संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ समावर्तनसंस्कार:

अथ समावर्तनसंस्कार:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ ब्रह्मचारीकृतनित्यक्रिय:कृतप्रातरग्निकार्य:आचम्यप्राणानायम्य देशकालौ संकीर्त्य मम गृहस्थाद्याश्रमांतरप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं समावर्तनं करिष्ये ॥ तदंगभूतंगणपतिपूजनंपुण्याहवाचनंमातृकापूजनं नांदीश्राद्धंकरिष्येइतिसंकल्प्य नांदीश्राद्धांतं कृत्वां समिधमुपरिनिधाय स्थंडिलोल्लेखनादि सूर्यनामाग्निप्रतिष्ठापनांतं कृत्वा पुनर्देशकालौनिर्दिश्य क्तियमाणेसमावर्तनहोमेदेवतापरिग्रहार्थमित्याद्याघारावाज्येनेत्यंतमुक्त्वात्रप्रधानंत्रिरग्निंपवमानंप्रजापतिंचैता:प्रधानदेवताआज्येनअग्निमूर्ध्वासमिधा विश्वदेवान्दशसमिद्भि:शेषेणस्विष्टकृतंमित्यादिपूर्णपात्रनिधानांतंकृत्वा ॥
उदगग्नेरास्तीर्णेषुदर्भेव्रीहियवमाषतिलै:पृथक्पूरितानिचत्वारिशरावाणिक्रमेणैकैकश:प्राक्संस्थान्यासादयेत् ॥ क्षुरादिसंभारांश्चाग्नेरुत्तरतआसादयेत् ॥ तस्या:पुरतोsग्ने:पश्चादेकस्मिन्शरावेशमीपर्णान्यपरास्मिन्नानडुहंगोमयंचासादयेत् ततोब्रह्मैकविंशतिकुशपिंजूलानिदधानोमातुर्दक्षिणतस्तिष्ठेत् ॥
ततोब्रह्मचारीआघारांतंकृत्वा ॥ अग्नआयूंषीतितिसृणांशतंवैखानसाऋषय: अग्नि:पवमानोदेवता गायत्रीछंद: समावर्तनप्रधानाज्यहोमेवियोग: ॥ ॐ अग्नआयूंषिपवसआसुवोर्जमिषंचन: ॥ आरेबाधस्वदुच्छुनांस्वाहा ॥ अग्नयेपवमानायेदंनमम ॥ ॐ अग्निरृषि:पवमान:पांचजन्य:पुरोहित: ॥ तमीमहेमहागयंस्वाहा ॥ अग्नयेपवमानाये० ॥ ॐ अग्नेपवस्वस्वपाअस्मेवर्च:सुवीर्यं ॥ दधद्रयिंमयिपोषंस्वाहा ॥ अग्नयेपवमानाये० ॥ प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् ॥ समावर्तनप्रधा० ॥ ॐ प्रजापतेन० रयीणांस्वाहा प्रजापतयइदंनमम ॥
ततोब्रह्मा चौलवत्शीतोष्णांबुनी एकीकृत्य नवनीतेनदधिद्रप्सेनवा मिश्रयित्वा बटोर्वामश्मश्रुप्रदेशमारभ्यप्रदक्षिणं ॥ ॐ अदिति:श्मश्रूणिवपत्वापउंदंतुवर्चसे इतिमंत्रावृत्त्यात्रिवारं श्मश्रूण्येव क्लेदयित्वा कुशपिंजूलत्रयमादायबटोर्दक्षिणश्मश्रुभागेपश्चिमाग्रंनिदध्यात् ॥ तदाब्रह्माचारी ॥ ॐ ओषधेत्रायस्वमां इतिजपेत् ॥ ततोब्रह्मातेषुकुशांकुरेषुक्षुरंनिदध्यात् ॥ तदा ब्रह्मचारी ॥ ॐ स्वधितेमामाहिंसी: ॥ ॐ येनावपत्सविताक्षुरेणसोमस्यराज्ञोवरुणस्यविद्वान् ॥ तेनब्रह्माणोवपतेदमआयुष्मान्जरदष्टिर्यथासं ॥ इतिजपेत् ॥ ततोब्रह्मासश्मश्रुकांस्तान्कुशांश्छित्वाप्रागग्रान्शमीपर्णै:सहैकीकृत्यमातु:करेदद्यात् ॥ साचतानानडुहेगोमयेनिदध्यात् ॥ एवंपुनस्त्रि: ॥ छेदनमंत्रेविशेष: ॐ येनधाताबृहस्पतेरग्नेरिंद्रस्यचायुषेवपत् ॥ तेनमआयुषेवपामिसुश्लोक्यायस्वस्तये ॥ इतिद्वितीये ॥ ॐ येनभूयश्चरात्र्यांज्योक्चपश्यामिसूर्यं ॥ तेनमआयुषेवपामि० ॥ इतितृतीये ॥ चतुर्थेतु ॥ ॐ येनावपत्सविता० ॥ ॐ येनधाता० ॥ ॐ येनभूयश्चेतित्रयोपिमंत्रा: ॥ एवमेवोत्तरश्मश्रुभागेप्याद्यानित्रीणिछेदनानिकुर्यात् नतुसर्वैर्मंत्रैश्चतुर्थं ॥ तत: ॐ यत्क्षुरेणमर्चयतासुपेशसावप्तावपसिश्मश्रूणि ॥ शुंधिशिरोमुखमामआयु: प्रमोषी: ॥ इत्यग्रतआरभ्यामूलंक्षुरधारांनिमृज्य नापितमाहूय शीतोष्णा भिरद्भिरवर्थं कुर्वाणोक्षिण्वन्कुशलीकेशश्मश्रुलोमनखान्युदक्संस्थानिकुर्वितिप्रैषेणानुशास्यतंप्रैषार्थंचावबोध्य नापितेनपूर्वावशेषितशीतोष्णांबुभिरा र्द्रीकृत्य केशश्मश्रुलोमनखान्युदक्संस्थानि वापयित्वा करंजबीजपिष्टेन सशरीरमुद्वर्त्य शीतोष्णैरुदकै:स्रात्वा ॥
द्विराचम्यपुनर्वह्नेरंतिकंगत्वावस्त्रद्वय्म्धारयेत्तत्रमंत्र: ॥ युवंवस्त्राणी त्यस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुपू ॥ वासोधारणेवि० ॥ ॐ युवंवस्त्राणि० ॥ इतिएकंवस्त्रंसमंत्रंपरिधायमंत्रावृत्त्यान्यद्वस्त्रंप्रावृणुयात् ॥ ततो द्विराचम्यपाणिनांजनमादाय ॥ ॐ अश्मनस्तेजोसिचक्षुर्मेपाहि इतिमंत्रा वृत्त्यासव्यदक्षिणेचक्षुषीक्रमेणांक्त्वा ॥ ॐ अश्मनस्त्र्जोसिश्रोत्रंमेपाहि ॥ अत्रदक्षिणंपूर्वंपश्चात्सव्यंमंत्रावृत्त्योक्त्वाकुंडलेधृत्वा कुंकुमाद्यनुलिप्तपाणिभ्यांमुखादिसर्वांगान्यनुलिप्यकरौप्रक्षाल्य ॥ ॐ अनार्तास्यनातोंहंभूयासं इत्यनेनशिरसिस्रजंबद्ध्वा ॥ ॐ देवानांप्रतिष्ठेस्म:सर्वतोमापातं इत्युपानहावारुह्य ॥ ॐ दिवश्छद्मासिइतिमंत्रेणछत्रंधृत्वा ॥ ॐ वेणुरसि वानस्पत्योसिसर्वतोमापाहि इतिवैणवं दंड गृहीत्वा ॥ आयुष्यमितिसूक्तेनसुवर्णमणिंकंठेबध्नीयात् ॥ तत:प्रादक्षिण्येनोष्णीषेणशिर:संवेष्ट्यउपानहौसंत्यज्य उपरिनिहितांप्रागुक्तांसमिधंगृहीत्वा तिष्ठन्नेव ॥ स्मृतंचमइत्यादिमंत्राणांप्रजापतिरृषि:अग्निर्देवता अष्टीछंद: ॥ समिदाधनेवि० ॥ ॐ स्मृतंचमेअस्मृतंचमेतन्मउभयव्रतं ॥ निंदाचमे अनिंदाचमेतन्मउभयव्रतं ॥ विद्याचमेअविद्याचमेतन्मउभयव्रतं ॥ श्रद्धाचमेअश्रद्धाचमेतन्मउभयव्रतं ॥ प्रज्ञाचमेअप्रज्ञाचमेतन्मउ० ॥ इष्टंचमेअनिष्टंचमेतन्मउ० ॥ दत्तंचमेअदत्तंचमेतन्मउ० ॥ अधीतंचमेअनधीतंचमेतन्मउ०॥ कृतंचमेअकृतंचमेतन्मउ० ॥ सत्यंचमेअसत्यंचमेतन्मउ० ॥ श्रुतंचमेअश्रुंचमेतन्मउ० ॥ व्रतंचमेअव्रतंचमेतन्मउ० ॥ यदग्नेसें द्रस्यसप्रजापतिकस्यसऋषिकस्यसऋषिराजन्यस्यसापितृकस्यसपितृराजन्यस्यसमनुष्यस्यसमनुष्यराजन्यस्यसाकाशस्यसातीकाशस्यसानूकाशस्यसप्रतीकाशस्यसदेवमनुष्यस्य सगंधर्वाप्सरस्कस्यसहारण्यैश्चपशुभिर्ग्राम्यैश्चयन्मआत्मनआत्मनिव्रतं तन्मेसर्वव्रतमिदमहग्नेसर्वव्रतोभवामिस्वाहा अग्नयइदंनमम ॥ इतिहुत्वा ॥ उपविश्यान्या:दशसमिधोममाग्नेइतिसोक्तेन प्रत्यृचमृगंतेग्नावादध्यात्पश्चात् स्वाहाकारमुच्चारयेत् ॥ ममाग्नेवर्चइतिदशर्च स्यसूक्तस्यविहव्यऋषि:विश्वेदेवादेवता त्रिष्टुप्छंद: अंत्याजगती ॥ समिदाधानेविनियोग: ॥ ॐ ममाग्नेवर्चेविहवेष्वस्तुवयंत्वेंधानास्तन्वंपुषेम ॥ मह्यंनमंतांप्रदिशश्चतस्रस्त्वयाध्यक्षेणपृतनाजयेमस्वाहा ॥ विश्वेभ्योदेवेभ्यइदंनमम ॥१॥ एवमग्रेपिसर्वत्र ॥ ॐ ममदेवाविहवेसंतुसर्वइंद्रवंतोमरुतोविष्णु रग्नि: ॥ ममांतरिक्षमुरुलोकमस्तुमह्यंवात:पवतांकामेअस्मिन्स्वाहा ॥२॥ ॐ मयिदेवाद्रविनमायजंतांमय्याशीरस्तुमयिदेवहूति: ॥ दैव्याहोतारोवनुषंत पूर्वेरिष्टा:स्यामतन्वासुवीरा:स्वाहा ॥३॥ ॐ मह्यंयजंतुममयानिहव्याकूति:सत्यामनसोमेअस्तु ॥ एनोमानिगांकतमच्चनाहंविश्वेदेवासोअधिवो चतान:स्वाहा ॥४॥ ॐ देवी:षळुर्वीरुरुन:कृणोतविश्वेदेवासइहवीरयध्वं ॥ माहास्महिप्रजयामातनूभिर्मारधामद्विषतेसोमराजन्स्वाहा ॥५॥ ॐ अग्नेमन्युंप्रतिनुदन्परेषामदब्धोगोपा:परिपाहिनस्वं ॥ प्रत्यंचोयंतुनिगुत:पुनस्ते३मैषांचित्तंप्रबुधांविनेशत्स्वाहा ॥६॥ ॐ धाताधातृणांभुवनास्ययस्पतिर्देवंत्रातारमभिमातिषाहं ॥ इमंयज्ञमश्विनोभाबृहस्पतिर्देवा:पांतुयजमानंन्यर्थात्स्वाहा ॥७॥ ॐ उरुव्यचानोमहिष:शर्मयंसदस्मिन्हवेपुरुहूत:पुरुक्षु ॥ सन:प्रजायैहर्यश्वमृळयेंद्रमानोरीरिषोमापरादा:स्वाहा ॥८॥ ॐ येन:स्पत्नाअपतेभवत्विंद्राग्निभ्यामवबाधामहेतान् ॥ वसवोरुद्राआदित्याउपरिस्पृशंमोग्रंचेत्तारमधिराजमक्रन्स्वाहा ॥९॥ ॐ अर्वांचमिंद्रममुतोहवामहेयोगोजिद्धनजिदश्वजिद्य: ॥ इमंनोयज्ञंविहवेजुषस्वाकुल्मोहरिबोमेदिनंत्वास्वाहां ॥१०॥ इति ॥
तत:स्विष्टकृदादिहोमशेषंसमापयेत् ॥ तत:स्रातकोनैमित्तिकंविना नक्तंनग्नश्चनस्रास्यामि नग्नांस्त्रियंनेक्षिष्ये अन्यत्रमैथुनात् वर्षति नधाविष्यामि वृक्षं नरोक्ष्यामि कूपं नावरोक्ष्यामि न बाहुभ्यांनदीं तरिष्यामि प्राणसंशयंनाभ्यापत्स्ये इत्येवसंकल्पयेत् तत:कौपीनमेखलांचविसृजेत् ॥ ( समावर्तनानंतरंपूर्वमृतानांत्रिरात्रमाशौचं ) ॥ इतिसमावर्तनसंस्कार: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP