संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
अष्टपञ्चाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - अष्टपञ्चाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


नारद उवाच ॥
अनूचानप्रसंगेन वेदांगान्यखिलानि च ॥ श्रुतानि त्वन्मुखांभोजात्समासव्यासयोगतः ॥१॥
शुकोत्पत्तिं समाचक्ष्व विस्तरेण महामते ॥
सनंदन उवाच ॥
मेरुश्रृडेः किल पुरा कर्णिकारवनायते ॥२॥
विजहार महादेवो भौमेभूतगणैवृतः ॥ शैलराजसुता चैव देवी तत्राभवत्पुरा ॥३॥
तत्र दिव्यं तपस्तेपे कृष्णवैपायनः ॥ प्रभुः ॥ योगेनात्मानमाविश्य योगधर्मपरायणः ॥४॥
धारयन्स तपस्तेपे पुत्रार्थं मुनिसंतमः ॥ अग्नेर्भूमेस्तथा वायोरंतरिक्षस्य चाभितः ॥५॥
वीर्येण संमतः पुत्रो मम भूयादिति स्म ह ॥ संकल्पेनाथ सोऽनेन दुष्प्रापकृतात्मभिः ॥६॥
वरयामास देवेशमा स्थितस्तप उत्तमम् ॥ अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः ॥७॥
आराधयन्महादेवं बहुरुपमुमापतिम् ॥ तत्र ब्रह्मर्षय श्वैव सर्वे देवर्षयस्तथा ॥८॥
लोकपालाश्व साध्याश्व वसुभिश्वाष्टभिः सह ॥ आदित्याश्वैव रुद्राश्व दिवाकरनिशाकरौ ॥९॥
विश्वा वसुश्व गंधर्वः सिद्धाश्वाप्सरासांगणाः ॥ तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ॥१०॥
धारयानः स्त्रजं भाति शरदीव निशाकरः ॥ तस्मिन् दिव्ये वने रम्ये देवदेवर्षिसंकुले ॥११॥
आस्थितः परमं योगं व्यासः पुत्रार्थमुद्यतः ॥ न चास्य हीयते वर्णो न ग्लानिरुपजायते ॥१२॥
त्रयाणा मपिलोकानां तदद्धुमिवाभवत् ॥ जटाश्व तेजसा तस्य वैश्वानरशिखोपमाः ॥१३॥
प्रज्वलंत्यः स्म दृश्यते युक्तस्यामिततेजसः ॥ एवं विधेन तपसा तस्य भक्तया च नारद ॥१४॥
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥ उवाच चैनं भवांस्त्र्यंबकः प्रहसन्निव ॥१५॥
यथा ह्याग्नियथा वायुर्यथा भूमिर्यथा जलम् ॥ यथा खं च तथा शुद्धो भविष्यति सुतस्तव ॥१६॥
तद्धावभागी तद्‌बुद्धिस्तदात्मा तदुपाश्रयः ॥ तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्याति केवलम् ॥१७॥
एवं लब्ध्वा वरं देवो व्यासः सत्यवतीसुतः ॥ अरणिं त्वथ संगृह्य ममंथाग्निचिकीर्षया ॥१८॥
अथ रुपं परं विप्र बिभ्रतीम स्वेन तेजसा ॥ घृताचीं नामाप्सरसं ददर्श भगवानषिः ॥१९॥
स तामप्सरसं दृष्टा सहसा काममोहितः ॥ अभवद्धगवान्व्यासो वने तस्मिन्मुनींश्वर ॥२०॥
सा तु कृत्वा तदा व्यांस कामसंविग्नमानसम्प ॥ शुकीभूया महारम्या घृताची समुपागमत् ॥२१॥
स तामप्सरसं दृष्ट्रा रुपेणा न्येनसंवृताम् ॥ स्मरराजेनानुगतः सर्वगात्रातिगेन ह ॥२२॥
स तु धैर्येण महता निगृह्रन् त्दृच्छयं मुनिः ॥ न शशाक निंयतुं तं व्यासः प्रविसृतं मनः ॥२३॥
भावित्वाच्चैव भाव्यस्य घृताच्या वपुषा ॥ त्दृतम् यत्नन्नियच्छतश्वापि मुने एतच्चिकीर्षया ॥२४॥
अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥ शुक्रे निर्मघ्यमानेऽस्यां शुको जज्ञे महातपाः ॥२५॥
परमर्षिर्महायोगी अरणीगर्भसंभवः ॥ यथैव हि समिद्धोऽग्निर्भाति हव्यमुपात्तवान् ॥२६॥
तथा रुपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥ बिभ्रच्चित्रं च विप्रेंद्रे रुपवर्णमनुत्तमम् ॥२७॥
गंगां सरितां श्रेष्ठां मेरुपृष्ठे स्वरुपिणीम् ॥ अभ्येत्य स्त्रापया मास वारिणा स्वेन नारद ॥२८॥
कृष्णाजिनं चांतरिक्षाच्छुकार्थे भुव्यवापतत् ॥ जगीयंत च गंधर्वा ननृतञ्चाप्सरोगणाः ॥२९॥
देवदुन्दुभयश्चैव प्रावाद्यंत महास्वनाः ॥ बिश्वावसुश्व गंधर्वस्तथा तुंबुरुनारदौ ॥३०॥
हाहाहूहूश्व गंधर्वौ तुष्टुवुः शुकसंभवम् ॥ तत्र शक्रपुरोगाश्व लोकपालाः समागताः ॥३१॥
देवा देवर्षयश्वैव तथा ब्रर्ह्मयोऽपि च ॥ दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ॥३२॥
जंगमं स्थावरं चैव प्रत्दृष्टमभवज्जगत् ॥ तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ॥३३॥
जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥ तस्य देवेश्वरः शक्रो दिव्यमद्धुतदर्शनम् ॥३४॥
ददौ कमंडलुं प्रीत्या देवा वासांसि चाभितः ॥ हंसाश्व शतपात्राश्व सारसाश्व सहस्त्रशः ॥३५॥
प्रदक्षिणमवर्तंत शुकाश्वाषाश्व नारद ॥ आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः ॥३६॥
तत्रैवोवास मेधावी व्रतचारी समाहितः ॥ उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ॥३७॥
उपतस्तुर्मुनिश्रेष्ठं यथास्य पितरं तथा ॥ बृहस्पतिं स बव्रे च वेदवेदांगभाष्यवित् ॥३८॥
उपाध्यायं द्विजश्रेष्ठ धर्ममेवानुचिंतयन् ॥ सोऽधीत्य वेदान खिलान्सरहस्यान्ससंग्रहान् ॥३९॥
इतिहासं च कार्त्स्न्यैन वेदशास्त्राणि चाभितः ॥ गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ॥४०॥
उग्रं तपः समारेभे ब्रह्मचारी समाहिताः ॥ देवतानामृषीणां च बाल्येऽपि सुमहातपाः ॥४१॥
सेंमत्रणीयो जन्यश्व ज्ञानेन तपसा तथा ॥ न त्वस्य रमते बुद्धि एश्रमेषु मुनीश्वर ॥४२॥
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥ स मोक्षमनुचिंत्यैव शुक्रः पितरमभ्यगात् ॥४३॥
प्राहाभिवाद्य च तदा श्रेयोऽर्थी विनयान्वितः ॥ मोक्षधमेषुं कुशलो भगवान् प्रब्रवीतु मे ॥४४॥
यथैव मनसः शांतिः परमा संभवेन्सुने ॥ श्रुत्वा पुत्रस्य वचनं परमर्षिरुवा च तम् ॥४५॥
अधीष्व मोक्षशास्त्रं वै धर्मांश्व विविधानपि ॥ पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः ॥४६॥
योगशास्त्रं च निखिलं कापिलं चैव नारद ॥ शंत ब्राह्या श्रिया युंक्त ब्रह्मतुल्यपराक्रमम् ॥४७॥
मेने पुत्रं यथा व्यासो मोक्षशास्त्रविशरदम् ॥ उवाच गच्छेति तदा जनकं मिथिलेश्वर्म् ॥४८॥
स ते वक्ष्यति मोक्षार्थं निखिलेन नराधिपः ॥ पितुर्नियोगादगमज्जनकं मैथिलं नृपम् ॥४९॥
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ॥ उक्तश्व मानुपेण त्वं तथा गच्छेत्यविस्मितः ॥५०॥
न प्रभावेण गंतव्यंतरिक्षचरेण वै ॥ आर्जवेनैव गंतव्यं न सुखाय क्षणात्त्वया ॥५१॥
न द्रष्टव्या विशेषा हि विशेषा हि प्रसंगिनः ॥ अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ॥५२॥
स्थातव्यं वसथे तस्य स ते छेत्स्यति सं शयम‍ ॥ स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ॥५३॥
यथा यथा च ते ब्रयात्तत्कार्यमविशंकया ॥ एव पुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ॥५४॥
पद्यां शक्तोंतरिक्षेण क्रांतु भूमिं ससागाराम् ॥ सगिरीश्वाप्यतिक्रम्य भारतं वर्षमासदत् ॥५५॥
स देशान्विविधान्स्फीतानतिक्रम्य महामुनिः ॥ विदेहान्वै समासाद्य जनकेन समागमत् ॥५६॥
राजद्वारं समासाद्य द्वारपालैर्निवारितः ॥ तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः ॥५७॥
आतपे ग्लानिरहितो ध्यानयुक्तश्व नारद ॥ तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः ॥५८॥
मध्यंगतमिवादित्यं दृष्ट्रा शुकमवस्थितम् ॥ पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ॥५९॥
प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ॥ तत्रांतःपुरसंबद्धं महच्चैत्ररथोपमम् ॥६०॥
सुविभक्तजलाक्रीड रम्यं पुष्पितपादपम् ॥ दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत् ॥६१॥
श्रुत्वा राजा शुकं प्राप्तं वारस्त्रीः स न्ययुंक्त च ॥ सेवायै तस्य भावस्य ज्ञानायमुनिसतम् ॥६२॥
तं चारुकेश्यः शुश्रोण्यस्तरुण्यः प्रियदर्शनाः ॥ सूक्ष्मक्तांबरधरास्तप्तकांचनभूषणाः ॥६३॥
संलापालापकुशला भावज्ञाः सर्वकोविदाः ॥ परं पंचाशतस्तस्य पाद्यादीनि व्यकल्पयन् ॥६४॥
देशकालोपपन्नेन साध्वन्नेंनाप्यर्पयन् ॥ तस्यभुक्तवास्तात तास्ततः पुरकाननम् ॥६५॥
सुरम्यं दर्शयामासुरैकैकत्वेन नारद ॥ क्रीडंत्यश्व हसंत्यश्व गायंत्यश्वैव ताः शुकम् ॥६६॥
उदारसत्त्वं सत्वज्ञास्सर्वाः पर्य्यचरंस्तदा ॥ आरणेयस्तु शुद्धात्मा जितक्रोधी जितेंद्रियः ॥६७॥
ध्यानस्थ एव सततं न ह्रष्यति न कुप्यति ॥ पादशौ चं तु कृत्वां वै शुकः संध्यामुपास्य च ॥६८॥
निषसदासने पुण्ये तमेवार्थं व्यचिंतयत् ॥ पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ॥६९॥
मध्यरात्रे यथान्याय्यं निद्रामाहारयत्प्रभुः ॥ ततः प्रातः समुत्थाय कृत्वा शौंचमनंतरम् ॥७०॥
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत ॥ अनेनविधिना तत्र तदहःशेषमप्युत ॥७१॥
तां च रात्रिम नृपकुले वर्तयामास नारद ॥७२॥
इति श्रीबृहन्नारदी० पूर्वभागे बृहदुपाख्याने द्वितीयभागेः शुकप्रलोभनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP