मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
देवर्षय ऊचु: ॥ विदेहरूपं...

गजाननस्तोत्रम् - देवर्षय ऊचु: ॥ विदेहरूपं...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


देवर्षय ऊचु: ॥
विदेहरूपं भवबन्धहारं सदा स्वनिष्टं स्वसुखप्रदं तम् ॥
अमेयसांख्येन च लक्ष्यमीश्म गजाननं भक्तियुतं भजाम: ॥१॥
मुनीन्द्रवर्न्ध विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् ॥
विकारहीनं सकलाड्रकं वै गजाननं भक्तियुतं भजाम: ॥२॥
अमेयरूपं हदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकरम् ॥
अन्नादिमध्यान्तमपाररूपं गजाननं भक्तियुतं भजाम: ॥३॥
जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् ॥
अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुतं भजाम: ॥४॥
न पृथ्विरूपं न जलप्रकाशनं न तेजसंस्थं न समीरसंस्थम् ॥
न खे गतं पञ्चविभूतिहीनं गजाननं भक्तियुतं भजाम: ॥५॥
न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनन्तगं तम् ॥
गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुतं भजाम: ॥६॥
गुणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढिम् ॥
सुयोगहीनं प्रवदन्ति तत्स्थं गजाननं भक्तियुतं भजाम: ॥७॥
अनागंत ग्रैवगतं गणेशं कथं तदाकारमयं वदाम: ॥
तथापि सर्वं प्रतिदेहसंस्थं गजाननं भक्तियुतं भजाम: ॥८॥
यदि त्वया नाथ धृतं न किञ्चित्तदा कथ्म सर्वमिदं भजामि ॥
अतो महात्मानमचिन्त्यमेवं गजाननं भक्तियुतं भजाम: ॥९॥
सुसिद्धिदं भक्तजनस्य देवं सकामिकानामिह सौख्यदं तम् ॥
अकामिकानां भवबन्धहारं गजाननं भक्तियुतं भजाम: ॥१०॥
सुरेन्द्रसेव्यं ह्यसुरै: सुसेव्यं समानमावेन विराजयन्तम् ॥
अनन्तबाहुं मूषकध्वजं तं गजाननं भक्तियुतं भजाम: ॥११॥
सदा सुखानन्दमयं जले च समुद्रजे इक्षुरसे निवासम् ॥
द्वन्द्वस्य यानेन च नाशरूपे गजाननं भक्तियुतं भजाम: ॥१२॥
चतु:पदार्था विविधप्रकाशास्तदेव हस्तं सचतुर्भुजं तम् ॥
अनाथनाथं च महोदरं वै गजाननं भक्तियुतं भजाम: ॥१३॥
महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् ॥
अमायिनं मायिकमोहदं तं गजाननं भक्तियुतं भजाम: ॥१४॥
रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् ॥
शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुतं भजाम: ॥१५॥
महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् ॥
अचालकं चालकबीजरूपं गजाननं भक्तियुतं भजाम: ॥१६॥
शिवादिदेवैश्च खगैश्च वन्द्यं नरैर्लतावृक्षपशुप्रमुख्यै:॥
चराचरैर्लोकविहीनमेवं गजाननं भक्तियुतं भजाम: ॥१७॥
मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् ॥
तथापि देवं पुरसंस्थितं तं गजाननं भक्तियुतं भजाम: ॥१८॥
वयं सुधन्या गणपस्तवेन तथैव मर्त्यार्चनतस्तथैव ॥
गणेशरूपाय कृतास्त्वया तं गजाननं भक्तियुतं भजाम: ॥१९॥
गजास्यबीजं प्रवदन्ति वेदास्तदेव चिह्लेन च योगिनस्त्वाम् ॥
गच्छन्ति तेनैव गजानन त्वां गजाननं भक्तियुतं भजाम: ॥२०॥
पुराणवेदा: शिवविष्णुकाद्या शुक्रादयो ये गणपस्तवे वै ॥  
विकुण्ठिता: किं च वयं स्तवीमो गजाननं भक्तियुतं भजाम: ॥२१॥
मुद्रल उवाच ॥
एवं स्तुत्वा गणेशानं नेमु: सर्वे पुन: पुन: ॥
तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥२२॥
गजानन उवाच ॥
वरं व्रूत महाभागा देवा: सर्षिगणा: परम् ॥
स्तोत्रेण प्रीतिसंयुक्तो दास्याम वाञ्छितं परम् ॥२३॥
गजाननवच: श्रुत्वा हर्षयुक्ता: सुरर्षय: ॥
जगुस्तं भक्तिभावेन साश्रुनेत्रा: प्रजापते ॥२४॥
देवर्षय: ऊचु: ॥
यदि गजानन स्वामिन् प्रसन्नो वरदोऽसि मे ॥
तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥२५॥
लोभासुरस्य देवेश कृता शान्तिसुखप्रदा ॥
तया जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥२६॥
अधुना देवदेवेश कर्मयुक्ता द्विजातय: ॥
भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा॥२७॥
स्वस्वधर्मरता: सर्वे कृतास्त्वया गजानन ॥
अत:परं वरं ढुण्ढे याचमान: किमप्यहो ॥२८॥
यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो ॥
तदा सड्कटहीनान्वै कुरु त्वं नो गजानन ॥२९॥
एवमुक्ता प्रणेमुस्तं गजाननमनामयम् ॥
तानुवाच प्रीत्यात्मा भक्ताधीन: स्वभावत: ॥३०॥
गजानन उवाच ॥
यद्यच्च प्रार्थितं देवा मुनय: सर्वमञ्जसा ॥
भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि व: ॥३१॥
भवत्कृतं मदीयं वै स्तोत्र सर्वत्रसिद्धिदम् ॥
भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥३२॥
पुत्रपौत्रप्रदं पूर्णं धनधान्यप्रवर्धनम् ॥
सर्वसम्पत्करं देवा: पठनाच्छ्रवणान्नृणाम् ॥३३॥
मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठत: ॥
परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥३४॥
संग्रामे जयदं चैव यात्राकाले फलप्रदम् ॥
शत्रूच्चाटनादिषु च प्रशस्तं तद्भविष्यति ॥३५॥
कारागृहगतस्यैव बन्धनाशकरं भवेत् ॥
असाध्यं साधयेत्सर्वमनेनैव सुरर्षय: ॥३६॥
एकविंशतिवारं चैकविंशद्दिनावधिम् ॥
प्रयोगं य: करोत्येव सर्वसिद्धिभाक्‍ स भवेत् ॥३७॥
धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य दायकम् ॥
भविष्यति न सन्देह: स्तोत्रं मद्भक्तिवर्धनम् ॥३८॥
एवमुक्ता गणाधीशस्तत्रैवान्तरधीयत ॥
इति श्रीमुद्‍गलपुराणे देवर्षिकृतं गजानन स्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP