संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ५०

विष्णुस्मृतिः - अध्यायः ५०

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


वने पर्णकुटीं कृत्वा वसेत् ॥५०.१॥

त्रिषवणं स्नायात् ॥५०.२॥

स्वकर्म चाचक्षाणो ग्रामे ग्रामे भैक्ष्यं आचरेत् ॥५०.३॥

तृणशायी च स्यात् ॥५०.४॥

एतन्महाव्रतं ॥५०.५॥

ब्राह्मणं हत्वा द्वादशसंवत्सरं कुर्यात् ॥५०.६॥

यागस्थं क्षत्रियं वैश्यं वा ॥५०.७॥

गुर्विणीं रजस्वलां वा ॥५०.८॥

अत्रिगोत्रां वा नारीं ॥५०.९॥

मित्रं वा ॥५०.१०॥

नृपतिवधे महाव्रतं एव द्विगुणं कुर्यात् ॥५०.११॥

पादोनं क्षत्रियवधे ॥५०.१२॥

अर्धं वैश्यवधे ॥५०.१३॥

तदर्धं शूद्रवधे ॥५०.१४॥

सर्वेषु शवशिरोध्वजी स्यात् ॥५०.१५॥

मासं एकं कृतवापनो गवां अनुगमनं कुर्यात् ॥५०.१६॥

तास्वासीनास्वासीत ॥५०.१७॥

स्थितासु स्थितश्च स्यात् ॥५०.१८॥

सन्नां चोद्धरेत् ॥५०.१९॥

भयेभ्यश्च रक्षेत् ॥५०.२०॥

तासां शीतादित्राणं अकृत्वा नात्मनः कुर्यात् ॥५०.२१॥

गोमूत्रेण स्नायात् ॥५०.२२॥

गोरसैश्च वर्तेत ॥५०.२३॥

एतद्गोव्रतं गोवधे कुर्यात् ॥५०.२४॥

गजं हत्वा पञ्च नीलवृषभान्दद्यात् ॥५०.२५॥

तुरगं वासः ॥५०.२६॥

एकहायनं अनड्वाहं खरवधे ॥५०.२७॥

मेषाजवधे च ॥५०.२८॥

सुवर्णकृष्णलं उष्ट्रवधे ॥५०.२९॥

श्वानं हत्वा त्रिरात्रं उपवसेत् ॥५०.३०॥

हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणां अन्यतमं उपोषितः कृसरं ब्राह्मणं भोजयित्वा लोहदण्डं दक्षिणां दद्यात् ॥५०.३१॥

गोधोलूककाकझषवधे त्रिरात्रं उपवसेत् ॥५०.३२॥

हंसबकबलाकामद्गुवानरश्येनभासचक्रवाकानां अन्यतमं हत्वा ब्राह्मणाय गां दद्यात् ॥५०.३३॥

सर्पं हत्वाभ्रीं कार्ष्णायसीं दद्यात् ॥५०.३४॥

षण्ढं हत्वा पलालभारकं ॥५०.३५॥

वराहं हत्वा घृतकुम्भं ॥५०.३६॥

तित्तिरिं तिलद्रोणं ॥५०.३७॥

शुकं द्विहायनवत्सं ॥५०.३८॥

क्रौञ्चं त्रिहायनं ॥५०.३९॥

क्रव्यादमृगवधे पयस्विनीं गां दद्यात् ॥५०.४०॥

अक्रव्यादमृगवधे वत्सतरीं ॥५०.४१॥

अनुक्तमृगवधे त्रिरात्रं पयसा वर्तेत ॥५०.४२॥

पक्षिवधे नक्ताशी स्यात् ॥५०.४३॥

रूप्यमाषं वा दद्यात् ॥५०.४४॥

हत्वा जलचरं उपवसेत् ॥५०.४५॥

अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥५०.४६॥

किंचिदेव तु विप्राय दद्यादस्थिमतां वधे ।
अनश्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥५०.४७॥

फलदानां तु वृक्षाणां छेदने जप्यं ऋक्शतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥५०.४८॥

अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥५०.४९॥

कृष्टजानां ओषधीनां जातानां च स्वयं वने ।
वृथालम्भेऽनुगच्छेद्गां दिनं एकं पयोव्रतः ॥५०.५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP