संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ गर्भाधानसंस्कार निर्णय:

अथ गर्भाधानसंस्कार निर्णय:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ तदुपयोगितयाप्रथमरजोदर्शनेदुष्टमासादिनिर्णीयते - तत्रचैत्रज्येष्ठाषाढभाद्रपदकार्तिकपौषमासा दुष्टा:, प्रतिपद्रिक्ताष्टमीषष्ठीद्वादशीपंचदश्योs निष्टफ़लास्तिथय: तथा रविभौममंदवारेषुभरणीकृत्तिकार्द्राश्लेषामघापूर्वात्रयविशाखाज्येष्ठानक्षत्रेषु विष्कंभगंडातिगंडशूलव्याघातवज्रपरिघपूर्वार्धं व्यतीपातवैधृतियोगेषु विष्टयां ग्रहने रात्रिसंध्यापराण्हकालेषु निद्रायांजीर्णरक्तनीलचित्रवस्त्रेषु नग्नत्वे परगृहपरग्रामेषु अल्पाधिकनीलादिरक्तत्वेचा निष्टफ़लं ॥ संमार्जनी काष्ठतृणाग्निशूर्पान्हस्तेदधानाकुलटास्यात् ॥ वस्त्रेविषमारक्तबिंदव: पुत्रफ़ला: समा: कन्याफ़ला: ॥
॥ अथप्रथमर्तौं अक्षतैरासनंकृत्वातत्रतामुपविश्यपतिपुत्रवत्य: स्त्रियोहरिद्रा कुंकुमगंधपुष्पस्त्रकूतांबूलादितस्यै दत्वादीपैर्नीराज्य सदीपालंकृतेगृहेतां वासयेय:सुवासिनीभ्योगंधादिकंलवणमुद्रादिचदद्यात् ॥
॥ अथसर्वर्तुसाधारणनियम: ॥ त्रिरात्रमस्पृश्याभूत्वाअभ्यंगांजनस्नानदिवास्वापाग्निस्पर्श दंतधावन सूर्याद्यवलोकन भूमौरेखाकरणंच वर्जये दध: शयीत अंजलिनाताम्रलोहपात्रेण वा जलंनपिबेत् याखर्वपात्रेणजलं पिबति तस्या:खर्व:पुत्र: नखनिकृतने कुनस्वीपुत्र:पर्णेनपानेउन्मत्तइतिद्वितीया दिषु ऋतुषु प्रवास गंधमाल्यादिधारण तांबूल गोरसभक्षण पीठाद्यारोहणंवर्जयीत् मृन्मयेआयसेभूमौवाभुंजीत ग्रहणादिनिमित्तकस्नानप्राप्तौनोदके मज्जनरूपंस्नानं किंतुपात्रांतरितजलेनस्नात्वा न वस्त्रपीडनं कुर्यान्नान्यद्वासश्च धारयेत् एवंमृताशौचादिनिमित्तकस्नानप्राप्तावपि ॥
॥ एवंत्रिदिनंस्थित्वाचतुर्थेहनि शुद्ध्यंते शुभेदिनेदुष्टरजोदर्शनप्रयुक्तां शौनकोक्तांभुवनेश्वरीशांतिंविधाय गर्भाधानंकार्यं तत्रप्रथमऋतुगमनंगर्भा धानहोमंकृत्वागृह्याग्नौ कार्यं ॥ औपासनाग्निविच्छेदे प्रायश्चित्तपूर्वकं पुन:संधानविधिनाग्निमुत्पाद्य तत्रकार्यं ॥
॥गर्भाधानांगहोमाकरणेप्रायश्चित्तमाह पारिजातेआश्वलायन: - गर्भाधान स्याकरणात्तस्यांजातस्तु दुष्यति कृत्वातुगांद्विजेदत्वाकुर्यत्पुंसवनंपति: ॥
॥ऋतुकालस्तु आर्तवदर्शनात्षोडशरात्रं ज्ञ्य: अत्रमनु: - ॥ ऋतु:स्वाभाविक: स्त्रीणांरात्रय:षोडश स्मृता: ॥ तासामाद्याश्चतस्त्रस्तु निंदितैकादशीतथा ॥ त्रयोदशीचशेषा:स्यु:प्रशस्तादशरात्रय: ॥ अत्रचतुर्थदिवसोनिषेधेपिकैश्चिदगृहीतोपिवर्तते तथाचमहाभारतोक्ति: - स्नातांचतुर्थदिवसेरात्रौगच्छेद्विचक्षण: तथामदनरत्नेदेवलोक्ति: - तस्मात्त्रिरात्रंचांडालींपुष्पितांपरिवर्जयेत् अत्रिसंहिताच - प्रथमेsहनिचांडालीद्वितीयेब्रह्मघातकी तृतीयेरजकी प्रोक्ताचतुर्थेsहनिशुध्यति ॥ अत्रयद्यपिचतुर्थदिवसोगृहीतस्तथापिसवर्थारजोनिवृत्तौज्ञेय: अवशिष्टदिनेषुपुत्रार्थिनासमदिनेषु कन्यार्थिना विषमदिनेषुगमनंकार्यं तथाहेमाद्रौशंखोक्ति: - युग्मासुपुत्राजायंतेस्त्रियोयुग्मासुरात्रिषु ॥
॥ शिवरहस्ये - दिवाजन्मदिनेचैव नकुर्यान्मैथुनंव्रती ॥ श्राद्धंदत्वाच भुकूत्वाच श्रेयोर्थीनचपर्वसु ॥ एवंअष्टमीचतुर्दशीजन्मनक्षत्रसंध्याकालेषुस्त्रीगमनंकार्यं द्वेषादिनाऋतावगमनेदोषमाह पाराशर: - ऋतुस्नातांतुयोभार्यांसन्निधौनोपगच्छति ॥ घोरायांभ्रूणहत्यायांपच्यतेनात्रसंशय: ॥ ऋतुकालेनिषिद्धदिनप्राप्तिश्चेत् उत्तररात्रौगमनंकार्यं रोगादिनागमनाभावेअदोष: युत्तुमिताक्षराकारेणोक्तंऋतौश्राद्धदिनेपिगच्छतोनदोषइत्यूक्तंतत्तु षोडशदिनेषुत दितरकालासंभवविषयम् ॥ प्राग्रजोदर्शनात्पत्नीं नेयादूगत्वापतत्यध: ॥ व्यर्थीकारेणशुक्रस्यब्रह्महत्यामवाप्नुयात् ॥ इतिऋतुकालोपयोगिगमनागमन विवेक उक्त: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP