संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६१

विष्णुस्मृतिः - अध्यायः ६१

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ पालाशं दन्तधावनं नाद्यात् ॥६१.१॥

नैव श्लेष्मातकारिष्टविभीतकधवधन्वनजं ॥६१.२॥

न च बन्धूकनिर्गुण्डीशिग्रुतिल्वतिन्दुकजं ॥६१.३॥

न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजं ॥६१.४॥

न पारिभद्रकाम्लिकामोचकशाल्मलीशणजं ॥६१.५॥

न मधुरं ॥६१.६॥

नाम्लं ॥६१.७॥

नोर्ध्वशुष्कं ॥६१.८॥

न सुषिरं ॥६१.९॥

न पूतिगन्धि ॥६१.१०॥

न पिच्छिलं ॥६१.११॥

न दक्षिणापराभिमुखः ॥६१.१२॥

अद्याच्चोदङ्मुखः प्राङ्मुखो वा ॥६१.१३॥

वटासनार्कखदिरकरञ्जबदरसर्जनिम्बारिमेदापामार्गमालतीककुभबिल्वानां अन्यतमं ॥६१.१४॥

कषायं तिक्तं कटुकं च ॥६१.१५॥

कनीन्यग्रसमस्थौल्यं सकूर्चं द्वादशाङ्गुलम् ।
प्रातर्भूत्वा च यतवाग्भक्षयेद्दन्तधावनम् ॥६१.१६॥

प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौ देशे प्रयत्नतः ।
अमावास्यां न चाश्नीयाद्दन्तकाष्ठं कदाचन ॥६१.१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP