संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७१

विष्णुस्मृतिः - अध्यायः ७१

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ न कंचनावमन्येत ॥७१.१॥

न च हीनाधिकाङ्गान्मूर्खान्धनहीनानवहसेत् ॥७१.२॥

न हीनान्सेवेत ॥७१.३॥

स्वाध्यायविरोधि कर्म नाचरेत् ॥७१.४॥

वयोऽनुरूपं वेषं कुर्यात् ॥७१.५॥

श्रुतस्याभिजनस्य धनस्य देशस्य च ॥७१.६॥

नोद्धतः ॥७१.७॥

नित्यं शास्त्राद्यवेक्षी स्यात् ॥७१.८॥

सति विभवे न जीर्णमलवद्वासाः स्यात् ॥७१.९॥

न नास्तीत्यभिभाषेत ॥७१.१०॥

न निर्गन्धोग्रगन्धि रक्तं च माल्यं बिभृयात् ॥७१.११॥

बिभृयाज्जलजं रक्तं अपि ॥७१.१२॥

यष्टिं च वैणवीं ॥७१.१३॥

कमण्डलुं च सोदकं ॥७१.१४॥

कार्पासं उपवीतं ॥७१.१५॥

रौक्मे च कुण्डले ॥७१.१६॥

नादित्यं उद्यन्तं ईक्षेत ॥७१.१७॥

नास्तं यान्तं ॥७१.१८॥

न वाससा तिरोहितं ॥७१.१९॥

न चादर्शजलमध्यस्थं ॥७१.२०॥

न मध्याह्ने ॥७१.२१॥

न क्रुद्धस्य गुरोर्मुखं ॥७१.२२॥

न तैलोदकयोः स्वां छायां ॥७१.२३॥

न मलवत्यादर्शे ॥७१.२४॥

न पत्नीं भोजनसमये ॥७१.२५॥

न स्त्रियं नग्नां ॥७१.२६॥

न कंचन मेहमानं ॥७१.२७॥

न चालानभ्रष्टं कुञ्जरं ॥७१.२८॥

न च विषमस्थो वृषादियुद्धं ॥७१.२९॥

नोन्मत्तं ॥७१.३०॥

न मत्तं ॥७१.३१॥

नामेध्यं अग्नौ प्रक्षिपेत् ॥७१.३२॥

नासृक् ॥७१.३३॥

न विषं ॥७१.३४॥

अम्भस्यापि ॥७१.३५॥

नाग्निं लङ्घयेत् ॥७१.३६॥

न पादौ प्रतापयेत् ॥७१.३७॥

न कुशेषु परिमृज्यात् ॥७१.३८॥

न कांस्यभाजने धावयेत् ॥७१.३९॥

न पादं पादेन ॥७१.४०॥

न भुवं आलिखेत् ॥७१.४१॥

न लोष्टमर्दी स्यात् ॥७१.४२॥

न तृणच्छेदी स्यात् ॥७१.४३॥

न दन्तैर्नखलोमानि छिन्द्यात् ॥७१.४४॥

द्यूतं च वर्जयेत् ॥७१.४५॥

बालातपसेवां व ॥७१.४६॥

वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत् ॥७१.४७॥

न शूद्राय मतिं दद्यात् ॥७१.४८॥

नोच्छिष्टहविषी ॥७१.४९॥

न तिलान् ॥७१.५०॥

न चास्योपदिशेद्धर्मं ॥७१.५१॥

न व्रतं ॥७१.५२॥

न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् ॥७१.५३॥

न दधिसुमनसी प्रत्याचक्षीत ॥७१.५४॥

नात्मनः स्रजं अपकर्षेत् ॥७१.५५॥

सुप्तं न प्रबोधयेत् ॥७१.५६॥

न रक्तं विरागयेत् ॥७१.५७॥

नोदक्यां अभिभाषेत ॥७१.५८॥

न म्लेच्छान्त्यजान् ॥७१.५९॥

अग्निदेवब्राह्मणसंनिधौ दक्षिणं पाणिं उद्धरेत् ॥७१.६०॥

न परक्षेत्रे चरन्तीं गां आचक्षीत ॥७१.६१॥

न पिबन्तं वत्सकं ॥७१.६२॥

नोद्धतान्प्रहर्षयेत् ॥७१.६३॥

न शूद्रराज्ये निवसेत् ॥७१.६४॥

नाधार्मिकजनाकीर्णे ॥७१.६५॥

न संवसेद्वैद्यहीने ॥७१.६६॥

नोपसृष्टे ॥७१.६७॥

न चिरं पर्वते ॥७१.६८॥

न वृथाचेष्टां कुर्यात् ॥७१.६९॥

न नृत्यगीते ॥७१.७०॥

नास्फोटनं ॥७१.७१॥

नाश्लीलं कीर्तयेत् ॥७१.७२॥

नानृतं ॥७१.७३॥

नाप्रियं ॥७१.७४॥

न कंचिन्मर्मणि स्पृशेत् ॥७१.७५॥

नात्मानं अवजानीयाद्दीर्घं आयुर्जिजीविषुः ॥७१.७६॥

चिरं संध्योपासनं कुर्यात् ॥७१.७७॥

न सर्पशस्त्रैः कृईडेत् ॥७१.७८॥

अनिमित्ततः खानि न स्पृशेत् ॥७१.७९॥

परस्य दण्डं नोद्यच्छेत् ॥७१.८०॥

शास्यं शासनार्थं ताडयेत् ॥७१.८१॥

तं वेणुदलेन रज्ज्वा वा पृष्ठे ॥७१.८२॥

देवब्राह्मणशास्त्रमहात्मनां परिवादं परिहरेत् ॥७१.८३॥

धर्मविरुद्धौ चार्थकामौ ॥७१.८४॥

लोकविद्विष्टं च धर्मं अपि ॥७१.८५॥

पर्वसु च शान्तिहोमान्कुर्यात् ॥७१.८६॥

न तृणं अपि छिन्द्यात् ॥७१.८७॥

अलंकृतश्च तिष्ठेत् ॥७१.८८॥

एवं आचारसेवी स्यात् ॥७१.८९॥

श्रुतिस्मृत्युदितं धर्म्यं साधुभिश्च निषेवितम् ।
तं आचारं निषेवेत धर्मकामो जितेन्द्रियः ॥७१.९०॥

आचाराल्लभते चायुराचारादीप्सितां गतिम् ।
आचाराद्धनं अक्षय्यं आचाराद्धन्त्यलक्षणम् ॥७१.९१॥

सर्वलक्षनहीनोऽपि यः सदाचारवान्नरः ।
श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥७१.९३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP