मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
श्रीकृष्ण उवाच ॥ वद शिवमह...

गणेशदिव्यदुर्गस्तोत्रम् - श्रीकृष्ण उवाच ॥ वद शिवमह...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीकृष्ण उवाच ॥ वद शिवमहानाथ पार्वतीरमणेश्वर ॥
दैत्यसंग्रामवेलायां स्मरणीयं किमीश्वर ॥१॥
ईश्वर उवाच ॥
शृणु कृष्ण प्रवक्ष्यामि
गुह्याद्‍गुह्यतरं महत् ॥ गणेशदुर्गदिव्यं च शूणु वक्ष्यामि भक्तित: ॥२॥
त्रिपुरवधवेलायां स्मरणीयं कमीश्वर ॥ दिव्यदुर्गप्रसादेन त्रिपुराणां वध: कृत: ॥३॥
श्रीकृष्ण उवाच ॥
हेरम्बस्य दुर्गमिदं वद त्वं भक्तवत्सल ॥
ईश्वर उवाच ॥
शृणु वत्स प्रवक्ष्यामि दुर्गे वैनायकं शुभम् ॥४॥
संग्रामे च श्मशानेच अरण्ये चोरसंकटे ॥
नृपद्बारे ज्वरे घोरे येनैव मुच्यते भयात् ॥५॥
प्राच्यां रक्षतु हेरम्ब: आग्रेयामग्नितेजसा ॥
याम्यां लम्बोदरो रक्षेत् नैरृत्यां पार्वतीसुत: ॥६॥
प्रतीच्यां वक्ततुण्डश्र्च वायव्यां वरदप्रभु: ॥७॥
ऊर्ध्वं रक्षेत्धूम्रवर्णो ह्यधस्तात्पापनाशन: ॥
एवं दशदिशो रक्षेत् हेरम्बो विघ्रनाशन: ॥८॥
हेरम्बस्य दुर्गमिदं त्रिकालं य: पठेन्नर: ॥
कोटिजन्मकृतं पापं एकावृत्तेन नश्यति ॥९॥
गणेशाड्‍गारशेषेण दिव्यदुर्गेण मन्त्रितम् ॥
ललाटं चर्चितं येन त्रैलोक्यवशमानयेत् ॥१०॥
मात्रागमसहस्त्राणि सुरापानशतानि च तत्क्षणात्तानि नश्यन्ति गनेशतीर्थवन्दनात् ॥११॥
नैवेद्यं वक्ततुण्डस्य नरो भुड्‍क्ते तु भक्तित: ॥
राज्यदानसहस्त्राणि तेषां फलमवाप्रुयात् ॥१२॥
कादाचित्  पठयते भक्त्या हेरम्बस्य प्रसादत: ॥
शाकिनीडाकिनीभूतप्रेतवेतालराक्षसा: ॥१३॥
ब्रह्मराक्षसकूष्माण्डा: प्रणश्यन्ति च दूरत: ॥
भूर्जे वा ताडपत्रे वा दुर्गे हेरम्बमालिखेत् ॥१४॥
करमूले धृतं येन करस्था: सर्वसिद्धय: ॥
एक-मावर्तनं भक्त्या पठेन्नित्यं तु यो नर: ॥१५॥
कल्पकोटिसहस्त्राणि शिवलोके महीयते ॥
लिंगदानसहस्त्राणि पृथ्विदानशतानि च ॥१६॥
गजदानसहस्रं च गणेशस्तवनात् फलम् ॥
इति
श्रीपद्मपुराणे गणेशदिव्यदुर्गस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP