संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
संस्काराणांसहतंत्रप्रयोग:

संस्काराणांसहतंत्रप्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ आचम्यपवित्रपाणि:प्राणानायम्य ॥ श्रीमन्महागणाधिपतय० सुमुखश्चैक० ॥ ममास्यकुमारस्यस्वस्वकालेकर्तव्यानांगर्भाधानादिप्राशनांत नवसंस्काराणांयथोक्तफ़लप्राप्त्यर्थं बीजगर्भसमुद्भवैनोनिबर्हणेनवलायुर्वर्चोsभिवृद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थं गर्भाधानपुंसवनादि अन्नप्राशनांतसंस्कारान्सहतंत्रेणकरिष्ये ॥ तदंगभूतंस्वस्तिपुण्याहवाचनंमातृकापूजनं नांदीश्राद्धंग्रहयज्ञंचकरिष्ये ॥ तत्रादौनिर्विघ्नातासिद्धयर्थंमहागणपतिपूजं करिष्ये ॥ तानिकृत्वा ॥
अथ सामग्रींदर्भदूर्वागोमयगोदधियवैकमाषद्वयदूर्वाकल्कवस्त्रसंचले संग्रहणं ॥ आज्यंचरुसिद्धं ॥ अपक्वफ़लयुग्मयुतौदुंबरस्तबकौ कंबलासन इध्मबर्हिषिऔदुंबरफ़लमाला ॥ दक्षिणतोग्नेविष्णुबल्यंगत्वेनस्थंडिलेपीठे अष्टदलेपद्मेस्वस्तिकेवाविष्णो:प्रतिमापूजनं ॥ अग्नैरेशान्यांद्वात्रिंशदंगुला यामविस्तारंगोमयेनोपलिप्ते स्थंडिलेचतुरंगुलक्रीडावत्समचतुरस्रचतुरंगुले चतु:षष्टिपदंसितेनरजसामंडालंकरणं ॥ अथाजातकर्मार्थंविषममानेनमधुसर्पिषीमिश्रीकृत्यशिलातलेनिधानं सुवर्णरजोविमोकं यावदवधर्षणंभाजनेनिधानं ॥ नामकर्मार्थंकांस्यपात्रेतंदुलपूर्णेसुवर्णशलाकयानामचतुष्टयं ( कुलदेवताभक्तनाम मासनाम नाक्षत्रंनाम व्यावहारिकं नामेति ) ॥ निष्क्रम णार्थंइंद्रादिअष्टदिक्पालानांचंद्रार्कवासुदेवगगनानांचयथाक्रमंपीठेस्थापनं ॥ अग्निचंद्रधेनुदर्शनंच ॥ अश्वारोहणं गृहाद्बहि:शिवविष्ण्वादिदेवायपुष्पोपहारा:पूजनार्थं ॥ शिशोरुपवेशनार्थंगोमयलिप्ते देशेचतुरस्त्रेदेशेधान्यादि निधानं ॥ रक्षार्थंविभूतिर्मंत्राक्षता ॥ भूतेशगणेशयो:स्थापनं ॥ अन्नप्राशनेदधिमधुघृतमिश्रंअन्नंशुभेभाजनेप्रक्षिपति ॥ पुस्तकशस्त्रवस्त्रादिकंचसंपाद्य ॥
अद्येत्यादि० अस्यकुमारस्यगर्भाधानपुंसवनानवलोभनसमिंतोन्नयनविष्णुबलिजातकर्मनामकरण निष्क्रमणाज्जप्राशनेतिनवसंस्काराणांसहतंत्रेणकर्मकर्तुंमादौस्थंडिलादिकर्मकरिष्ये ॥ गोमयादिलिप्ते० बलवर्धन नामाग्निंप्रतिष्ठाप्य ॥ अभ्युदयिकसंस्काराणांपौष्टिकत्वावगमात्पौष्टिकेषुबल वर्धननामाग्निमितिवचनाच्च ॥ अन्वाधानंकुर्यात् ॥ मयाक्रियमाणेगर्भाधाना नादिनवसंस्काराणांसहतंत्रेणहोमिदेवतापरिग्रहार्थमन्वाधानंकरिष्ये ॥ समिद्वयमादाय ॥ अस्मिन्नन्वाहितेग्नौजातवदेसमग्निमिध्मेनप्रजापतिंप्रजापतिंचाघारदेवते आज्येन अत्रप्रधानं ॥ प्रजापतिंचरुषाविष्णुंषङ्वारमाज्येनप्रजापतिं चाज्येनेतिगर्भाधानदेवता: ॥ प्रजाप्तिंचरुद्रव्येणेतिपुंसवनानवलोभनदेवता: ॥ द्विर्धातारंद्विराकांत्रिर्विष्णुंप्रजापतिंचैता:सीमंतोन्नयनदेवताआज्येन ॥ विष्णुंचतु:षष्टिवारं चरुणेतिबलिप्रधानदेवता: ॥ अग्निमिंद्रंप्रजापतिंश्वान्देवान्ब्रह्माणंचैता: जातकर्मदेवता आज्येन पुन  एवनामकर्मदेवता आज्येन पुनरपिचैताएवनिष्क्रमणान्नप्राशनप्रधानदेशद  :अग्निंमिंद्रंप्रजा पतिंविश्वान्देवान्ब्रह्माणंचैता:अनादेशदेवताद्विवारमाज्येन  षेणास्विष्टकृतमित्यादिअवदानधर्मांतंस्थालीपाकंकर्मकुर्यात् ॥ नवसंस्कार्प्रयोगेषुयथोक्तानिप्रधानहोमाद्यंगभूतकर्माणिकुर्यात् ॥ तत:स्विष्टकृदादिहोमशेषंकर्मसमापयेत् ॥ इतिनवसंस्काराणां सहतंत्रप्रयोग: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP