संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथोपनयन संस्कार निर्णय:

अथोपनयन संस्कार निर्णय:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ उपनयनकाल: ॥ तत्रेदंगृह्यं अष्टमेवर्षेब्रह्मणमुपनयेद्रर्भाष्टमेवेति ॥ तथाच मनु: ॥ गर्भाष्टमेब्देकुर्वीतब्राह्मणस्योपनायनं ॥ गर्भादेकादशेराज्ञेगर्भाच्चद्वादशेविश: ॥ आषोडशाद्वर्षात्ब्राह्मणस्यानतीत:कालोभवत्याविंशात्क्षत्रियस्यचतुर्विंशाद्वैश्यस्य ॥ अथ ऊर्ध्वंपतितसावित्रिकाभवंति ॥ नैनानुपनयेयुर्नाध्यापयेयुर्नयाजयेयुनैंभिर्विवहेयु: ॥ ब्रह्मवचेसकामस्य कार्यंविप्रस्यपंचमे ॥ षष्ठेतुधनकामस्य विद्याकामस्यसप्तमे ॥ अष्टमेसर्व कामस्य नवमेकांतिमिच्छत: ॥ वसंतेब्राह्मणमुपनयीतमाघादिज्येष्ठांतक पंचमासा: साधारणा वा सकलद्विजानामितिगर्गोक्तेर्वसंतालाभेशिशिरग्रीष्मावपि ग्राह्यौ ॥
॥ तत्राधिकारिण: प्रयोगरत्ने पितैवोपनयेत्पुत्रंतदभावेपितु: पिता ॥ तदभावेपितुभ्रातातदभावेतुसादर: ॥ पितापितामहोभ्राता ज्ञातयोगोत्रजाग्रजा: ॥उपायनेs धिकारीस्यात्पूर्वाभावेपर:पर: ॥ उपनयनकर्तार. कुमारात्वयोज्येष्ठाविवक्षिता: कनिष्ठकर्तृकोपनयनस्य निषेधात् ॥
उपनयनेष्टबृहस्पतिबलं - द्विपंचसप्तमदेशस्थितोजीव: शुभप्रद: ॥ व्रतबंधेषुपुत्रस्य कन्यायाश्चकरग्रहे ॥ जन्मत्रिदशमारिस्था: पूजयाशुभदोगुरु: ॥ चतुर्थोंह्यष्टमस्थश्चद्वादशस्थोमृतिपद: ॥ गर्भाष्टमेsष्टमेवाब्देयस्यनास्तिगुरोर्बलं ॥ तस्योपनयन्कार्यंचैत्रे मीनगते रवो ॥ नविचार्यंबलं तत्रदशवर्षाधिकोयदि ॥ संभवेबटो : पितुरपिजीवबलंविलोक्यं एवमुभयोश्चंद्रबलमपिआवश्यकं पितुश्चंद्रबलाभावेबटोरेवकेवलं ॥ जन्मनाब्राह्मणोज्ञेय: संस्कौरर्द्विजउच्यते ॥ विद्वात्वाच्चापिविप्रत्वंत्रिभि:श्रोत्रिय उच्यते ॥ कृच्छ्रत्रयंचोपनेतात्रीन्कृच्छ्रांश्चबटुश्चरेत् ॥ गायत्र्याद्वादशाधिकसहस्रजपश्चोपनयनेत्रधिकारसिद्धयर्थं कार्य: ॥ केचिद्द्वादशसाहस्त्रीं जपंति ॥
उपनयनेवेदिविचार: - विवाहोपनयनेयज्ञेवेदिंकुर्यात्प्रयत्नत: ॥ वेदिंविनायदाहोम:कर्मभ्रष्टोsभिजायते ॥ इतिवचनात्उपनयनेवेदि:कार्या ॥ तल्लक्षणं, आचार्यस्यपदै:षडिभ:चतुर्भिरथवाकरै: ॥ विस्तृताचतुरस्राचबटोर्वेदि:करोन्नता ॥ वामेगृहस्यवेदि:स्याद्विवाहेचोपनायने ॥ अन्यत्रच - प्राक्पश्चिमायांपदषट्कयुक्ताउदीचियाम्यांचपदानिपंच ॥ एवंविधाज्योतिषरत्ननिर्मिताबटु:शतायुर्भवतीतिवेदे ॥
यमलविचार :- ज्योतिर्निबंधे - एकस्मिन्मंडपे चैकवासरे मंडपेतथा ॥ कर्तव्यं मंगलं स्वस्रोर्भ्रात्रोर्यमलजातयो: ॥
स्त्रियोपनयनम् :- यम:- पुराकल्पेषु नारीणांमौंजीबंधनमिष्यते ॥ अध्यापनंच वेदानां सावित्रीवचनंयथा ॥ बाणभट्टकृत कादंबर्यां - ब्रह्मसूत्रेण पवित्रीकृतकायाम् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP