संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ४३

विष्णुस्मृतिः - अध्यायः ४३

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ नरकाः ॥४३.१॥

तामिस्रं ॥४३.२॥

अन्धतामिस्रं ॥४३.३॥

रौरवं ॥४३.४॥

महारौरवं ॥४३.५॥

कालसूत्रं ॥४३.६॥

महानरकं ॥४३.७॥

संजीवनं ॥४३.८॥

अवीचि ॥४३.९॥

तपनं ॥४३.१०॥

संप्रतापनं ॥४३.११॥

संघातकं ॥४३.१२॥

काकोलं ॥४३.१३॥

कुड्मलं ॥४३.१४॥

पूतिमृत्तिकं ॥४३.१५॥

लोहशङ्कुः ॥४३.१६॥

ऋबीसं ॥४३.१७॥

विषमपन्थाः ॥४३.१८॥

कण्टकशाल्मलिः ॥४३.१९॥

दीपनदी ॥४३.२०॥

असिपत्रवनं ॥४३.२१॥

लोहचारकं इति ॥४३.२२॥

एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते ॥४३.२३॥

महापातकिनो मन्वन्तरं ॥४३.२४॥

अनुपातकिनश्च ॥४३.२५॥
उपपातकिनश्चतुर्युगं ॥४३.२६॥

कृतसंकरीकरणाश्च संवत्सरसहस्रं ॥४३.२७॥

कृतजातिभ्रंशकरणाश्च ॥४३.२८॥

कृतापात्रीकरणाश्च ॥४३.२९॥

कृतमलिनीकरणाश्च ॥४३.३०॥

प्रकीर्णपातकिनश्च बहून्वर्षपूगान् ॥४३.३१॥

कृतपातकिनः पापाः प्राणत्यागादनन्तरम् ।
याम्यं पन्थानं आसाद्य दुःखं अश्नन्ति दारुणम् ॥४३.३२॥

यमस्य पुरुषैर्घोरैः कृष्यमाणा यतस्ततः ।
सकृच्छ्रेणानुकारेण नीयमानाश्च ते यथा ॥४३.३३॥

श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः ।
अग्नितुण्डैर्भक्ष्यमाणा भुजङ्गैर्वृश्चिकैस्तथा ॥४३.३४॥

अग्निना दह्यमानाश्च तुद्यमानाश्च कण्टकैः ।
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥४३.३५॥

क्षुधया व्यथमानाश्च घोरैर्व्याघ्रगणैस्तथा ।
पूयशोणितगन्धेन मूर्छमानाः पदे पदे ॥४३.३६॥

परान्नपानं लिप्सन्तस्ताद्यमानाश्च किंकरैः ।
काककङ्कबकादीनां भीमानां सदृशाननैः ॥४३.३७॥

क्वचित्तैलेन क्वाथ्यन्ते ताड्यन्ते मुसलैः क्वचित् ।
आयसीषु च वट्यन्ते शिलासु च तथा क्वचित् ॥४३.३८॥

क्वचिद्वान्तं अथाश्नन्ति क्वचित्पूयं असृक्क्वचित् ।
क्वचिद्विष्ठां क्वचिन्मांसं पूयगन्धि सुदारुणम् ॥४३.३९॥

अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित् ।
क्रिमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः सुदारुणैः ॥४३.४०॥

क्वचिच्छीतेन बाध्यन्ते क्वचित्चामेध्यमध्यगाः ।
परस्परं अथाश्नन्ति क्वचित्प्रेताः सुदारुणाः ॥४३.४१॥

क्वचिद्भूतेन ताड्यन्ते लम्बमानास्तथा क्वचित् ।
क्वचित्क्षिप्यन्ति बानौघैरुत्कृत्यन्ते तथा क्वचित् ॥४३.४२॥

कण्टेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः ।
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥४३.४३॥

भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः ।
कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः ॥४३.४४॥

एवं पातकिनः पापं अनुभूय सुदुःखिताः ।
तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ॥४३.४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP