मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
जयोऽस्तु ते गणपते देहि मे...

श्री सिद्धिविनायक स्तोत्रम् - जयोऽस्तु ते गणपते देहि मे...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्। स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥१॥
प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः। यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥२॥
विनायकं च प्राहुस्त्वां गजास्यं शुभदायकं। त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥३॥
त्वत्पदाब्जांकितश्चाहं नमामि चरणौ तव। देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥४॥
कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव। विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥५॥
गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम। त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥६॥
त्वमेव माता च पिता देवस्त्वं च ममाव्ययः। अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥७॥
लंबोदरस्वम् गजास्यो विभुः सिद्धिविनायकः। हेरंबः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥८॥
नागाननो भक्तपालो वरदस्त्वं दयां कुरु। सिंदूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥९॥
विश्वास्यं मंगलाधीशं विघ्नेशं परशूधरं। दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥१०॥
नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपं। नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥११॥
नमनं शंभुतनयं नमनं करुणालयं। नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥१२॥
नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः। नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥१३॥
नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच। भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥१४॥
अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव। दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥१५॥
बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः। पालकः सर्वभक्तानां भवसि त्वं गजानन ॥१६॥
दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः। शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥१७॥
इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः। गणेशकृपया ज्ञानसिध्धिं स लभते धनं ॥१८॥
पठेद्यः सिद्धिदं स्तोत्रं देवं संपूज्य भक्तिमान्। कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥१९॥
पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकं। षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥२०॥

इति श्री सिद्धिविनायक स्तोत्रम् ।

N/A

References : N/A
Last Updated : November 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP