौ ॥ ॐ त्रिभिष्ट्वंदेवसवि० उभयंशृणवच्चनेतिप्रगाथोभर्गइंद्रोबृहती ॥ उभयंशृणवच्चनइंद्रोअर्वागिदंवच: ॥ सत्राच्यामघवासोमपीतयेधियाशविष्ठआगमत् ॥ स्वस्तिदाविशोभरद्वाज:शासइंद्रोनुष्टुप् ॥ स्वस्तिदाविशस्पतिर्वृत्रहाविमृधोवशी ॥ वृषेंद्र;पुरएतु:सोमपाअभयंकर: ॥ त्र्यंबकवसिष्ठोरुद्रोनुष्टुप् ॥ त्र्यंबकं० ॥ जातवेदसेकश्यपोजातवेदाअग्निस्त्रिष्टुप् ॥ ॐ जातवेदसे० ॥ समुद्रज्येष्ठाइति० ॥ तमीशानंगोतमईशानोजगती ॥ तमीशानजगत:० ॥ त्वमग्नेरु द्रोगृत्समदोग्निर्जगती ॥ त्वमग्नेरुद्रोअसुरोमहोदिवस्त्वंशर्घोमारुतंपृक्षईशिषे ॥ त्वंवातैररुणैर्यासिशंगयस्त्वंपूषाविघत:पासिनुत्माना ॥ तमुष्टुहिभौमात्रीरुद्रास्त्रिष्टुप् ॥ तमुष्टुहि० ॥ भुवनस्यपितरमृजिश्वारुद्रस्त्रिष्टुप् ॥ भुवनस्यपितरं० ॥ यातेरुद्रेतिकश्यपोरुद्र:स्वराडनुष्टुप् ॥ यातेरुद्रशिवातनूरघोरापापकाशिनी ॥ तयानस्तनुवाशंतयागिरिशंताभिचाकशीहि ॥ यज्जाग्रतइतिष्णण्णांशिवसंकल्पमंत्राणांप्रजापतिर्मनस्त्रिष्टुप् ॥ यज्जाग्रतो० ॥ इंद्रत्वावृषभंवयमितिपंचानांविश्वामित्रइंद्रोगायत्री ॥ इंद्रत्वा० ॥ तत:सुरास्त्वामभिषिंचंत्वितिपौराणैर्मंत्रैरभिषिंचेत् ॥
तत:कलशोदकेनान्येनचोदकेनसुस्नातौदंपतीशुक्लवासोगंधमाल्यादिधृत्वोपविशेतांतत्नपत्नीदक्षिणत: त्यक्तवासांस्याचार्यस्य ॥
ततोयजमानोग्निंसंपूज्यविभूतिंधृत्वा आचार्यादीन्गंधपुष्पवस्त्रालंकारादिभिर्यथाशक्तिपूजयित्वाचार्यायधेनुंदक्षिणांचदद्यात्ततोsन्येभ्यऋत्विग्भ्योsन्येभ्यश्चब्राह्मणेभ्योभूयसींदक्षिणांदद्यात् ॥ ततोग्रहपीठदेवतानां भुवनेश्वर्यादिनांचोत्तरपूजांपंचोपचारै: कृत्वा क्षमाप्य यांतुदेवगणाइतिचिसृख्यआचार्यहस्ते प्रतिपाद्याग्निं संपूज्यगच्छगच्छसुरश्रेष्ठेतिविसर्जयेत् ॥
तताब्रह्मणामहाशांतिंपठेयु: ॥ सायथा ॥ आनोभद्राइतिदशानांगोतमोराहूगणोविश्वेदेवाआद्या:पंचजगत्य: षष्ठीविराट्स्थाना सप्तमीजगतीततस्तिस्रास्त्रिष्टुभ: ॥ स्वस्तिनोमिमीतामितिपंचानांस्वस्त्यात्रेयोविश्वेदेवाआद्यास्तिस्रास्त्रिष्टुभस्ततोद्वेअनुष्टुभौ ॥ शंनइंद्रान्नीतिपंचदशानांवासिष्ठोविश्वेदेवास्त्रिष्टुप् ॥ शंवतीरितिपंचानांवसिष्ठोविश्वेदेवास्त्रिष्टुप् ॥ त्यमूत्वितितिसृणांतार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुष् ॥ तच्छंयो:शंयुर्विश्वेदेवा:शक्करी ॥ सर्वेषाशांतिपाठेविनियोग: ॥ ॐ अनोभद्रा:० ॥१०॥ ॐ स्वस्तिनोप ५॥ ॐ शन्नइंद्राग्नि० ॥१५॥ शंवती: पार० ॥५॥ ॐ त्यमूपुवाजिनं० ॥३॥ तच्छंयोरावृणी० ॥९॥
ततोयजमानोनवग्रहप्रीत्यर्थं त्रीन्भुवनेश्वरींद्राणींद्रप्रतियेचप्रत्येकंत्रींस्त्रीन्ब्राम्हणान्भोजयित्वा: संकल्प्यवा विप्राशिषोगृहीत्वा सुह्रुद्युक्तोभुंजीत ॥ इतिभुवनेश्वरीशांति: ॥ ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP