मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
देवर्षय: ऊचु: । सदात्मरू...

एकदन्तशरणागतिस्तोत्रम् - देवर्षय: ऊचु: । सदात्मरू...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


देवर्षय: ऊचु: ।
सदात्मरूपं सकलदिभूतममायिनं सोऽहमचिन्त्यबोधम् ॥
अनादिमध्यान्तविहीनमेकं तमेकदन्त शरणं व्रजाम: ॥१॥
अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ॥ ह्रदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजाम: ॥२॥
समाधिसंस्थं हदि योगिनां यं प्रकाशरूपेण विभातमेतम् ॥
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजाम: ॥३॥
स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम् ॥
स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजाम: ॥४॥
त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम् ॥
तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं व्रजाम: ॥५॥
त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणाबोधितारम् ॥
भजन्तमत्यन्तमजं त्रिसंस्थं तमेकदन्तं शरणं व्रजाम: ॥६॥
ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै ॥ समानरूपं ह्युभयत्रसंस्थं तमेकदन्तं शरणं व्रजाम: ॥७॥
तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम् ॥ अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजाम: ॥८॥
ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मं जगदेकसंस्थम् ॥ सुसात्त्विकं स्वप्रमनन्तमाद्यं तमेकदन्तं शरणं व्रजाम: ॥९॥
तदेव स्वप्रं तपसा गणेश सुसिद्धरूपं विविधं बभूव ॥
सदैकरूपं कृपया व तेऽद्य तमेकदन्तं शरणं व्रजाम: ॥१०॥
त्वदाज्ञया तेन त्वया हदिस्थं तथा सुसृष्टं जगदंशरूपम् ॥ विभिन्नजाग्रन्मयमप्रमेयं तभेकदन्तं शरणं व्रजाम: ॥११॥
तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपा स्मृतेन ॥
बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजाम: ॥१२॥
सदेव सृष्ट्‍वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ॥
धिय: प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजाम: ॥१३॥
त्वदाज्ञया भान्ति ग्रहाश्च सर्वे प्रकाशरूपाणि विभान्ति खे वै ॥
भ्रमान्ति नित्यं स्वविहारकार्यास्तमेकदन्तं शरणं व्रजाम: ॥१४॥
त्वदाज्ञया सृष्टिकरो विधता त्वदाज्ञया पालक एक विष्णु: ॥
त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजाम: ॥१५॥
यदाज्ञया भूमिजले‍ऽत्र संस्थे यदाज्ञयाप: प्रवहन्ति नद्य: ॥
स्वतीर्थसंस्थश्च कृत: समुद्रस्तमेकदन्तं शरणं व्रजाम: ॥१६॥
यदाज्ञया देवगणा दिविस्था ददन्ति वै कर्मफलनि नित्यम् ॥
यदाज्ञया शैलगणा: स्थिरा वै तमेकदन्तं शरणं व्रजाम: ॥१७॥
यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च काम: ॥
यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजाम: ॥१८॥
यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्निर्जठरादिसंस्थ: ॥
यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजाम: ॥१९॥
यदन्तरे संस्थितमेकदन्तस्तदाज्ञया सर्वमिदं विभाति ॥
अनन्तरूपं हदि बोधकं यस्तमेकदन्तं शरणं व्रजाम: ॥२०॥
सुयोगिनो योग बलेन साध्यं प्रकुर्वते क : स्तवनेने स्तौति ॥
अत: प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजाम: ॥२१॥
गृत्समद उवाच ॥
एवं स्तुत्वा गणेशानं देवा: समुनय: प्रभुम् ॥
तूष्णींभावं प्रप्रद्यैव ननृतुईर्षसंयुता: ॥२२॥
स तानुवाच प्रीतात्मा देवर्षीणां स्तंवेन वै ॥
एकदन्तो महाभागो देवर्षीन्भक्तवत्सल: ॥२३॥
एकदन्त उवाच ॥
स्तोत्रेपणाऽहं प्रसन्नोऽस्मि सुरा: सर्षिगणा: किल ॥
वरदोऽहं वृणुत वो दास्यामि मनसीप्सितम् ॥२४॥
भवत्कृतं मदीयं यत्स्तोत्रं प्रीतिप्रद्म च तत् ॥
भविषति न सन्देह: सर्वसिद्धिप्रदायकम् ॥२५॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत: ॥
पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥२६॥
गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् ॥
भुर्क्ति मुर्क्ति च योगं वै लभते शान्तिदायकम् ॥२७॥
मारणोच्चाटनादीनि राजयबन्धादिकं च यत् ॥
पठतां श्रृण्वतां नृणां भवेच्च बन्धहीनताम् ॥२८॥
एकविंशतिवारं य: श्र्लोकानेवैकविंशतीन् ॥
पठेच्च हदि मां स्मृत्वा दिनानि त्व्वेकविंशति: ॥२९॥
न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु वै भवेत् ॥
असाध्यं साधयेन्मर्त्य: सर्वत्र विजयी भवेत् ॥३०॥
नित्यं य: पठति स्तोत्रं ब्रह्मभूत: स वै नर: ॥
तस्य दर्शनत: सर्वे देवा: पूता भवन्ति च ॥३१॥
इति श्रीमुद्रलपुराणे एकदन्तशरणागतिस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP