संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६४

विष्णुस्मृतिः - अध्यायः ६४

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


परनिपानेषु न स्नानं आचरेत् ॥६४.१॥

आचरेत्पञ्च पिण्डानुद्धृत्यापस्तदापदि ॥६४.२॥

नाजीर्णे ॥६४.३॥

न चातुरः ॥६४.४॥

न नग्नः ॥६४.५॥

न रात्रौ ॥६४.६॥

राहुदर्शनवर्जं ॥६४.७॥

न संध्ययोः ॥६४.८॥

प्रातःस्नानशीलोऽरुणताम्रां प्राचीं आलोक्य स्नायात् ॥६४.९॥

स्नातः शिरो नावधुनेत् ॥६४.१०॥

नाङ्गेभ्यस्तोयं उद्धरेत् ॥६४.११॥

न तैलवत्संस्पृशेत् ॥६४.१२॥

नाप्रक्षालितं पूर्वधृतं वसनं बिभृयात् ॥६४.१३॥

स्नात एव सोष्णीषे धौते वाससी बिभृयात् ॥६४.१४॥

न म्लेच्छान्त्यजपतितैः सह संभाषणं कुर्यात् ॥६४.१५॥

स्नायात्प्रस्रवणदेवखातसरोवरेषु ॥६४.१६॥

उद्धृतात्भूमिष्ठं उदकं पुण्यं, स्थावरात्प्रस्रवत्, तस्मान्नादेयं, तस्मादपि साधुपरिगृहीतं, सर्वत एव गाङ्गं ॥६४.१७॥

मृत्तोयैः कृतमलापकऋषोऽप्सु निमज्ज्योपविश्यापो हि ष्ठेति तिसृभिर्हिरण्यवर्णेति चतसृभिरिदं आपः प्रवहतेति च तीर्थं अभिमन्त्रयेत् ॥६४.१८॥

ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् ॥६४.१९॥

तद्विष्णोः परमं पदं इति वा ॥६४.२०॥

द्रुपदां सावित्रीं च ॥६४.२१॥

युञ्जते मन इत्यनुवाकं वा ॥६४.२२॥

पुरुषसूक्तं वा ॥६४.२३॥

स्नातश्चार्द्रवासा देवपितृतर्पणं अम्भःस्थ एव कुर्यात् ॥६४.२४॥

परिवर्तितवासाश्चेत्तीर्थं उत्तीर्य ॥६४.२५॥

अकृत्वा देवपितृतर्पणं स्नानशाटीं न पीडयेत् ॥६४.२६॥

स्नात्वाचम्य विधिवदुपस्पृशेत् ॥६४.२७॥

पुरुषसूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात् ॥६४.२८॥

उदकाञ्जलींश्च ॥६४.२९॥

आदावेव दैवेन तीर्थेन देवानां तर्पणं कुर्यात् ॥६४.३०॥

तदनन्तरं पित्र्येण पितॄणां ॥६४.३१॥

तत्रादौ स्ववंश्यानां तर्पणं कुर्यात् ॥६४.३२॥

ततः संबन्धिबान्धवानां ॥६४.३३॥

ततः सुहृदां ॥६४.३४॥

एवं नित्यस्नायी स्यात् ॥६४.३५॥

स्नातश्च पवित्राणि यथाशक्ति जपेत् ॥६४.३६॥

विशेषतः सावित्रीं ॥६४.३७॥

पुरुषसूक्तं च ॥६४.३८॥

नैताभ्यां अधिकं अस्ति ॥६४.३९॥

स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।
पवित्राणां तथा जप्ये दाने च विधिबोधिते ॥६४.४०॥

अलक्स्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
अब्मात्रेणाभिषिक्तस्य नश्यन्त इति धारणा ॥६४.४१॥

याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति ।
नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः ॥६४.४२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP