संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ३५

विष्णुस्मृतिः - अध्यायः ३५

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनं इति महापातकानि ॥३५.१॥

तत्संयोगश्च ॥३५.२॥

संवत्सरेण पतति पतितेन सहाचरन् ॥३५.३॥

एकयानभोजनाशनशयनैः ॥३५.४॥

यौनस्रौवमुख्यैः संबन्धैस्तु सद्य एव ॥३५.५॥

अश्वमेधेन शुद्ध्येयुर्महापातकिनस्त्विमे ।
पृथिव्यां सर्वतीर्थानां तथानुसरणेन च ॥३५.६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP