संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अनवलोभन संस्कार:

अनवलोभन संस्कार:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ ततोदूर्वा:कन्या दृषद्युपलेनपेषयित्वापिंडीकृतशुद्धवसनांचले संगृह्य प्रजावदाख्यंजीवपुत्रसंज्ञकंचसूक्तजपित्वा मंडलागारच्छायायामुप विष्टाया:प्रङमुखा:पत्न्या:पश्चिमतस्तिष्ठन्पति: वामहस्तेनतदाननमुन्नमय्यदक्षिणे नासाबिलेस्वांगुष्ठाग्रेणदूर्वारसमासिंचेत् यथोदरपर्यंतंगच्छति ॥
तत्रप्रजावदाख्यंसूक्तंयथा ॥ ॐ आतेगर्भोयोनिमुपैतुपुमान्बाणइवेषुधिं ॥ आवीरोजायतांपुत्रस्तेदशमास्य: ॥ करोमितेप्राजापत्यमागर्भोयोनिमेतुते ॥ अनून:पूर्णोजायतामश्लोणोपिशाचधीत: ॥ पुमांस्तेपुत्रोनारीतंपुमाननुजायतां ॥ तानिभद्राणि बीजान्यृषभाजनयंतुते ॥ यानिभद्राणिबीजान्यृषभाजनयंतिन: ॥ तैस्त्वं पुत्रान्विंदस्वसाप्रसूर्धेनुकाभव ॥ काम:समृध्यतांमह्यमपराजितमेवमे ॥ यंकामंकामयेदेवतंमे वायोसमर्धय ॥ अथजीवपुत्राख्यंसूक्तं ॥ अग्निरैतु प्रथमोदेवतानांसोस्यैप्रजांमुंचतुमृत्युपाशात् ॥ तदयंराजावरुणोनुमन्यतां यथेयंस्त्रीपौत्रमघंनरोदात् ॥ इमामग्निस्त्रायतांगार्हपत्य: प्रजामस्यैनयतुदीर्घमायु: ॥ अशून्योपस्थाजीवतुमातापौत्रमानंदमभिप्रबुध्यतामियं ॥ माते गृहेनिशिघोषउत्थादन्यत्रत्वद्रुदत्य:संविशंतु ॥ मात्वंविकेश्युरवआवधिष्ठाजीवपत्नीपतिलोकेविराजपश्यंतीप्रजांसुमनस्यमाना ॥ अप्रजास्वांपुत्रं मृत्युंपाप्मानमुतवाघं ॥ शीर्ष्ण:स्रजमिवान्मुच्यद्विषद्भ्य: प्रतिमुंचामिपाशं ॥ देवकृतंब्राह्मणंकल्पमानतेनहन्मियोनिषद: पिशाचान् ॥ क्रव्यादोमृत्यूनधरान्पातयामिदीर्घमायुस्तवजीवंतुपुत्रा: ॥
एतैर्दशभिर्मंत्रैर्नस्येदत्तेआचांतजलयापत्न्यास्पृष्ट: प्राजापत्यचरुमवदानधर्मेणादाय ॥ ॐ प्रजापतयेस्वाहाइत्येकामाहुतिंहुत्वा प्रजापतयइदं०
यत्तेसुशीमइतिमंत्रस्यहिरण्यगर्भ:प्रजापतिरनुष्टुप् ॥ भार्यायाहृदयालंभनेविनियोग: ॥ यत्तेसुशीमे हृदयेहितमंत:प्रजापतौ ॥ मन्येहंमांतद्विद्वासंमाहंपौत्रमघंनियाम् इति भार्याहृदयंपाणितलेनस्पृशेत्एतदनवलोभनम् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP