मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
ब्रह्मोवाच । पुराणपुरुषं...

मयूरेशस्तोत्रम् - ब्रह्मोवाच । पुराणपुरुषं...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ब्रह्मोवाच ।
पुराणपुरुषं देवं नानाक्रीडाकरं मुदा ॥
मायाविनं दुर्विभाग्यं मयूरेशं नमाम्यहम् ॥१॥
परात्परं चिदानंदं निर्विकार्म ह्रदि स्थितम् ॥
गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥२॥
सृजन्तं पालयन्तं च संहरंतं निजेच्छया ॥
सर्वविघ्रहरं देवं मयूरेश्म नमाम्यहम् ॥३॥
नानदैत्यनिहन्तारं नानारूपाणि बिम्रतम् ॥
नानायुधधरं भक्त्या मयुरेशं नमाम्यहम् ॥४॥
इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् ॥
सदसद्वक्तमव्यकं मयूरेशं नमाम्यहम् ॥५॥
सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् ॥
सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् ॥६॥
पर्वतीनंदनं शंभोरानंदपरिवर्द्धनम् ॥
भक्तानंदकरं नित्यं मयूरेशं नमाम्यहम् ॥७॥
मुनिघ्येयं मुनिनुतं मुनिकामप्रपूरकम् ॥
समष्टिव्यष्टिरूपं त्वां मयूरेश्म नमाम्यहम् ॥८॥
सर्वज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् ॥
सत्यज्ञानमयं सत्यं मयूरेश्म नमाम्यहम् ॥९॥
अनेककोटिब्रह्माण्डनायकं जगदीश्वरम् ॥
अनंतविभवं विष्णुं मयूरेश्म नमाम्यहम् ॥१०॥
मयूरेश उवाच ।
इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम् ॥
सर्वकामप्रदं नृणां सर्वोपद्रवनाशनम्  ॥११॥
कारागृहगतानां च मोचनं दिनसप्तकात् ॥
आधिव्याधिहरं चैव भुक्तिंमुक्तिप्रदं शुभम् ॥१२॥
इति मयूरेशस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP