मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
देव्युवाच । कवचं शारदेशस...

श्रीशारदेशकवच - देव्युवाच । कवचं शारदेशस...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


देव्युवाच ।
कवचं शारदेशस्य कृपया ब्रूहि शङ्कर ।
शिव उवाच ।
कवचस्यास्य गणको ढुण्ढिसमुद्भवः । गँ बीजं प्रणवश्शक्तिस्स्वाहावै कीलकं स्मृतम् ।
न्यासध्यानादयस्सर्वे मन्त्रवत्परिकीर्तिताः । रमेशः पूर्वतः पातु वह्निकोणे रमावतु ॥१॥
दक्षिणे पातु मां शम्भुः नैरृत्यां गिरिनन्दिनी । पश्चिमे पातु मां माये वायव्यां रतिसुन्दरी ॥२॥
उत्तरे पातु मां ब्रह्मा रौद्रायां तु सरस्वती । आकाशे पुष्टिविघ्नेशः पातु मां पुष्टिसंयुतः ॥३॥
पाताले मूषकः पातु चतुर्ब्रह्मस्वरूपवान् । एवं दशदिशो रक्षेत् पञ्चैकाकृतिधारकः ॥४॥
शिखायां गुणपः पातु गुणाधारस्वरूपवान् । मूर्धानं पातु मे श्वेतः सुधामूर्तिर्निरन्तरम् ॥५॥
विद्येश्वरः फालदेशं भ्रूमध्यं ज्ञानदायकः । श्रवणौ मणिकर्णीशो महानन्दः कपोलयोः ॥६॥
दन्तान्मे स्थूलदन्तोऽव्यात् जिह्वां वागीश्वरीपतिः । ओष्ठौ मे पातु पीयूषदायको विष्णुपूजितः ॥७॥
चिबुकं प्रतिवादिमुखस्तम्भकरोऽवतु । कण्ठं विषनाशकोऽव्यात् वक्षो मे शूर्पकर्णकः ॥८॥
पञ्चप्राणान्सदा पातु मृतसञ्जीविनीपतिः । दौर्भाग्यनाशकस्स्कन्धौ बाहू मे यक्षिणीपतिः ॥९॥
ऊरू उदारगणपो लिङ्गं मे सृष्टिलिङ्गकः । अण्डं बीजगणेशोऽव्याद्गुदं विघ्नविनाशकः ॥१०॥
पृष्ठं मेरुधनुष्पाणिः जानुनी मे जयप्रदः । जङ्घायुग्मं र्हस्वजङ्घो पादौ मृत्युविनाशकः ॥११॥
सर्वाङ्गाणि शारदेशः पातुमां विघ्ननाशकः । दिवाव्यान्नवनीतेशो रात्रावाज्ञागणेश्वरः ॥१२॥
अटव्यां पर्वताग्रेवा गमनागमनादिषु । दशबाहुधरः पातु भार्यान्मे शारदेश्वरः ॥१३॥
पुत्रान्पुत्रीर्गुरून्भृत्यान् पातुमां मुद्गरायुधः । धियं विद्यां धनं गेहं पातु पीयूषविग्रहः ॥१४॥
सर्वदा मां सदा पातु ज्ञानमण्डपसंस्थितः । भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेन्नरः ॥१५॥
न भयं जायते तस्य ग्रहरोगपिशाचतः । य इदं कवचं पुण्यं महारोगनिवारकम् ॥१६॥
अपमृत्युहरं सौख्यदायकं भक्तिपूर्वकम् । प्रातःकाले च मध्याह्ने सायङ्कालेऽथवा ॥१७॥
उषःकाले च सङ्ग्रामकाले शयनकालके । प्रवासे च पठेद्भक्त्या ध्यात्वा च शारदापतिम् ॥१८॥
सर्वत्र सुखमाप्नोति गुणेशेन सुरक्षितः । मृत्युरोगहरं चैतत् पठनीयं विशेषतः ॥१९॥
राजानो वश्यतां यान्ति रिपुनो यान्ति दास्यताम् । मन्त्रास्सिध्यन्ति गाणेशाः पठनादस्य वर्मणः ॥२०॥
इदं कवचमज्ञात्वा यो भजेच्छारदापतिम् । नच सिद्धिमवाप्नोति मूडो वर्षसहस्रकैः ॥२१॥
शारदागणनाथस्य भक्तेन भावपूर्वकम् । नित्यं जप्यमिदं श्रेष्ठं कवचं सर्वसिद्धिदम् ॥२२॥
नित्यं जपपरो भक्तो धर्मार्थकाममोक्षकान् । विद्यां मेधां श्रियं बुद्धिं यशः कीर्तिमवाप्यच ॥२३॥
इह भुक्ताखिलान्भोगानन्ते स्वानन्दमाप्नुयात् ।

॥इति श्रीविनायकतन्त्रे शारदेशकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP