संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः १९ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः १९ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः १९ Translation - भाषांतर मृतं द्विजं न शूद्रेण निर्हारयेत् ॥१९.१॥न शूद्रं द्विजेन ॥१९.२॥पितरं मातरं च पुत्रा निर्हरेयुः ॥१९.३॥न द्विजं पितरं अपि शूद्राः ॥१९.४॥ब्राह्मणं अनाथं ये ब्राह्मणा निर्हरन्ति ते स्वर्गलोकभाजः ॥१९.५॥निर्हृत्य च बान्धवं प्रेतं संष्कृत्याप्रदक्षिणेन चितां अभिगम्याप्सु सवाससो निमज्जनं कुर्युः ॥१९.६॥प्रेतस्योदकनिर्वपणं कृत्वैकं पिण्डं कुशेषु दद्युः ॥१९.७॥प्रिवर्तितवाससश्च निम्बपत्राणि विदश्य द्वार्यश्मनि पदन्यासं कृत्वा गृहं प्रविशेयुः ॥१९.८॥अक्षतांश्चाग्नौ क्षिपेयुः ॥१९.९॥चतुर्थे दिवसेऽस्थिसंचयनं कुर्युः ॥१९.१०॥तेषां गङ्गाम्भसि प्रक्षेपः ॥१९.११॥यावत्संख्यं अस्थि पुरुषस्य गङ्गाम्भसि तिष्ठति, तावद्वर्षसहस्राणि स्वर्गलोकं अधितिष्ठति ॥१९.१२॥यावदाशौचं तावत्प्रेतस्योदकं पिण्डं एकं च दद्युः ॥१९.१३॥क्रीतलब्धाशनाश्च भवेयुः ॥१९.१४॥अमांसाशनाश्च ॥१९.१५॥स्थण्डिलशायिनः ॥१९.१६॥पृथक्शायिनश्च ॥१९.१७॥ग्रामान्निष्क्रम्याशौचान्ते कृतश्मश्रुकर्माणस्तिलकल्कैः सर्षपकल्कैर्वा स्नाताः परिवर्तितवाससो गृहं प्रविशेयुः ॥१९.१८॥तत्र शान्तिं कृत्वा ब्राह्मणानां च पूजनं कुर्युः ॥१९.१९॥देवाः परोक्षदेवाः, प्रत्यक्षदेवा ब्राह्माणाः ॥१९.२०॥ब्राह्मणैर्लोका धार्यन्ते ॥१९.२१॥ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः ।ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित् ॥१९.२२॥यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ।तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥१९.२३॥दुःखान्वितानां मृतबान्धवानां आश्वासनं कुर्युरदीनसत्त्वाः ।वाक्यैस्तु यैर्भूमि तवाभिधास्ये वाक्यान्यहं तानि मनोऽभिरामे ॥१९.२४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP