संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
अष्टादशाधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - अष्टादशाधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनातन उवाच॥
अथ वक्ष्यामि विप्रेंद्र नवम्यास्ते व्रतानि वै॥
यानि कृत्वा नरा लोके लभंते वांछितं फलम् ॥१॥

चैत्रस्य शुक्लपक्षे तु श्रीरामनवमीव्रतम्॥
तत्रोपवासं विधिवच्छक्तो भक्तः समाचरेत् ॥२॥

अशक्तश्चैकभक्तं वै मध्याह्नोत्सवतः परम्॥
विप्रान्संभोज्य मिष्टान्नै रामप्रीति सुमाचरेत् ॥३॥

गोभूतिलहरिरण्याद्येर्वस्त्रालंकरणेस्तथा॥
एव यः कुरुते भक्त्या श्रीरामनवमीव्रतम् ॥४॥

विधूय चेहपापानि व्रजेद्विष्णोः परं पदम्॥
उक्तं मातृव्रतं चात्र भैरवेण समन्विताः ॥५॥

स्रग्गंधवस्रनमनैवेद्यैश्चतुःष्टिस्तु योगिनीः॥
अत्रैव भद्रकालो तु योगिनीनां महाबला ॥६॥

ब्राह्मणश्रेष्टः सर्वासामाधिपत्येऽभिषेचिता॥
तस्मात्तां पूजयेच्चात्र सोपवासो जितेंद्रियः ॥७॥

राधे नवम्यां दलयोश्चंडिकां यस्तु पूजयेत्॥
विधिना स विमानेन देवतैः सह मोदते ॥८॥

ज्येष्ठशुक्लनवम्यां तु सोपवासो नरोत्तमः॥
उमां संपूज्य विधिवत्कुमारीर्भोजयेद्द्विजान् ॥९॥

स्वभक्त्या दक्षिणां दत्वा शाल्यन्नं पयसाऽश्नुयात्॥
उमाव्रतमिदं विप्र यः कुर्याद्विधिवन्नरः ॥१०॥

स भुक्त्वेह वरान्भोगानंते स्वर्गगतिं लभेत्॥
आषाढे मासि विप्रेंद्र यः कुर्यात्पक्षयोर्द्विज ॥११॥

नक्तं चैंद्रीं समभ्यर्च्येदैरावतगतां सिताम्॥
स भवेद्वैवलोके तु भोगभारग्देवयानगः ॥१२॥

श्रावणे मासि विप्रेन्द्र यः कुर्यान्नक्तभोजनम्॥
पक्षयोरुपवासं वा कौमारीं चंडिकां यजेत् ॥१३॥

एवं पापहरां गंधैः पुष्पैर्धूपैश्च दीपकैः॥
नैवेद्यैर्विविधैश्चैव कुमारीभोजनैस्तथा ॥१४॥

एवं यः कुरुते भक्त्या कौमारीव्रतमुत्तमम्॥
स विमानेन गच्छेद्वै देवीलोकं सनातनम् ॥१५॥

भाद्रे तु नवमी शुक्ला नंदाह्वा परिकीर्तिता॥
तस्यां यः पूजयेद्दुर्गां विधिवच्चोपचारकैः ॥१६॥

सोऽश्वमेधफलं लब्ध्वा विष्णुलोके महीयते॥
आश्विने शुक्लनवमी महापूर्वा प्रकीर्तिता ॥१७॥

अपराह्णे शमीपूजा कार्याऽस्यां प्राग्दिशि द्विज॥
ततो निशायां प्राग्यामे खङ्गं धनुरिषून्गदाम् ॥१८॥

शूलं शक्तिं च परशुं धुरिकां चर्म खेटकम्॥
छत्रं ध्वजं गजं चाश्व गोवृषं पुस्तकं तुलाम् ॥१९॥

दंडं पाशं चक्रशंखौ गंधाद्यैरुपचारकैः॥
संपूज्य महिषं तत्र भद्रकाल्यै समालभेत् ॥२०॥

एवं बलिं विधायाथ भुक्त्वा पवान्नमेव च॥
द्विजेभ्यो दक्षिणां दत्वा व्रतं तत्र समापयेत् ॥२१॥

एवं यः पूजयेद्दुर्गां नॄणां दुर्गतिनाशिनीम्॥
इह भुक्त्वा वरान्भोगानंते स्वर्गतिमाप्नुयात् ॥२२॥

कार्तिके शुक्लनवमी याऽक्षया सा प्रकीर्तता॥
तस्यामश्वत्थमूले वै तर्प्पणं सम्यगाचरेत् ॥२३॥

देवानां च ऋषीणां च पितॄणां चापि नारद॥
स्वशाखोक्तैस्तथा मंत्रैः सूर्यायार्घ्यं ततोऽर्पयेत् ॥२४॥

ततो द्विजान्भोजयित्वा मिष्टान्नेन मुनीश्वर॥
स्वयं भुक्त्वा च विहरेद्द्विजेभ्यो दत्तदक्षिणः ॥२५॥

एवं यः कुरुते भक्त्या जपदानं द्विजार्चनम्॥
होमं च सर्वमक्षय्यं भवेदिति विधेर्वयः ॥२६॥

मार्गे तु शुक्लनवमी नंदिनी परिकीर्तिता॥
तस्यामुपोषितो यस्तु जगदंबां प्रपूजयेत् ॥२७॥

गंधाद्यैः सोऽश्वमेधस्य फलभाङ्नात्र संशयः॥
पौषे शुक्लनवम्यां तु महामायां प्रपूजयेत् ॥२८॥

एकभक्तपरो विप्र वाजपेयफलाप्तये॥
माघमासे तु वा शुक्ला नवमी लोकपूजिता ॥२९॥

महानंदेति सा प्रोक्ता सदानंदकरी नृणाम्॥
तस्यां स्नानं तथा दानं जपो होम उपोषणम् ॥३०॥

सर्वमक्षयतां याति नात्र कार्या विचारणा॥
फाल्गुनामलपक्षस्य नवमी या द्विजोत्तम ॥३१॥

आनंदा सा महापुण्या सर्वपापहरा स्मृता॥
सोपवासोऽर्चयेत्तत्र यस्त्वानंदां द्विजोत्तम ॥३२॥

स लभेद्वांछितान्कामान्सत्यं सत्यं मयोदितम् ॥३३॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितनवमीव्रतकथनं नामाष्टादशाधिकशततमोऽध्यायः ॥११८॥

N/A

References : N/A
Last Updated : May 08, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP