संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ९६

विष्णुस्मृतिः - अध्यायः ९६

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यां इष्टिं कृत्वा सर्ववेदसं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् ॥९६.१॥

आत्मन्यग्नीनारोप्य भिक्षार्थं ग्रामं इयात् ॥९६.२॥

सप्तागारिकं भैक्षं आचरेत् ॥९६.३॥

अलाभे न व्यथेत ॥९६.४॥

न भिक्षुकं भिक्षेत ॥९६.५॥

भुक्तवति जने अतीते पात्रसंपाते भैक्षं आदद्यात् ॥९६.६॥

मृन्मये दारुपात्रेऽलाबुपात्रे वा ॥९६.७॥

तेषां च तस्याद्भिः शुद्धिः स्यात् ॥९६.८॥

अभिपूजितलाभादुद्विजेत ॥९६.९॥

शून्यागारनिकेतनः स्यात् ॥९६.१०॥

वृक्षमूलनिकेतनो वा ॥९६.११॥

न ग्रामे द्वितीयां रात्रिं आवसेत् ॥९६.१२॥

कौपीनाच्छादनमात्रं एव वसनं आदद्यात् ॥९६.१३॥

दृष्टिपूतं न्यसेत्पादं ॥९६.१४॥

वस्त्रपूतं जलं आदद्यात् ॥९६.१५॥

सत्यपूतं वदेत् ॥९६.१६॥

मनःपूतं आचरेत् ॥९६.१७॥

मरणं नाभिकामयेत जीवितं च ॥९६.१८॥

अतिवादांस्तितिक्षेत ॥९६.१९॥

न कंचनावमन्येत ॥९६.२०॥

निराशीः स्यात् ॥९६.२१॥

निर्नमस्कारः ॥९६.२२॥

वास्यैकं तक्षतो बाहुं चन्दनेनैकं उक्षतः ।
नाकल्याणं न कल्याणं तयोरपि च चिन्तयेत् ॥९६.२३॥

प्राणायामधारणाध्याननित्यः स्यात् ॥९६.२४॥

संसारस्यानित्यतां पश्येत् ॥९६.२५॥

शरीरस्याशुचिभावं ॥९६.२६॥

जरया रूपविपर्ययं ॥९६.२७॥

शारीरमानसागन्तुकव्याधिभिश्चोपतापं ॥९६.२८॥

सहजैश्च ॥९६.२९॥

नित्यान्धकारे गर्भे वसतिं ॥९६.३०॥

मूत्रपुरीषमध्ये च ॥९६.३१॥

तत्र च शीतोष्णदुःखानुभवनं ॥९६.३२॥

जन्मसमये योनिसंकटनिर्गमनात्महद्दुःखानुभवनं ॥९६.३३॥

बाल्ये मोहं गुरुपरवश्यतां ॥९६.३४॥

अध्ययनादनेकक्लेशं ॥९६.३५॥

यौवने च विषयाप्राप्तावमार्गेण तदवाप्तौ विषयसेवनान्नरके पतनं ॥९६.३६॥

अप्रियैर्वसतिं प्रियैश्च विप्रयोगं ॥९६.३७॥

नरके च सुमहद्दुःखं ॥९६.३८॥

संसारसंसृतौ तिर्यग्योनिषु च ॥९६.३९॥

एवं अस्मिन्सततयायिनि संसारे न किंचित्सुखं ॥९६.४०॥

यदपि किंचित्दुःखाभावापेक्षया सुखसंज्ञं तदप्यनित्यं ॥९६.४१॥

तत्सेवाशक्तावलाभे वा महद्दुःखं ॥९६.४२॥

शरीरं चेदं सप्तधातुकं पश्येत् ॥९६.४३॥

वसारुधिरमांसमेदोऽस्थिमज्जाशुक्रात्मकं ॥९६.४४॥

चर्मावनद्धं ॥९६.४५॥

दुर्गन्धि च ॥९६.४६॥

मलायतनं ॥९६.४७॥

सुखशतैरपि वृतं विकारि ॥९६.४८॥

प्रयत्नाद्धृतं अपि विनाशि ॥९६.४९॥

कामक्रोधलोभमोहमदमात्सर्यस्थानं ॥९६.५०॥

पृथिव्यप्तेजोवाय्वाकाशात्मकं ॥९६.५१॥

अस्थिसिराधमनीस्नायुयुतं ॥९६.५२॥

रजस्वलं ॥९६.५३॥

षट्त्वचं ॥९६.५४॥

अस्थ्नां त्रिभिः शतैः षष्त्यधिकैर्धार्यमाणं ॥९६.५५॥

तेषां विभागः ॥९६.५६॥

सूक्ष्मैः सह चतुःषष्टिर्दशनाः ॥९६.५७॥

विंशतिर्नखाः ॥९६.५८॥

पाणिपादशलाकाश्च ॥९६.५९॥

षष्टिरङ्गुलीनां पर्वाणि ॥९६.६०॥

द्वे पार्ष्ण्योः ॥९६.६१॥

चतुष्टयं गुल्फेषु ॥९६.६२॥

चत्वार्यरत्न्योः ॥९६.६३॥

चत्वारि जङ्घयोः ॥९६.६४॥

द्वे द्वे जानुकपोलयोः ॥९६.६५॥

ऊर्वंसयोह् ॥९६.६६॥

अक्षतालूषकश्रोणिफलकेषु ॥९६.६७॥

भगास्थ्येकं ॥९६.६८॥

पृष्ठास्थि पञ्चचत्वारिंशद्भागं ॥९६.६९॥

पञ्चदशास्थीनि ग्रीवा ॥९६.७०॥

जत्र्वेकं ॥९६.७१॥

तथा हनुः ॥९६.७२॥

तन्मूले च द्वे ॥९६.७३॥

द्वे ललाटाक्षिगण्डे ॥९६.७४॥

नासा घनास्थिका ॥९६.७५॥

अर्बुदैः स्थालकैश्च सार्धं द्वासप्ततिः पार्श्वकाः ॥९६.७६॥

उरः सप्तदश ॥९६.७७॥

द्वौ शङ्खकौ ॥९६.७८॥

चत्वारि कपालानि शिरसश्चेति ॥९६.७९॥

शरीरेऽस्मिन्सप्त सिराशतानि ॥९६.८०॥

नव स्नायुशतानि ॥९६.८१॥

धमनीशते द्वे ॥९६.८२॥

पञ्च पेशीशतानि ॥९६.८३॥

क्षुद्रधमनीनां एकोनत्रिंशल्लक्षाणि नवशतानि षट्पञ्चाशद्धमन्यः ॥९६.८४॥

लक्षत्रयं श्मश्रुकेशकूपानां ॥९६.८५॥

सप्तोत्तरं मर्मशतं ॥९६.८६॥

संधिशते द्वे ॥९६.८७॥

चतुष्पञ्चाशद्रोमकोट्यः सप्तषष्टिश्च लक्षाणि ॥९६.८८॥

नाभिराजो गुदं शुक्रं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं चेति प्राणायतनाणि ॥९६.८९॥

बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षं इति षडङ्गानि ॥९६.९०॥

वसा वपा अवहननं नाभिः क्लोमा यकृत्प्लीहा क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानं आमाशयः हृदयं स्थूलान्त्रं गुदं उदरं गुदकोष्ठं ॥९६.९१॥

कनीनिके अक्षिकूटे शष्कुली कर्णौ कर्णपत्रकौ गण्डौ भ्रुवौ शङ्खौ दन्तवेष्टौ ओष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिकौ स्तनौ उपजिह्वा स्फिचौ बाहू जङ्घे ऊरू पिण्डिके तालूदरं बस्तिशीर्षौ चिबुकं गलशुण्डिके अवटुश्चेत्यस्मिन्शरीरे स्थानानि ॥९६.९२॥

शब्दस्पर्शरूपरसगन्धाश्च विषयाः ॥९६.९३॥

नासिकालोचनत्वग्जिह्वाश्रोत्रं इति बुद्धीन्द्रियाणि ॥९६.९४॥

हस्तौ पादौ पायूपस्थं जिह्वेति कर्मेन्द्रियाणि ॥९६.९५॥

मनो बुद्धिरात्मा चाव्यक्तं इतीन्द्रियातीताः ॥९६.९६॥

इदं शरीरं वसुधे क्षेत्रं इत्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञं इति तद्विदः ॥९६.९७॥

क्षेत्रज्ञं अपि मां विद्धि सर्वक्षेत्रेषु भाविनि ।
क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥९६.९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP