मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
श्रीमन्मड्रलमड्रलं गणपतिं...

दूर्वायुगुलार्पणस्तोत्रम् - श्रीमन्मड्रलमड्रलं गणपतिं...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीमन्मड्रलमड्रलं गणपतिं ब्रह्मण्यदेवं कविम् ॥ ज्येष्ठं श्रेष्ठतमं वरेण्यममृतं विघ्रेभपञ्चाननम् ॥ त्वां सर्वेप्सितदं प्रणम्य मनसा गन्धाक्षतै: संयुतम् ॥ दूर्वायुग्ममिदं ॥ मयार्पितमिभास्यै तत्त्वमड्रीकुरु ॥१॥
ब्रह्मानन्दरसाम्बुधिं गुणनिधिं धीऋद्धि- सिद्धिश्वरम् ॥ सिन्दूरारुणविग्रहं त्रिनयनं सद्भक्त- ह्लन्मोदकम् ॥ त्वां गोरीशसुतं प्रणम्य मनसा . . .  ॥२॥
ॐकारादिमबीजकारणमनिर्वाच्यं जग- त्कारणम् ॥ योगीह्लत्कमलं प्रबोधनकरं भानुं भवापद्धरम् ॥ त्वां भालेन्दुमहं प्रणम्य मनसा. . . ॥३॥
उद्यद्‍भास्करकोटिभाप्रतिमभं दिव्या गदालड्‍कृतम् ॥ विघ्नेशं विकटं विशालजठरं मन्दारपुष्पप्रियम् ॥ विघ्नेशं विकटं विशालजठरं ॥४॥
हस्तैर्य: सततं वराभयसृणीपर्शून्वहन्तं मुदा ॥ शूर्पश्रोत्रकमम्बुजेक्षणमघौघध्वान्तवैकर्त- नम् ॥ त्वामाम्नायनिधं प्रणम्य . . . ॥५॥
शुण्डाग्रे धृतमोदकं प्रमुदितं सन्मूषिकेन ध्वजम् ॥ नूपूरादिकिरीटकुण्डलधरं देवं महातुन्दिलम् ॥ त्वां संकष्ट- हरं प्रणम्य मनसा . . . ॥६॥
दानद्राविलगण्डमण्डलयुगं मोदाह्लतभ्रामरम् ॥ भक्तारिष्टविनष्टिविग्रहधरं श्रीवक्रतुण्डं मुहु: ॥ त्वां वागीशमहं प्रणम्य मनसा . . . ॥७॥
आशापूरकमद्रिराजतनयासत्कुक्षिशुक्त्युद्‍भवस् ॥ ढुण्ढिं क्षिप्रवरप्रदानसुमुखं चिन्तामणिं सिद्धिदम् ॥ त्वां विद्याम्बुनिधिं प्रणम्य मनसा . . . ॥८॥   
भूतानां प्रभवाप्ययावनगुणानामादिबीजं परभ् ॥ भात्यस्तिप्रियनामरूपगणपं नैर्गुण्यसौख्यास्पदम् ॥ त्वां सर्वार्तिहरं प्रणम्य मनसा . . . ॥९॥   
हेरम्बं भवदूर्वालड्करणं तया प्रतिदिनं दूर्वावनान्तश्चरम् ॥ दूर्वातल्पशयं शिरस्यपि तथा दूर्वाकिरीटोद्वहम् ॥ धोरमूलविपिनं ध्वान्तार्तिविच्छेदकम् ॥ सद्य- स्तापहरं सुधाकरमनन्तानन्तलीलास्पदम् ॥ त्वां सर्वज्ञमहं प्रणम्य मनसा . . . ॥१०॥
ईडयं श्रेष्ठतमं गुरुं गुरुतमं श्रीज्येष्ठराजं कविम् ॥ पूर्णानन्दसुधापयोनिधिशयं धीप्रेरकं द्योतकम् ॥ त्वां प्रज्ञानघनं प्रणम्य मनसा . . . ॥११॥
ध्येयं ब्रह्मसनातनं यदुदितं गाणेशविद्याचणै: ॥ वेदज्ञै: सुविविच्च तत्त्वमसि वाक्यार्थस्य सन्दर्शकै: ॥ तत्तत्वं त्वमिति प्रणम्य मनसा . . . ॥१२॥
य: काशिगृहे‍ऽवतीर्य शिशुभि: लीलां जगत्पावनीम् ॥ कृत्वा देवनरान्तकादिदितिजान् हत्वाहरद्भूभरम् ॥ त्वां बल्लाळमहं प्रणम्य मनसा . . . ॥१३॥
आहुर्यं मुनयोऽनुविप्रतममित्याद्यं ॥ कवीनां कविम् ॥ कार्यं प्राकृतिकं विचित्रमखिलं नो भासते यदृते ॥ तं त्वामेकरदं प्रणम्य मनसा . . .  ॥१४॥
संह्लत्यात्मनि य: प्रसुप्तिसमये विश्वं समग्रं त्विदम् ॥ शेते स्वात्मसुखार्णवे सुवितते शेषाख्यतल्पे शुभे ॥ त्वां स्वात्माभिरमं प्रणम्य मनसा. . . ॥१५॥
ध्यात्वा त्वां ह्लदये मया परिचिता नो मान्त्रिकी तान्त्रिकी ॥ दीक्षादीक्षिशिक्षिताकथमहं स्यां त्वत्कृपाभाजनम् ॥ त्वां चित्तार्तिहरं प्रणम्य मनसा . . . ॥१६॥
भक्तास्त्वां करुणं त्वमेवमिति यत् नित्यं ब्रुवन्ति स्फुटम् ॥ तद्दीने मयि चातकेऽल्पमतिके तूर्णं कृपां वर्षय ॥ त्वां भूतीशमहं प्रणम्य मनसा . . . ॥१७॥
षट्‍पञ्चाशतधाष्टधा च दशधा भूत्वा पुन: पञ्चधा ॥ काश्यां षोडशधा च यो निवसति श्रीविश्वनाथप्रिय: ॥ त्वां लीलात्ततनुं प्रणम्य मनसा . . . ॥१८॥
त्वादूर्वात्तह्लदं प्रणम्य मनसा . . . ॥१९॥
दूर्वे त्वां प्रणमाम्यहं मयि कृपां कुर्वाशु मातर्विभुम् ॥ मद्बिज्ञप्त्युररीकृतौ निजपतिं स्वापेक्षया प्रार्थय ॥ तेऽतिप्रीतिकरस्तवैव वचसा गन्धाक्षतैर्सयुतम् ॥ दूर्वायुग्ममिंद मयार्पितमिभास्य: स्त्रीकरोत्यद्‍भुतम् ॥२०॥
या प्रीतिर्ममजायतेऽतिविमला चान्यै: कुत: साधनै: ॥ श्रुत्वैतद्वचनं प्रणम्य मनसा . . . ॥२१॥
ये दूर्वायुगुलार्पणस्तुतिमिमां श्रीमद्‍गणेशप्रियाम् ॥ ध्यात्वा स्वात्मनि मड्रलालयममुं भक्त्या पठन्ति प्रगे ॥ ते वै वैश्रवणोपमास्त्रिभुवने भक्त्या तु सौख्यं महत् ॥ गाणेशं पदमाप्नुवन्ति न पुन: पश्यन्ति गर्भालयम् ॥२२॥
इति बृहद्बिष्णुयामले दूर्वायुगुलार्पणस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP