संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ३७ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ३७ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ३७ Translation - भाषांतर अनृतवचनं उत्कर्षे ॥३७.१॥राजगामि पैशुन्यं ॥३७.२॥गुरोश्चालीकनिर्बन्धः ॥३७.३॥वेदनिन्दा ॥३७.४॥अधीतस्य च त्यागः ॥३७.५॥अग्निपितृमातृसुतदाराणां च ॥३७.६॥अभोज्यान्नाभक्ष्यभक्षणं ॥३७.७॥परस्वापहरणं ॥३७.८॥परदाराभिगमनं ॥३७.९॥अयाज्ययाजनं ॥३७.१०॥विकर्मजीवनं ॥३७.११॥असत्प्रतिग्रहश्च ॥३७.१२॥क्षत्रविट्शूद्रगोवधः ॥३७.१३॥अविक्रेयविक्रयः ॥३७.१४॥परिवित्तितानुजेन ज्येष्ठस्य ॥३७.१५॥परिवेदनं ॥३७.१६॥तस्य च कन्यादानं ॥३७.१७॥याजनं च ॥३७.१८॥व्रात्यता ॥३७.१९॥भृतकाध्यापनं ॥३७.२०॥भृतकाच्चाध्ययनादानं ॥३७.२१॥सर्वाकरेष्वधीकारः ॥३७.२२॥महायन्त्रप्रवर्तनं ॥३७.२३॥द्रुमगुल्मवल्लीलतौषधीनां हिंसा ॥३७.२४॥स्त्र्या जीवनं ॥३७.२५॥अभिचारबलकर्मसु च प्रवृत्तिः ॥३७.२६॥आत्मार्थे क्रियारम्भः ॥३७.२७॥अनाहिताग्निता ॥३७.२८॥देवर्षिपितृऋणानां अनपक्रिया ॥३७.२९॥असत्शास्त्राभिगमनं ॥३७.३०॥नास्तिकता ॥३७.३१॥कुशीलवता ॥३७.३२॥मद्यपस्त्रीनिषेवणं ॥३७.३३॥इत्युपपातकानि ॥३७.३४॥उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः ।पराकं च तथा कुर्युर्यजेयुर्गोसवेन वा ॥३७.३६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP