संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ९ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ९ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ९ Translation - भाषांतर अथ समयक्रिया ॥९.१॥राजद्रोहसाहसेषु यथाकामं ॥९.२॥निक्षेपस्तेयेष्वर्थप्रमाणं ॥९.३॥सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत् ॥९.४॥तत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् ॥९.५॥द्विकृष्णलोने तिलकरं ॥९.६॥त्रिकृष्णलोने रजतकरं ॥९.७॥चतुःकृष्णलोने सुवर्णकरं ॥९.८॥पञ्चकृष्णलोने सीरोद्धृतमहीकरं ॥९.९॥सुवर्णार्धोने कोशो देयः शूद्रस्य ॥९.१०॥ततः परं यथार्हं धटाग्न्युदकविषाणां अन्यतमं ॥९.११॥द्विगुणेऽर्थे यथाभिहिताः समयक्रिया वैश्यस्य ॥९.१२॥त्रिगुणे राजन्यस्य ॥९.१३॥कोशवर्जं चतुर्गुणे ब्राह्मणस्य ॥९.१४॥न ब्राह्मणस्य कोशं दद्यात् ॥९.१५॥अन्यत्रागामिकालसमयनिबन्धनक्रियातः ॥९.१६॥कोशस्थाने ब्राह्मणं सीतोद्धृतमहीकरं एव शापयेत् ॥९.१७॥प्राग्दृष्टदोषे स्वल्पेऽप्यर्थे दिव्यानां अन्यतमं एव कारयेत् ॥९.१८॥सत्सु विदितं सच्चरितं न महत्यर्थेऽपि ॥९.१९॥अभियोक्ता वर्तयेच्छीर्षं ॥९.२०॥अभियुक्तश्च दिव्यं कुर्यात् ॥९.२१॥राजद्रोहसाहसेषु विनापि शीर्षवर्तनात् ॥९.२२॥स्त्रीब्राह्मणविकलासमर्थरोगिणां तुला देया ॥९.२३॥सा च न वाति वायौ ॥९.२४॥न कुष्ठ्यसमर्थलोहकाराणां अग्निर्देयः ॥९.२५॥शरद्ग्रीष्मयोश्च ॥९.२६॥न कुष्ठिपैत्तिकब्राह्मणानां विषं देयं ॥९.२७॥प्रावृषि च ॥९.२८॥न श्लेष्मव्याध्यर्दितानां भीरूणां श्वासकासिनां अम्बुजीविनां चोदकं ॥९.२९॥हेमन्तशिशिरयोश्च ॥९.३०॥न नास्तिकेभ्यः कोशो देयः ॥९.३१॥न देशे व्याधिमरकोपसृष्टे चे ॥९.३२॥सचैलस्नातं आहूय सूर्योदय उपोषितम् ।कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ ॥९.३३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP