संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्र्यशीतितमोऽधायः

श्री नारदीयमहापुराणम् - त्र्यशीतितमोऽधायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


श्रीशौनक उवाच ॥
साधु सूत महाभागः जगदुद्धारकारकम् ॥ महातंत्रविधानं नः कुमारोक्तं त्वयोदितम ॥१॥
अलभ्यमेतत्तंत्रेषु पुराणेष्वपि मानद ॥ यदिहोदितमस्मभ्यं त्वयातिकरुणात्मना ॥२॥
नारदो भगवान्सूत लोकोद्धरणतत्परः ॥ भूयःपप्रच्छ किं साधो कुमारं विदुषां वरम् ॥३॥
सूत उवाच ॥
श्रुत्वा स नारदो विप्राः युग्मनामसहस्त्रकम ॥ सनत्कुमारमप्याह प्रणम्य ज्ञानिनां वरम् ॥४॥
नारद उवाच ॥
ब्रंह्मस्त्वया समाख्याता विधयस्तंत्रचोदिताः ॥ तत्रापि कृष्णमंत्राणां वैभवं ह्युदितं महत् ॥५॥
या तत्र राधिका देवी सर्वाद्या समुदात्दृता ॥ तस्या अंशावताराणां चरितं मंत्रपूर्वकम् ॥६॥
तंत्रोक्त वद सर्वज्ञ  त्वामहं शरणं गतः ॥ शक्तेस्तंत्राण्यनेकानि शिवोक्तानि मुनीश्वर ॥७॥
यानि तत्साअमुद्धृत्य साकल्येनाभिधेहि नः ॥ तच्छ्रत्वा वचनं तस्य नारदस्य महात्मनः ॥८॥
सनत्कुमारः प्रोवाच स्मृत्वा राधापदांबुजम् ॥ सनत्कुमार उवाच । श्रृणु नारद वक्ष्यामि राधांशानां समुद्धवम् ॥९॥
शक्तीनां परमार्श्वंय मंत्रसाधनपूर्वकम् ॥ या तु राधा मया प्रोक्ता कृष्णार्द्धांगसमुद्धवा ॥१०॥
गोलोक्वासिनी सा तु नित्या कृष्णसहायिनी ॥ तेजोमंडलमध्यस्था दृश्यादृश्यस्वरुपिणी ॥११॥
कदाचित्तु तया सार्द्धं स्थितस्य मुनिसत्तम ॥ कृष्णस्य वामभागात्तु जातो नारायणः स्वयम् ॥१२॥
राधिकायाश्व वामांगान्महालक्ष्मीर्बभूव ह ॥ ततः कृष्णो महालक्ष्मी दत्वा नारायणाय च ॥१३॥
वैकुंठे स्थापयामास शश्वत्पालनकर्मणि ॥ अथ गोलोकनाथस्य लोम्नां विवरतो मुने ॥१४॥
जाताश्वासंख्यगोपालास्तेजसा वयसा समाः ॥ प्राणातुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥१५॥
राधांगलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ॥ राधातुल्याः सर्वतश्व राधादास्यः प्रियंवदाः ॥१६॥
एतस्मिमंन्नतरे विप्र सहसा कृष्णदेहतः ॥ आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ॥१७॥
देवीनां बीजरुपां च मूलप्रकृतिरीश्वरी ॥ परिपूर्णतमा तेजः स्वरुपा त्रिगुणात्मिका ॥१८॥
सहस्त्रभुजसंयुक्ता नानाशस्त्रा त्रिलोचना ॥ या तु संसारवृक्षस्य बीजरुपा सनातनी ॥१९॥
रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥ एतस्मिंन्नतरे तत्र सस्त्रीकस्तु चतुर्मुखः ॥२०॥
ज्ञानिनां प्रवरः श्रीमान् पुमानोंकारमुच्चरन् ॥ कमंडलुधरो जातस्तपस्वी नाभितो हरे ॥२१॥
स तु संस्तूय सर्वेशं सावित्र्या भार्यया सह ॥ निषसादासने रम्ये विभोस्त स्याज्ञया मुने ॥२२॥
अथ कृष्णो महाभाग द्विधारुपो बभूव ह ॥ वामार्द्धांगो महादेवो दक्षार्द्धो गोपिकापतिः ॥२३॥
पंचवक्रस्त्रिनेत्रोऽसौ वामार्द्धांगो मुनीश्वरः ॥ स्तत्वा कृष्णं समाज्ञप्तो निषसाद हरेः पुरः ॥२४॥
अथ कुष्णश्वतुर्वक्रं प्राह सृष्टिं कुरु प्रभो ॥ सत्यलोके स्थितो नित्यं गच्छ मां स्मर सर्वदा ॥२५॥
एवमुक्तस्तु हरिणा प्रणम्य जगदीश्वरम् ॥ जगाम भार्यया साकं स तु सृष्टिं करोति वै ॥२६॥
पितास्माकं मुनिश्रेष्ठ मानसीं कल्प दैहिकीम् ॥ ततः पश्वात्यं चवक्रं कृष्णः प्राह महामते ॥२७॥
दुर्गा ग्रहाण विश्वेश शिवलोके तपश्वर ॥ यावत्सृष्टिस्तदंते तु लोकान्संहर सर्वतः ॥२८॥
सोऽपि कृष्णं नमस्कृत्य शिलोकं जगाम ह ॥ ततः कालांतरे ब्रह्मन्कृष्णस्य परमात्मनः ॥२९॥
वक्रात्सरस्वती जागा वीनापुस्तकधारिणी ॥ तामादिदेश भगवान् वैकुंठ गच्छ मान्दे ॥३०॥
लक्ष्मीसमीपे तिष्ठ त्वं चतुर्भुजसमाश्रया ॥ सापि कृष्णं नमस्कृत्य गता नारायणांतिकम् ॥३१॥
एवं पञ्चविधा जाता सा राधा सृष्टिकारणम् ॥ आसां पूर्णस्वरुपाणां मंत्रध्यानार्चनादिकम् ॥३२॥
वदामि श्रृणु विप्रेंद्र लोकानां सिद्धिदायकम् ॥ तारः क्रियायुक्‍ प्रतिष्ठा प्रीत्याढ्या च ततः परम् ॥३३॥
ज्ञानमृता क्षुधायुक्ता वह्रिजायांतको मनुः ॥ सुतपास्तु ऋषिश्र्छन्दो गायत्री देवता मनोः ॥३४॥
राधिका प्रणवो बीजं स्वाहा शक्तिरुदाह्रता ॥ षडक्षरैः षंडगानि कुर्याद्विन्दुविभूषितैः ॥३५॥
ततो ध्यायन्स्वह्रदये राधिकां कृष्ण भामिनीम् ॥ श्वेतचंपकवर्णाभां कोटिचन्द्रसमप्रभाम् ॥३६॥
शरत्पार्वणचन्द्रास्यां नीलेंदीवरलो चनाम् ॥ सुश्रोणीं सुनितंबां च पक्कबिंबाधरांबराम्  ॥३७॥
मुक्ताकुंदाभदशनां वह्रिशुद्धांशुकान्विताम् ॥ रत्नकेयूरवलयहारकुण्डशोभिताम् ॥३८॥
गोपीभिः सुप्रियाभिश्व सेवितां श्वेतचामरैः ॥ रासमंडलमध्यस्थां रत्नसिंहासनस्थिताम् ॥३९॥
ध्यात्वा पुष्पांजलिं क्षिप्त्वा पूजयेदुपचारकैः ॥ लक्षषट्‌कं जपेन्मंत्रं तद्दशांशं हुनेत्तिलैः ॥४०॥
आज्याक्तैर्मातृकापीठे पूजा चावरणैः सह ॥ षट्‌कोणेषु षडंगानि तद्वाह्येऽष्टदले यजेत् ॥४१॥
मालावतीं माधवीं च रत्नमालां सुशीलिकाम् ॥ ततः शशिकलां पारिजातां पद्मावती तथा ॥४२॥
सुंदरीं च क्रमात्प्राच्या दिग्विदिक्षु ततो बहिः ॥ इन्द्राद्यान्सायुधानिष्ट्रा विनियोगांस्तु साधयेत् ॥४३॥
राधा कुष्णप्रिया रासेश्वरी गोपीगणाधिपा ॥ निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी ॥४४॥
सर्वेश्वरी सर्वपूज्या वैराजजननी तथा ॥ पूर्वाद्याशासु रक्षंतु पांतु मां सर्वतः सदा ॥४५॥
त्वं देवि जगतांमाता विष्णुमाय सनातनी ॥ कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे ॥४६॥
कृष्णभक्तिप्रदे राधे नमस्ते मंगलप्रदे ॥ इति सम्र्पार्थ्य सर्वेशीं स्तुत्वा ह्रदि विसर्जयेत् ॥४७॥
एवं यो भजते राधां सर्वाद्यां सर्वमंतलाम् ॥ भुक्तेह भोगानखिलान्सोऽन्ते गोलोकमाप्नुयात् ॥४८॥
अथ तुभ्यं महालक्ष्म्या विधानं वच्मि नारद ॥ यदाराधनतो भूयात्साधको भुक्तिमुक्तिमान् ॥४९॥
लक्ष्मीमायाकामवाणीपूर्वा कमलवासिनी ॥ ङेंता वह्रिप्रियांतोऽयं मंत्रकल्पद्रुमः परः ॥५०॥
ऋषिर्नारायणश्वास्य छन्दो हि जगती तथा ॥ देवता तु महालक्ष्मीर्द्विद्विवणैः षडंगकम् ॥५१॥
श्वेतचंपकवर्णाभां रत्नभूषिताम् ॥ ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् ॥५२॥
बिभ्रतीं रत्नमालां च कोटिचंद्रासमप्रभाम् ॥ ध्यात्वा जपेदर्कलक्षं पायसेन दशांशतः ॥५३॥
जुहुयादेधिते वह्रौ श्रीदुकाष्ठैः समर्चयेत् ॥ नवशक्तियुते पीठे ह्यंगै रावरणैः सह ॥५४॥
विभूतिरुन्नतिः कांतिः सृष्टिः कीर्तिश्व सन्नतिः ॥ व्युष्टिरुत्कृष्टिऋद्धिश्व संप्रोक्ता नव शक्तयः ॥५५॥
अत्रावाह्य च मूलेन मूर्ति संकल्प्य साधकः ॥ षट्‌कोणेषु षडंगानि दक्षिणे तु गजाननम् ॥५६॥
वामे कुसुमधन्वानं वसुपत्रे ततो यजेत् ॥ उमां श्रीं भारतीं दुर्गां धरणीं वेदमातरम् ॥५७॥
देवीमुषां च पूर्वादौ दिग्विदिक्षु क्रमेण हि ॥ जहुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते ॥५८॥
शंखपद्मनिधी पूज्यौ पार्श्वयोर्धृत चामरौ ॥ धृतातपत्रं वरुणं पूजयेत्पश्चिमे ततः ॥५९॥
संपूज्य राशीन्परितो यथास्थानं नवग्रहान् ॥ चतुर्दन्तैरावतादीन् दिग्विदिक्षु ततोऽर्चयेत् ॥६०॥
तद्वहिर्लोकपालांश्व तदस्त्राणि च तद्वहिः ॥ दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नर ॥६१॥
गुडूचीमाज्यसंसिक्तां जुहुयात्सप्तवासरम् ॥ अष्टोत्तरसहस्त्र यः स जीवेच्छरदाम शतम् ॥६२॥
हुत्वा तिलान्घृताभ्यक्तान्दीर्घमायुष्यमाप्नुयात् ॥ आरभ्यार्कदिनं मंत्री दशाहं घृतसंप्लुतः ॥६३॥
जुहुयादर्कसमिधः शरीरोग्यसिद्धये ॥ शालिभिर्जुह्रतो नित्यमष्टोत्तरसहस्त्रकम् ॥६४॥
अचिरादेव महती लक्ष्मी संजायते ध्रुवम् ॥ उषाजां जीनालिकेरजोभिर्घृतमिश्रितैः ॥६५॥
हुनेदष्टोत्तरशतं पायसाशी तु नित्यशः ॥ मण्डलाज्जायते सोऽपि कुबेर इव मानवः ॥६६॥
हविषा गुड मिश्रेण होमतो ह्यान्नवान्भवेत् ॥ जपापुष्पाणि जुहुयादष्टोत्तरसहस्त्रकम् ॥६७॥
तांबूलससंमिश्रं तद्धस्मतिलकं चरेत् ॥ चतुर्णामपि वर्णानां मोह नाय द्विजोत्तमः ॥६८॥
एवं यो भजते लक्ष्मी साधकेंद्रो मुनीश्वर ॥ सम्पदस्तस्य जायंते महालक्ष्मीः प्रसीदति ॥६९॥
देहांते वैष्णंवं धाम लभते नात्र संशयः ॥ या दुर्गा द्विजश्रेष्ठ शिवलोकं गता सती ॥७०॥
सा शिवाज्ञामनुप्राप्य दिव्यलोकं विनिर्ममे ॥ देवीलो केति विख्यातं सर्वलोकवि लक्षणम् ॥७१॥
तत्र स्थिता जगन्माता तपोनियमास्थिता ॥ विविधान् स्वावतारान्हि त्रिकाले कुरुतेऽनिशम् ॥७२॥
मायाधिका ह्रादिनीयुक्‍ चन्द्राढ्या सर्गिणी पुनः ॥ प्रतिष्ठा स्मृतिसंयुक्ता क्षुधया सहिता पुनः ॥७३॥
ज्ञानामृता वह्रिजायांतस्ताराद्यो मर्नुमतः ॥ ऋषिः स्याद्वामदेवोऽस्य छंदो गायत्रमीरितम् ॥७४॥
देवता जगतामादुर्गा दुर्गतिनाशिनी ॥ ताराद्यैकैकवर्णेन ह्रदयादित्रयं मतम् ॥७५॥
त्रिभिर्वर्मेक्षणं द्वाभ्यां सर्वैरे स्त्रमुदीरितम् ॥ महामरकतप्रख्यां सहस्त्रभुजमंडिताम् ॥७६॥
नानाशस्त्राणि दधतीं त्रिनेत्रां शशिशेखराम् ॥ कंकणांगदहाराढ्यां क्कणन्नूपुरकान्वि ताम् ॥७७॥
किरीटकुंडलधरां दुर्गां देवीं विचिंतयेत् ॥७८॥
वसुलंक्ष जपेन्मंत्रं तिलैः समधुरैर्हुनेत् ॥ पयोंऽधसा वा सहस्त्रं नवपद्मात्मके यजेत् ॥७९॥
प्रभा माया जया सूक्ष्मा विशुद्धानंदिनी पुनः ॥ सुप्रभा विजया सर्वसिद्धिदा पीठशक्तयः ॥८०॥
अद्धिर्ह्रस्वत्रयक्लीबरहितैः पूजये दिमाः ॥ प्रणवो वज्रनरदंष्ट्रायुधाय महापदात् ॥८१॥
सिंहाय वमांस्त्रं हच्च प्रोक्तः सिंहमनुर्मुने ॥ दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् ॥८२॥
अङुवृत्तिं पुराभ्यर्च्य शक्तिः पत्रेषु पूजयेत् ॥ जया च विजया कीर्तिः प्रीतिः पश्वात्प्रभा पुनः ॥८३॥
श्रद्धा मेधा श्रुतिश्वैव स्वनामाद्यक्षरादिकाः ॥ पत्राग्रेष्वर्चयेदष्टावायु धानि यथाक्रमात् ॥८४॥
शंखचक्रगदाखङुपाशांकुशशरान्धनुः ॥ लोकेश्वरस्ततो बाह्ये तेषाम स्त्राण्यनंतरम् ॥८५॥
इत्थं पजादिभिर्मंत्री मंत्रे सिद्धे विधानवित् ॥ कुर्यात्प्रयोगानमुना यथा स्वस्वमनीषितान् ॥८६॥
प्रतिष्ठाप्य विधानेन कलशान्नवशोभनान् ॥  रत्नहेमादिसंयुक्तान्घटेषु नवसु स्थितान् ॥८७॥
मध्यस्थे पूजयेद्देवीमितरेषु जयादिकाः ॥ संपूज्य गन्धपुष्पाद्यैरभिषिंचेन्नरा धिपम् ॥८८॥
राजा विजयते शत्रून्योऽधिको विजयश्रियम् ॥ प्राप्नोत्यरोगो दीर्घायुः सर्वव्याधिविवर्जितः ॥८९॥
वन्ध्याभिषिक्ता विधिना लभते तनयं वरम् ॥ मन्त्रेणानेन संअज्प्तमाज्यं क्षुद्रग्रहापहम् ॥९०॥
गर्भिणीनां विशेषण जप्तं भस्मादिकं तथा ॥ जृंभश्वासे तु कृष्णस्य प्रविष्टे राधिकामुखम् ॥९१॥
या तु देवीं समुद्धुता वीणापुस्तकधारिणी ॥ तस्या विधानं विप्रेंद्र श्रृणु लोकोपकारकम् ॥९२॥
प्रणवो वाग्भवं माया श्रीः कामः शक्तिरीरिता ॥ सरस्वती चतुर्थ्यंता स्वाहांतो द्वादशाक्षरः ॥९३॥
मनुर्नारायण ऋषिर्विराट्र छन्दः स्मीरितम् ॥ महासरस्वती चास्य देवता परिकीर्तिता ॥९४॥
वाग्भवेन षडंगानि कृत्वा वर्णान्न्यसेद्बुधः ॥ ब्रह्मरंध्रे न्यसेत्तारं लज्जां भ्रूमध्यगां न्यसेत् ॥९५॥  
मुखनासादिकर्णेषु गुदेषु श्रीमुखार्नकान् ॥ ततो वाग्देवतां ध्यायेद्वीणापुस्तकधारिणीम् ॥९६॥
कर्पूरकुंदधवलां पूर्णचंद्रोज्ज्वलाननाम् ॥ हंसाधिरुढां भालें दुदिव्यालंकारशोभिताम् ॥९७॥
जपेद्दादशलक्षाणि तत्सहस्त्रं सितांबुजैः ॥ नागपंचपकपुष्पैर्वा जुहुयात्साधकोत्तमः ॥९८॥
मातृकोक्ते यजेत्पीठे वक्ष्य माणक्रंएण ताम् ॥ वर्णाब्जेनासनं दद्यान्मूर्ति मूलेन कल्पयेत् ॥९९॥
देव्या दक्षिणतः पूज्या संस्कृता वाड्‌मयी शुभा ॥ प्राकृता वामतः पूज्या वाड्‌मयी  सर्वसिद्धिदा ॥१००॥
पूर्वमंगानि षट्‌कोणे प्रज्ञाद्याः प्रयजेद्वहिः ॥ प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः ॥१०१॥
स्वस्तिश्वेति समाख्याता ब्रह्माद्यासदनंतरम् ॥ लोकेशानर्चयेद्धूयस्तदस्त्राणि च तद्वहिः ॥१०२॥
एवं संपूज्य वाग्देवीं साक्षाद्वाग्वल्लभो भवेत् ॥ ब्रह्मचर्यरतः शुद्धः शुद्धदंतनखादिकः ॥१०३॥
संस्मरन् सर्ववनिताः सततं देवताधिया ॥ कवित्वं लभते धीमान् मासिर्द्वादशभिर्द्धुवम् ॥१०४॥
पीत्वा तन्मंत्रितं तोयं सहस्त्रं प्रत्यहं मुने ॥ महाकविभर्वन्मंत्री वत्सरेण न संशयः ॥१०५॥
उरोमात्रोदके स्थित्वा ध्यायन्मार्तंडमंडले ॥ स्थितां देवीं प्रतिदिनं त्रिसहस्त्रं जपेन्मनुम् ॥१०६॥
लभते मंडलात्सिद्धिं वाचामप्रतिमां भुवि ॥ पालाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ॥१०७॥
समिद्धिर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्पते ॥ राजवृक्षसमुद्धूतैः प्रसूनैर्मधुराप्लुतैः ॥१०८॥
तत्समिद्धिश्व जुहुयात्कवित्ममतुलं लभेत् ॥ अथ पवक्ष्ये विप्रेंद्र सावित्रीं ब्रह्मणः प्रियाम् ॥१०९॥
यां समाराध्य ससृजे ब्रह्मा लोकांश्वराचरान् ॥ लक्ष्मी माया कामपूर्वी सावित्री ङेसमन्विता ॥११०॥
स्वाहांतो मनुराख्यातः सावित्र्या वसुवर्नणवान् । ऋषिर्ब्रह्यास्य गायत्री छंदः पोक्तं च देवता ॥१११॥
सावित्री सर्वदेवानां सावित्री परिकीर्तिता ॥ ह्रदंतिकैर्ब्रह्म विष्णुदुर्द्रेश्वरसदाशिवैः ॥११२॥
सर्वात्मना च ङेयुक्तैरंगानां कल्पनं मतम् ॥ तप्तकांचनवर्णाभां ज्वलंतीं ब्रह्मतेजसा ॥११३॥
ग्रीष्ममध्याह्र मार्तंडसहस्त्रसमविग्रहाम् ॥ ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥११४॥
बह्रिशुद्धांशुकाधानां भक्तानुग्रहकातराम् ॥ सुखदां मुक्तिदां चैव सर्व संपत्प्रदां शिवाम् ॥११५॥
वेदबीजस्वरुपां च ध्यायेद्वेदप्रसूं सतीम् ॥ ध्यात्वैवं मण्डले विद्वान् त्रिकोणोज्ज्वलकर्णिको ॥११६॥
सौरे पीठे यजेद्देवीं दीप्तादिनवशक्तिभिः ॥ मूलमंत्रेण क्लप्तायां मूर्तौ देवीं प्रपूजयेत् ॥११७॥
कोणेषु त्रिषु संपूज्या ब्राह्मयाद्याः शक्तयो बहिः आदित्याद्यास्ततः पूज्या उषादिसहिताः क्रमात् ॥११८॥
ततः षडंगान्यभ्यर्च्य केसरेषु यथाविधि ॥ प्रह्रादिनीं प्रभां पश्वान्नित्यां विश्वंभरां पुनः ॥११९॥
विलासिनीप्रभावत्यौ जयां शांतां यजेत्पुनः ॥ कांतिं दुर्गासरस्वत्यौ विद्यारुपां ततः परमं ॥१२०॥
विशालसंज्ञितामीशां व्यापिनीं विमलां यजेत् ॥ तमोपहारिणीं सूक्ष्मां विश्वयोनिं यजावहाम् ॥१२१॥
पद्मालयां परां शोभां ब्रह्मरुपां ततोऽर्चयेत् ॥ ब्राह्मयाद्याः शारना बाह्ये पूजयेत्प्रोक्तलक्षणाः ॥१२२॥
ततोऽभ्यर्च्येद्ग्रहान्बाह्ये शक्राद्यानायुधैः सह ॥ इत्थमावर्णैर्देवीः दशभिः परिपूजयेत् ॥१२३॥
अष्टलक्षं जपेन्मंत्रं तत्सहस्त्रं हुनेत्तिलैः ॥ सर्वपापविनिर्मुक्तो  दीर्घमायुः स विंदति ॥१२४॥
अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः ॥ महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः ॥१२५॥
ब्रह्मवृक्षप्रसूनैस्तु जुहुयाद्वह्यतेजसे ॥ बहुना किमिहोक्तेन यथावत्साधिता सती ॥१२६॥
साधकानामियं विद्या भवेत्कामदुघा मुने ॥ अथ ते  संप्रवक्ष्यामि रहस्यं परमाद्धुतम् ॥१२७॥
सावित्रीपंजरं नाम सर्वरक्षाकरं नृणाम् ॥ व्योमकेशालंकासक्तां सुकिरीटविराजिताम् ॥१२८॥
मेघभ्रुकु टिलाक्रांतां विधिविष्णुशिवाननाम् ॥ गुरुभार्गकर्णांतां सोमसोर्याग्निलोचनाम् ॥१२९॥
इडापिंगलिकासूक्ष्मवायुनासापुटान्विताम् ॥ संध्याद्विजोष्ठपुटितां लसद्वागुपजिह्रिकाम् ॥१३०॥
संध्यासूर्यमणिग्रीवां मरुद्वाहुसमन्वितान् ॥ पर्जन्यत्दृदस्यासक्तां वस्वाख्यप्रतिमंडलाम् ॥१३१॥
आकाशोदरविभ्रांतां नाभ्यवांतरवीथिकाम् ॥ प्रजापत्याख्यजघनां कटींद्राणीसमश्रिताम् ॥१३२॥
ऊर्वोर्मलयमेरुभ्यां शोभमानां सरिद्वराम् ॥ सुजानुजहुकुशिकां वैश्वदेवाख्यसंज्ञिकाम् ॥१३३॥
पादांघ्रिनखलोमाख्यभूनागद्रुमलक्षिताम् ॥ ग्रहराश्यर्क्षयोगादिमूर्तावयवसंज्ञिकाम् ॥१३४॥
तिथिमासर्तुपक्षाख्यैः संकेतनिमिषात्मिकाम् ॥ मायाकल्पितवैचित्र्यसंध्याच्छदनावृताम् ॥१३५॥
ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् ॥ कोटिसूर्यप्रतीकाशां शशिकोटिशुशीतलाम् ॥१३६॥
सुधामंडलमध्यस्थां सांद्रानंदामृतात्मिकाम् ॥ वागतीतां मनोऽगम्यां वरदां वेदमातरम् ॥१३७॥
चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ॥ ध्यात्वा स्वात्माविभेदने सावित्रीपंजर न्यसेत् ॥१३८॥
पञ्जरस्य ऋषिः सोऽहं छंन्दो विकृतिरुच्यते ॥ देवता च परो हंसः परब्रह्मादिदेवता ॥१३९॥
धर्मार्थकाममोक्षाप्यै विनियोग उदाह्रतः ॥ षडंगदेवतामन्त्रैरंगन्यासं समाचरेत् ॥१४०॥
त्रिधामूलेन मेधावी व्यापकं हि समाचरेत् ॥ पूर्वोक्तां देवतां ध्यायेत्साकारां गुणसंयुताम् ॥१४१॥
त्रिपदा हरिजा पूर्वमुखी ब्रह्मस्त्रसंज्ञिका ॥ चतुर्विशतितत्त्वाढ्या पातु प्राचीं दिशं मम ॥१४२॥
चतुष्पदा ब्रह्मदंडा ब्रह्माणी दक्षिणानना ॥ षडिंशतत्त्वसंयुक्ता पातु मे दक्षिणां दिशम् ॥१४३॥
प्रत्यड्‌मुखी पञ्चपदी पञ्चाशत्तत्त्वरुपिणी ॥ पतु प्रतीचीमनिशं मम ब्रह्मशिरोंकिता ॥१४४॥
सौम्यास्या ब्रह्म तुर्याढ्या साथर्वांगिरसात्मिका ॥ उदीचीं षट्‍पदा पातु षष्टितत्त्वकलात्मिका ॥१४५॥
पञ्चाशद्वर्णरचिता नवपादा शताक्षरी ॥ व्योमा संपातु मे वोर्द्धं शिरो वेदांतसंस्थिता ॥१४६॥
विद्युन्निभा ब्रह्मसन्ध्या मृगारुढा चतुर्भुजा ॥ चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥१४७॥
ब्राह्मी कुमारी गायत्री रक्तांगी हंसवाहिनी ॥ बिभ्रत्कमंडलुं चाक्षं स्त्रुवस्त्रुवौ पातु नैऋतिम् ॥१४८॥
शुल्कवर्णा च सावित्री युवती वृषवाहना । कपालशूलका क्षस्त्रग्‌धारिणी पातु वायवीम् ॥१४९॥
श्यामा सरस्वती वृद्धा वैष्णवी गरुडावसना ॥ शंखचक्राभयकरा पातु शैवीं दिशं मम ॥१५०॥
चतुर्भुजा देवमाता गौरांगी सिंहवाहना ॥ वराभयखङुचर्मभुजा पात्वधराम दिशम् ॥१५१॥
तत्तत्पार्श्वे स्थिताः स्वस्ववाहनायुधभूषणाः ॥ स्वस्वदिक्षु स्थिताः पांतु ग्रहशक्त्यंगसंयुताः ॥१५२॥
मंत्रादिदेवातारुपा मुद्राधिष्ठातृदेवताः ॥ व्यापकत्वेन पांत्वस्मानापादतलमस्तकम् ॥१५३॥
इदं ते कथितं सत्यं सावित्रीपंजरं मया ॥ संध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥१५४॥
पठनीयं प्रयत्नेन भुक्तिं मुक्तिं समिच्छता ॥ भूतिदा भुवना वाणी महावसुमती मही ॥१५५॥
हिरण्यजननी नन्दा सविसर्गा तपस्विनी ॥ यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा ॥१५६॥
विश्वा तुर्या वरेण्या च निसृणी यमुना भुवा ॥ मोदा देवी वरिष्ठा च धीश्व शांतिर्मती मही ॥१५७॥
धिषणा योगिनी युक्ता नदी प्रज्ञाप्रचोदनी ॥ दया च यामिनी पद्मा रोहिणी रमणी जया ॥१५८॥
सेनामुखा साममयी बगला दोषवर्जिता ॥ माया प्रज्ञा परा दोग्ध्री मानिनी पोषिणी क्रिया ॥१५९॥
ज्योत्स्त्रा तीर्थमयी रम्या सौम्यामृतमया तथा ॥ ब्राह्मी हैमी भुजंगी च वशिनी सुंदरी वनी ॥१६०॥
औकारहसिनी सर्वासुधा सा षडुणावती ॥ माया स्वधा रमा तन्वी रिपुघ्नी रक्षणी सती ॥१६१॥
हैमी तारा विधुगतिर्विषघ्नी च वरानना ॥ अमरा तीर्थदा दीक्षादुर्धर्षा रोगहारिणी ॥१६२॥
नानापापनृशंसघ्नी षट्‌पदी वज्रिणी रणी ॥ योगिनी विमला सत्या अबला बलदा जया ॥१६३॥
गोमती जाह्रवां रज्वी तपनी जातवेदसा ॥ अचिरा वृष्टिददा ज्ञेया ऋततंत्रा ऋतात्मिका ॥१६४॥
सर्वकामदुघा सौम्या भवाहंकारवजिता ॥ द्विपदा या चतुष्पदा त्रिपदा या च षट्‌पदा ॥१६५॥
अष्टापदी नवपदी सहस्त्राक्षाक्षरत्मिका ॥ अष्टोत्तशंत नाम्रां सावित्र्या यः पठेन्नरः ॥१६६॥
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ एतत्ते कथितं विप्र पंचप्रकृतिलक्षणम् ॥१६७॥
मंत्राराधनपूर्व च विश्वकामप्रपूरणम् ॥१६८॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चप्रकृतिमन्त्रादिनिरुपणं नाम त्र्यशीतितमोऽधायः ॥८३॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP