मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| गणेशावतारस्तोत्रं गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... गणेशावतारस्तोत्रं गणपती स्तोत्र पठण केल्याने ज्ञान, धनप्राप्ती होते शिवाय सर्व इच्छा पूर्ण होतात.Praying of Ganapati Stotram will help to get knowledge, wealth, get salvation and all wishes fulfilled. Tags : ganapatiganeshgodgoddessstotraगजाननगणेशदेवतादेवीस्तोत्र श्रीगणेशाय नमः । Translation - भाषांतर आङ्गिरस उवाच ।अनन्ता अवताराश्च गणेशस्य महात्मनः ।न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥१॥संक्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् ।अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥२॥वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः ।मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥३॥एकदन्तावतारो वै देहिनां ब्रह्मधारकः ।मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥४॥महोदर इति ख्यातो ङ्य़ानब्रह्मप्रकाशकः ।मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥५॥गजाननः स विङ्य़ेयः सांख्येभ्यः सिद्धिदायकः ।लोभासुरप्रहर्ता च मूषकगः प्रकीर्तितः ॥६॥लम्बोदरावतारो वै क्रोधसुरनिबर्हणः ।आखुगः शक्तिब्रह्मा सन् तस्य धारक उच्यते ॥७॥विकटो नाम विख्यातः कामासुरप्रदाहकः ।मयूरवाहनश्चायं सौरमात्मधरः स्मृतः ॥८॥विघ्नराजावतारश्च शेषवाहन उच्यते ।ममासुरप्रहन्ता स विष्णुब्रह्मेति वाचकः ॥९॥धूम्रवर्णावतारश्चाभिमानासुरनाशकः ।आखुवाहनतां प्राप्तः शिवात्मकः स उच्यते ॥१०॥एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः ।एषां भजनमात्रेण स्वस्वब्रह्मप्रधारकाः ॥११॥स्वानन्दवासकारी स गणेशानः प्रकथ्यते ।स्वानन्दे योगिभिर्दृष्टो ब्रह्मणि नात्र संशयः ॥१२॥तस्यावताररूपाश्चाष्टौ विघ्नहरणाः स्मृताः ।स्वानन्दभजनेनैव लीलास्तत्र भवन्ति हि ॥१३॥माया तत्र स्वयं लीना भविष्यति सुपुत्रक ।संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥१४॥अयोगे गणराजस्य भजने नैव सिद्ध्यति ।मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥१५॥योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः ।तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥१६॥नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते ।शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥१७॥योगस्य योगता दृष्टा सर्वब्रह्म सुपुत्रक ।न योगात्परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥१८॥एतदेव परं गुह्यं कथितं वत्स तेऽलिखम् ।भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥१९॥पुत्रपौत्रादिप्रदं स्तोत्रमिदं शोकविनाशनम् ।धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥२०॥धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।भक्तिदृढकरं चैव भविष्यति न संशयः ॥२१॥इति मुद्गलपुराणान्तर्गतं गणेशावतारस्तोत्रं संपूर्णम् ॥ N/A References : http://sanskritworld.in/unicode-sanskrit-books/ Last Updated : February 28, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP