मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
नमस्तस्मै गणेशाय सर्वविघ्...

एकाक्षरगणपतिकवचम् - नमस्तस्मै गणेशाय सर्वविघ्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्मेषु सर्वेषु पूजितो य: सुरैरपि ॥१॥
पार्वत्युवाच ॥
भगवन् देवदेवेश लोकानुग्रहकारक । इदानीं श्रोतुमिच्छामि कवचं यत्प्रकाशितम् ॥२॥
एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा । गुह्यादगुह्यतरं देव पुरा प्रोक्तमभूत्किल । वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥३॥
ईश्वर उवाच ॥
शृणु देवि प्रवक्ष्यामि नाख्येयमपि ते ध्रुवम् । एकाक्षरस्य मन्त्रस्य कवचं सर्वकामदम् ॥४॥
यस्य स्मरणमात्रेण न विध्वा: प्रभवन्ति हि । त्रिकालमेककालं वा ये पठन्ति सदा नरा: ॥५॥
तेषां कापि भयं नास्ति संग्रापे सड्कटे गिरौ । भूतवेतालरक्षोभिर्ग्रहैश्चापि न बाध्यते ॥६॥
इदं कवचमज्ञात्वा यो जपेदू गणनायकम् । न च सिद्धिमवाप्नोति मूढो वर्षशतैरपि ॥७॥
अघोर मे यथा मन्त्रो मन्त्राणामुत्तमोत्त्म: । तथेदं कवचं देवि दुर्लभं भुवि मानवै: ॥८॥
गोपनीयं प्रयत्नेन नाख्येयं यस्य कस्यचित् । तव प्रीत्या महेशानि कवचं कथ्यतेऽद्भुतम् ॥९॥
एकाक्षरस्य मन्त्रस्य गणकश्चर्षिरीरित: ।  त्रिष्टुप्‍छन्दस्तु विघ्नेशो देवता परिकीर्तिता ॥१०॥
गं बीजं शक्तिरोड्कार: सर्वकामार्थसिद्ध्ये । सर्वविघ्नविनाशाय विनियोगस्तु कीर्तित: ॥११॥
रक्ताम्मोजस्वरूपं लसदरुणसरोजाधिरूढं त्रिनेत्रं पाशं चैवाड्‍कुश्म वा वरदमभयदं बाहुभिर्धारयन्तम् ।
शक्यता युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतं देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥१२॥
गणेशो मे शिर: पातु भालं पातु गजानन: । नेत्रे गणपति: पातु गजकर्ण: श्रुती मम ॥१३॥
कपोलौ गणनाथस्तु घ्राणं गन्धर्वपूजित: । मुखं मे सुमुख: पातु चिबुकं गिरिजासुत: ॥१४॥
जिह्लां पातु गणक्तीडो दन्तान् रक्षतु दुर्मुख: । वाचं विनायक: पातु कण्ठं पातु महोत्कट: ॥१५॥
स्कन्धौ पातु गजस्कन्धो बाहू मे विघ्ननाशन: । हस्तौ रक्षतु हेरम्बो वक्ष: पातु महाबल: ॥१६॥
ह्रदयं मे  गणपतिरुदरं मे महोदर: । नार्भि गम्मीरह्रदय: पृष्ठं पातु सुरप्रिय: ॥१७॥
कटिं मे विकट: पातु गुह्यं मे गुहपूजित: । ऊरू मे पातु कौमारो जानुनी च गणाधिप: ॥१८॥
जड्घे गजप्रद: पातु गुल्फौ मे धूर्जटिप्रिय: । चरणौ दुर्जय: पातु सर्वाड्रं गण- नायक: ॥१९॥
आमोदो मेऽग्रत: पातु प्रमोद: पातु पृष्ठत: । दक्षिणे पातु सिद्धिशो वामे विघ्नधरार्चित: ॥२०॥
प्राच्यां रक्षतु मां नित्यं चिन्तामणिविनायक: । आग्रेय्यां वक्रतुण्डो मे दक्षिणस्यामुमासुत: ॥२१॥
नरृत्यां सर्वविघ्नेश: पातु नित्यं गणेश्वर: । प्रतीच्यां सिद्धिद: पातु वायव्यां गजकर्णक: ॥२२॥
कौवेर्यां सर्वसिद्धीश ईशान्यासीशनन्दन: ॥ ऊर्ध्वे विनायक: पातु अधो भूषकवाहन: ॥२३॥
दिवा गोक्षीरघवल: पातु नित्यं गजाननं । रात्रौ पातु गणक्तीड: सन्धयो: सुरवन्दित: ॥२४॥
पाशाड्‍कुशाभयकर: सर्वत: पातु मां सदा । ग्रहभूतपिशाचेभ्य: पातु नित्यं गजानन: ॥२५॥
सत्त्वं रजस्तमो वाचं बुद्धि ज्ञानं स्मृर्ति दयाम् । धर्म चतुर्विधं लक्ष्मीं लज्जां कीर्ति कुलं वपु: ॥२६॥
धनं धान्यं गृहं दारान् पुत्रान् पौत्रान् सखींस्तथा । एकदन्तोऽवतु श्रीमान् सर्वत: शड्करात्मज: ॥२७॥
सिद्धिदं कीर्तिदं देवि प्रपठेन्नियत: शुचि: ॥ एककालं द्बिकालं वा त्रिकालं वापि भक्तिमान् ॥२८॥
न तस्य दुर्लमं किञ्चित् त्रिषु लोकेषु विद्यते । सर्वपापविनिर्मुक्तो जायते भुवि मानव: ॥२९॥
यं यं कामयते नित्यं सुदुर्लभमनोरथम् । तं तं प्राप्रोति सकलं षण्मासान्नात्र संशय: ॥३०॥
मोहनस्तम्मनाकर्षमारणोच्चाटनं वशम् । स्मरणादेव जायन्त नात्र कार्या विचारणा ॥३१॥
सर्वविघ्नहरं देवं ग्रहपीडानिवारणम् । सर्वशत्रुक्षयकरं सर्वापत्ति- निवारणम् ॥३२॥
धृत्वेदं कवचं देवि यो जपेन्मन्त्रमुत्तमम् । न बाध्यते स विघ्नौघै: कदात्तिदपि कुत्रचित् ॥३३॥
भूर्जे लिखित्वा विधिवद्धारयेद्यो नर: शुचि: । एकबाहो शिर:कण्ठे पूजयित्वा गणाधिपम् ॥३४॥
एकाक्षरस्य मन्त्रस्य कवचं देवि दुर्लभम् ॥ यो धारयेन्महेशानि न विघ्नैरभिभूयते ॥३५॥
गणेशह्लदयं नाम कवचं सर्वसिद्धिदम् । पठेद्वा पाठयेद्धापि तस्य सिद्धि: करे स्थिता ॥३६॥
न प्रकाश्यं महेशानि कवचं यत्र कुत्रचित् । दातव्यं भक्तियुक्ताय गुरुदेवपराय च ॥३७॥
इति श्रीरुद्रयामले एकाक्षरगणपतिकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP